०९ ती नट्पु

विश्वास-प्रस्तुतिः - ८११

परुगुवार् पोलिऩुम् पण्बिलार् केण्मै
पॆरुगलिऱ् कुऩ्ऱल् इऩिदु। ८११

श्री-राम-देशिकः - ८११

अधिकारः ८२. निर्गुणजनमैत्री
दुर्गुणाः प्रीतिसम्पन्ना इव कुर्युश्च मित्रताम् ।
त्यागो दुर्गुणमैत्र्यास्तु वरः स्यात् तस्य वर्धनात् ॥ ८११॥

NVK Ashraf choice (en) - ८११

०८११
The hypocrite’s flattering friendship pleases more
As it wanes than as it grows. *
(K.R. Srinivasa Iyengar)

रामचन्द्र-दीक्षितः (en) - ८११

811 parukuvār pōliṉum paṇpilār kēṇmai
perukalil kuṉṟal iṉitu.

811. Let that kind of friendship diminish rather than increase if it is really pretentious and devoid of genuine feeling.

शुद्धानन्द-भारती (en) - ८११

1. பருகுவார் போலினும் பண்பிலார் கேண்மை
பெருகலிற் குன்றல் இனிது.
Swallowing love of soulless men
Had better wane than wax anon. 811

वेङ्कटकृष्ण (हि) - ८११

811 यद्यपि अतिशय मित्र सम, दिखते हैं गुणहीन ।
बढ़ने से वह मित्रता, अच्छा यदि हो क्षीण ॥

श्रीनिवास (क) - ८११
  1. प्रीत्याधिक्यदिन्द हीरिकॊळ्ळुवन्तॆ कण्डरू दुर्जनर कॆळॆतनवुवृद्धियागुवुदक्किन्त नशिसि होगुवुदु ऒळ्ळॆयदु.
मूलम् - ८११

परुगुवार् पोलिऩुम् पण्बिलार् केण्मै
पॆरुगलिऱ् कुऩ्ऱल् इऩिदु। ८११

विश्वास-प्रस्तुतिः - ८१२

उऱिऩ्नट्टु अऱिऩ्ङरुउम् ऒप्पिलार् केण्मै
पॆऱिऩुम् इऴप्पिऩुम् ऎऩ्? ८१२

श्री-राम-देशिकः - ८१२

स्वार्थाय कुर्वतः स्नेहं कार्यन्ते तद्विमुञ्चतः ।
असमथस्य सौहार्दं सर्वदा निष्प्रयोजनम् ॥ ८१२॥

NVK Ashraf choice (en) - ८१२

०८१२
What matters if one gain or lose that unsettling friendship
Which sticks and ends at will?
(N.V.K. Ashraf), (P.S. Sundaram)

NVK Ashraf notes (en) - ८१२

८१२: A short and crisp translation, but not close to original: “What matters if one gain or lose a motivated friendship?” – (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८१२

812 uṟiṉnaṭṭu aṟiṉorūum oppilār kēṇmai
peṟiṉum iḻappiṉum eṉ.

812. What does it matter whether we gain or lose the equal friendship of those who befriend if advantageous to them and betray if disadvantageous?

शुद्धानन्द-भारती (en) - ८१२

2. உறின்நட்டு அறின்ஒரூஉம் ஒப்பிலார் கேண்மை
பெறினும் இழப்பினும் என்.
Who fawn in wealth and fail in dearth
Gain or lose; such friends have no worth. 812

वेङ्कटकृष्ण (हि) - ८१२

812 पा या खो कर क्या हुआ, अयोग्य का सौहार्द ।
जो मैत्री कर स्वार्थवश, तज दे जब नहिं स्वार्थ ॥

श्रीनिवास (क) - ८१२
  1. तमगॆ प्रयोजनविरुवाग स्नेहमाडि, प्रयोजनविल्लदाग दूरमाडुव, हॊन्दिकॆ इल्लदवर कॆळॆयन्नु हॊन्दिद्दरेनु?
मूलम् - ८१२

उऱिऩ्नट्टु अऱिऩ्ङरुउम् ऒप्पिलार् केण्मै
पॆऱिऩुम् इऴप्पिऩुम् ऎऩ्? ८१२

विश्वास-प्रस्तुतिः - ८१३

उऱुवदु सीर्दूक्कुम् नट्पुम् पॆऱुवदु
कॊळ्वारुम् कळ्वरुम् नेर्। ८१३

श्री-राम-देशिकः - ८१३

धनैकलक्ष्या गणिकाः तस्कराः परवञ्चकाः ।
लाभौकलक्ष्याः स्निग्धाश्च त्रयस्तुल्यगुणान्विताः ॥ ८१३॥

NVK Ashraf choice (en) - ८१३

०८१३
Those who weigh friendship for gain
Are no different from whores and frauds.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ८१३

813 uṟuvatu cīrtūkkum naṭpum peṟuvatu
koḷvārum kaḷvarum nēr.

813. Those who value friendship for the gain thereof are only avaricious prostitutes and thieves.

शुद्धानन्द-भारती (en) - ८१३

3. உறுவது சீர்தூக்கும் நட்பும் பெறுவது
கொள்வாரும் கள்வரும் நேர்.
Cunning friends who calculate
Are like thieves and whores wicked. 813

वेङ्कटकृष्ण (हि) - ८१३

813 मित्र बने जो गणन कर, स्वार्थ-लाभ का मान ।
धन-गाहक गणिका तथा, चोर एक सा जान ॥

श्रीनिवास (क) - ८१३
  1. बरुव लाभदिन्द अळॆदु नोडुव स्नेहितरु, पडॆद सॊत्तन्नु सॆळॆयुव वेश्ययरिगू, कळ्ळरिगू समानरु.
मूलम् - ८१३

उऱुवदु सीर्दूक्कुम् नट्पुम् पॆऱुवदु
कॊळ्वारुम् कळ्वरुम् नेर्। ८१३

विश्वास-प्रस्तुतिः - ८१४

अमरगत्तु आऱ्ऱऱुक्कुम् कल्लामा अऩ्ऩार्
तमरिऩ् तऩिमै तलै। ८१४

श्री-राम-देशिकः - ८१४

पतिं भूमौ पातयित्वा धावता वाजिना समम् ।
सुहृत् साहयं न कुर्याच्चेत् ऐकान्त्यं वरमिष्यते ॥ ८१४॥

NVK Ashraf choice (en) - ८१४

०८१४
Better to be alone than befriend those,
Who, like a broken horse, throw you down.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ८१४

814 amarakattu āṟṟaṟukkum kallāmā aṉṉār
tamariṉ taṉimai talai.

814. Better solitude than the alliance of the wicked who fail like the unbroken steed its rider in the battlefield.

शुद्धानन्द-भारती (en) - ८१४

4. அமரகத்து ஆற் றறுக்கும் கல்லாமா அன்னார்
தமரின் தனிமை தலை.
Better be alone than trust in those
That throw in field like faithless horse. 814

वेङ्कटकृष्ण (हि) - ८१४

814 अनभ्यस्त हय युद्ध में, पटक चले ज्यों भाग ।
ऐसों के सौहार्द से, एकाकी बड़भाग ॥

श्रीनिवास (क) - ८१४
  1. होराटद कणदल्लि तिळिबिट्टु ओडुव शिक्षणविल्लद कुदुरॆयन्थवर गॆळॆतनक्किन्तलू (गॆळॆतनवे इल्लद) एकान्त जीवनवे मेलु.
मूलम् - ८१४

अमरगत्तु आऱ्ऱऱुक्कुम् कल्लामा अऩ्ऩार्
तमरिऩ् तऩिमै तलै। ८१४

विश्वास-प्रस्तुतिः - ८१५

सॆय्देमञ् जाराच् चिऱियवर् पुऩ्केण्मै
ऎय्दलिऩ् ऎय्दामै नऩ्ऱु। ८१५

श्री-राम-देशिकः - ८१५

अप्रयोजकरा नीचजनमैत्री विगर्हिता ।
तादृशस्नेहकरणात् स्नेहभावो वरः किल ॥ ८१५॥

NVK Ashraf choice (en) - ८१५

०८१५
Better to forfeit than seek the friendship of the base
Who betray at need. *
(P.S. Sundaram), (Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ८१५

815 ceytēmam cārāc ciṟiyavar puṉkēṇmai
eytaliṉ eytāmai naṉṟu.

815. Better to abandon than contract the friendship of the lowly who do not aid you in adversity.

शुद्धानन्द-भारती (en) - ८१५

5. செய்தேமஞ் சாராச் சிறியவர் புன்கேண்மை
எய்தலின் எய்தாமை நன்று.
Friends low and mean that give no help-
Leave them is better than to keep. 815

वेङ्कटकृष्ण (हि) - ८१५

815 तुच्छ मित्रता विपद में, जो देती न सहाय ।
ना होने में है भला, होने से भी, हाय ॥

श्रीनिवास (क) - ८१५
  1. आपत्कालदल्लि तम्म रक्षणॆगागि इट्टुकॊण्डरू, रक्षणॆ माडदिरुव कीळु जनर स्नेहवन्नु हॊन्दुवुदक्किन्तलू हॊन्ददिरुवुदे लेसु.
मूलम् - ८१५

सॆय्देमञ् जाराच् चिऱियवर् पुऩ्केण्मै
ऎय्दलिऩ् ऎय्दामै नऩ्ऱु। ८१५

विश्वास-प्रस्तुतिः - ८१६

पेदै पॆरुङ्गॆऴीइ नट्पिऩ् अऱिवुडैयार्
एदिऩ्मै कोडि उऱुम्। ८१६

श्री-राम-देशिकः - ८१६

मूढैः साकं दृढस्नेहकरणात्, ज्ञानिभिः सह ।
विरोधः कोटिसङ्ख्याकलाभं नूनं प्रयच्छति ॥ ८१६॥

NVK Ashraf choice (en) - ८१६

०८१६
A wise man’s enmity is a million of times better
Than a fool’s fast friendship. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८१६

816 pētai peruṅkeḻīi naṭpiṉ aṟivuṭaiyār
ētiṉmai kōṭi uṟum.

816. Very much more valuable is the hatred of the wise than the doting friendship of fools.

शुद्धानन्द-भारती (en) - ८१६

6. பேதை பெருங்கெழீஇ நட்பின் அறிவுடையார்
ஏதின்மை கோடி உறும்.
Million times the wise man’s hate
Is better than a fool intimate. 816

वेङ्कटकृष्ण (हि) - ८१६

816 अति धनिष्ठ बन मूर्ख का, हो जाने से इष्ट ।
समझदार की शत्रुता, लाखों गुणा वरिष्ठ ॥

श्रीनिवास (क) - ८१६
  1. अरिविल्लदवर अधिकवाद सलिगॆय स्नेहक्किन्तलू, अरिवुळ्ळवर निर्लक्ष्य मनोभाववु कोटिपालु प्रयोजनवन्नुण्टु माडुवुदु.
मूलम् - ८१६

पेदै पॆरुङ्गॆऴीइ नट्पिऩ् अऱिवुडैयार्
एदिऩ्मै कोडि उऱुम्। ८१६

विश्वास-प्रस्तुतिः - ८१७

नगैवगैय रागिय नट्पिऩ् पगैवराल्
पत्तडुत्त कोडि उऱुम्। ८१७

श्री-राम-देशिकः - ८१७

वहिर्हास्यपरैः साकं मैत्र्यां यज्जायते सुखम् ।
रिपुमूलसुखं तस्मात् दशकोटिगुणाधिकम् ॥ ८१७॥

NVK Ashraf choice (en) - ८१७

०८१७
Ten million times better the enmity of foes
Than the friendship of jesters and fools. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८१७

817 nakaivakaiyar ākiya naṭpiṉ pakaivarāl
pattaṭutta kōṭi uṟum.

817. Ten thousand times better is the enmity of foes than the friendship which makes one a laughing stock.

शुद्धानन्द-भारती (en) - ८१७

7. நகைவகைய ராகிய நட்பின் பகைவரால்
பத்தடுத்த கோடி உறும்.
Ten-fold crore you gain from foes
Than from friends who are vain laughers. 817

वेङ्कटकृष्ण (हि) - ८१७

817 हास्य-रसिक की मित्रता, करने से भी प्राप्त ।
भले बनें दस कोटि गुण, रिपु से जो हों प्राप्त ॥

श्रीनिवास (क) - ८१७
  1. मनस्सिनल्लि प्रेमविल्लदॆ, नगिसि काल कळॆयुववर स्नेहदल्लि पडॆदुकॊळ्ळुव प्रयोजनक्किन्त हगॆगळिन्द बरुव लाभ हत्तु कोटि पालु मेलु.
मूलम् - ८१७

नगैवगैय रागिय नट्पिऩ् पगैवराल्
पत्तडुत्त कोडि उऱुम्। ८१७

विश्वास-प्रस्तुतिः - ८१८

ऒल्लुम् करुमम् उडऱ्ऱु पवर्गेण्मै
सॊल्लाडार् सोर विडल्। ८१८

श्री-राम-देशिकः - ८१८

सुसाध्यकार्ये दुस्साध्यमिव यः सुहृदाचरेत् ।
तेन साकं स्थितां मैत्रीमनुत्तवैव परित्यज ॥ ८१८॥

NVK Ashraf choice (en) - ८१८

०८१८
Drop silently the friends who pose
And won’t help when they can.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८१८

818 olluṅ karumam uṭaṟṟu pavarkēṇmai
collāṭār cōra viṭal.

818. Abandon without fuss friends who make a possible thing impossible.

शुद्धानन्द-भारती (en) - ८१८

8. ஒல்லும் கருமம் உடற்று பவர்கேண்மை
சொல்லாடார் சோர விடல்.
Without a word those friends eschew
Who spoil deeds which they can do. 818

वेङ्कटकृष्ण (हि) - ८१८

818 यों असाध्य कह साध्य को, जो करता न सहाय ।
चुपके से उस ढोंग की, मैत्री छोड़ी जाय ॥

श्रीनिवास (क) - ८१८
  1. तावु माडबल्ल कॆलसवन्न्नु माडलागदॆ कॆडीसुववर स्नेहवन्नु अवरिगॆ तिळियद हागॆ मौनवागि कैबिडबेकु.
मूलम् - ८१८

ऒल्लुम् करुमम् उडऱ्ऱु पवर्गेण्मै
सॊल्लाडार् सोर विडल्। ८१८

विश्वास-प्रस्तुतिः - ८१९

कऩविऩुम् इऩ्ऩादु मऩ्ऩो विऩैवेऱु
सॊल्वेऱु पट्टार् तॊडर्बु। ८१९

श्री-राम-देशिकः - ८१९

उक्त्वैकं वचसा कार्यमन्यत् कोयेन कुर्वता ।
मैत्री कृता तु स्वप्नेऽपि व्यसनं जनयिष्यति ॥ ८१९॥

NVK Ashraf choice (en) - ८१९

०८१९
Friends whose words differ from their deeds
Distress even in dreams.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८१९

819 kaṉaviṉum iṉṉātu maṉṉō viṉaivēṟu
colvēṟu paṭṭār toṭarpu.

819. The alliances of men whose words are different from their deeds afford no pleasure even in a dream.

शुद्धानन्द-भारती (en) - ८१९

9. கனவினும் இன்னாது மன்னோ வினைவேறு
சொல்வேறு பட்டார் தொடர்பு.
Even in dreams the tie is bad
With those whose deed is far from word. 819

वेङ्कटकृष्ण (हि) - ८१९

819 कहना कुछ करना अलग, जिनकी है यह बान ।
उनकी मैत्री खायगी, सपने में भी जान ॥

श्रीनिवास (क) - ८१९
  1. नडॆ बेरॆ नुडि बेरॆयागिरुववर स्नेहवु ऒब्बनिगॆ कनसिनल्लि कूड दुःखवन्नु तरुवुदागुत्तदॆ.
मूलम् - ८१९

कऩविऩुम् इऩ्ऩादु मऩ्ऩो विऩैवेऱु
सॊल्वेऱु पट्टार् तॊडर्बु। ८१९

विश्वास-प्रस्तुतिः - ८२०

ऎऩैत्तुम् कुऱुगुदल् ओम्बल् मऩैक्कॆऴीइ
मऩ्ऱिल् पऴिप्पार् तॊडर्बु। ८२०

श्री-राम-देशिकः - ८२०

गेहे रहसि संस्तुत्य सभायां जनमण्डले ।
मैत्री निन्दयता साकं सर्वथा न विधीयताम् ॥ ८२०॥

NVK Ashraf choice (en) - ८२०

०८२०
Keep them far off who are friends at home
And foes in public.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८२०

820 eṉaittum kuṟukutal ōmpal maṉaikkeḻīi
maṉṟil paḻippār toṭarpu.

820. Avoid the friendship however little, of those who befriend you at home but betray you in the assembly (public).

शुद्धानन्द-भारती (en) - ८२०

10. எனைத்தும் குறுகுதல் ஓம்பல் மனைக்கெழீஇ
மன்றில் பழிப்பார் தொடர்பு.
Keep aloof from those that smile
At home and in public revile. 820

वेङ्कटकृष्ण (हि) - ८२०

820 घर पर मैत्री पालते, सभा-मध्य धिक्कार ।
जो करते वे तनिक भी, निकट न आवें, यार ॥

श्रीनिवास (क) - ८२०
  1. प्रत्येकवागिरुवाग अतियाद ऒलवु तोरि, सभॆयल्लि हळियुववर स्नेहवन्नु स्वल्पवू बयसदॆ कैबिडबेकु.
मूलम् - ८२०

ऎऩैत्तुम् कुऱुगुदल् ओम्बल् मऩैक्कॆऴीइ
मऩ्ऱिल् पऴिप्पार् तॊडर्बु। ८२०