०८ पऴैमै

विश्वास-प्रस्तुतिः - ८०१

पऴैमै ऎऩप्पडुवदु यादॆऩिऩ् यादुम्
किऴमैयैक् कीऴ्न्दिडा नट्पु। ८०१

श्री-राम-देशिकः - ८०१

अधिकारः ८१. प्राक्तनस्नेहः
चिरस्निग्धेन सौहार्दत् कृतं दोषं गुणं तथा ।
सोढ्वा तथैव स्वीकारः चिरस्नेहस्य लक्षणम् ॥ ८०१॥

NVK Ashraf choice (en) - ८०१

०८०१
Call that an old friendship
Where liberties are not resented.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८०१

801 paḻaimai eṉappaṭuvatu yāteṉiṉ yātum
kiḻamaiyaik kīḻttiṭā naṭpu.

801. What is old friendship? It is that which willingly submits to friendly interferences.

शुद्धानन्द-भारती (en) - ८०१

1. பழைமை எனப்படுவது யாதெனின் யாதும்
கிழமையைக் கீழ்ந்திடா நட்பு.
That friendship is good amity
Which restrains not one’s liberty. 801

वेङ्कटकृष्ण (हि) - ८०१

801 जो कुछ भी अधिकार से, करते हैं जन इष्ट ।
तिरस्कार बिन मानना, मैत्री कहो धनिष्ठ ॥

श्रीनिवास (क) - ८०१
  1. सलिगॆ ऎन्दरॆ, बहळ कालद गाढवाद गॆळॆतनद हक्किनिन्द माडुव कॆलसगळल्लि स्वल्पवू विरोधविल्लदॆ बन्दागिरुवुदे.
मूलम् - ८०१

पऴैमै ऎऩप्पडुवदु यादॆऩिऩ् यादुम्
किऴमैयैक् कीऴ्न्दिडा नट्पु। ८०१

विश्वास-प्रस्तुतिः - ८०२

नट्पिऱ् कुऱुप्पुक् कॆऴुदगैमै मऱ्ऱतऱ्कु
उप्पादल् साऩ्ऱोर् कडऩ्। ८०२

श्री-राम-देशिकः - ८०२

यथेच्छं मित्ररचितं स्नेहस्याङ्गं तदिष्यते ।
तस्मात् तत्कृतकार्यस्य स्वीकृतिर्महतां गुणः ॥ ८०२॥

NVK Ashraf choice (en) - ८०२

०८०२
True friendship permits liberties and to concede to it
Is the duty of the wise. *
(K. Kannan)

रामचन्द्र-दीक्षितः (en) - ८०२

802. uṟuppuk keḻutakaimai maṟṟataṟku
uppātal cāṉṟōr kaṭaṉ.

802. The soul of friendship is perfect freedom. To be of cheer in friendly interference is the duty of the wise.

शुद्धानन्द-भारती (en) - ८०२

2. நட்பிற் குறுப்புக் கெழுதகைமை மற்றதற்கு
உப்பாதல் சான்றோர் கடன்.
Friendship’s heart is freedom close;
Wise men’s duty is such to please. 802

वेङ्कटकृष्ण (हि) - ८०२

802 हक्र से करना कार्य है, मैत्री का ही अंग ।
फ़र्ज़ समझ सज्जन उसे, मानें सहित उमंग ॥

श्रीनिवास (क) - ८०२
  1. गॆळॆयरादवरु सलिगॆय हक्किनिन्त माडूव कॆलसगळे गॆळॆतनद मुख्यवाद अङ्गगळु. अदुदरिन्द आ कॆलसगळिगॆ कोपिसिकॊळ्ळदॆ परस्पर ऒप्पिकॊण्डु सन्तोषपडुवुदे तिळिदवर लक्षण (धर्म)
मूलम् - ८०२

नट्पिऱ् कुऱुप्पुक् कॆऴुदगैमै मऱ्ऱतऱ्कु
उप्पादल् साऩ्ऱोर् कडऩ्। ८०२

विश्वास-प्रस्तुतिः - ८०३

पऴगिय नट्पॆवऩ् सॆय्युङ् गॆऴुदगैमै
सॆय्दाङ्गु अमैयाक् कडै। ८०३

श्री-राम-देशिकः - ८०३

स्वन्त्र्यात् मित्ररचितं कार्यं नाङ्गीक्रियेत् चेत् ।
तेन साकं कृता मैत्री तदा व्यर्था भविष्यति ॥ ८०३॥

NVK Ashraf choice (en) - ८०३

०८०३
What is that intimacy which does not approve
And reciprocate liberties?
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८०३

803. naṭpuevaṉ ceyyum keḻutakaimai
ceytāṅku amaiyāk kaṭai.

803. What use is old friendship if one’s intimacy does not approve of one’s acts?

शुद्धानन्द-भारती (en) - ८०३

3. பழகிய நட்பெவன் செய்யும் கெழுதகைமை
செய்தாங்கு அமையாக் கடை.
Of long friendship what is the use
Righteous freedom if men refuse? 803

वेङ्कटकृष्ण (हि) - ८०३

803 निज कृत सम जो मित्र का, साधिकार कृत काम ।
यदि स्वीकृत होता नहीं, चिर-मैत्री क्या काम ॥

श्रीनिवास (क) - ८०३
  1. स्नेहितरु सलिगॆय हक्किनिन्द माडिद कार्यगळन्नु माडिद रीतियल्लॆ ऒप्पिकॊळ्ळुद हॊदरॆ, अवरल्लिरुव निडुगालद स्नेहदिन्देनु लाभ?
मूलम् - ८०३

पऴगिय नट्पॆवऩ् सॆय्युङ् गॆऴुदगैमै
सॆय्दाङ्गु अमैयाक् कडै। ८०३

विश्वास-प्रस्तुतिः - ८०४

विऴैदगैयाऩ् वेण्डि इरुप्पर् कॆऴुदगैयाऱ्
केळादु नट्टार् सॆयिऩ्। ८०४

श्री-राम-देशिकः - ८०४

स्ववाञ्छितं च स्वातन्त्र्यात् सुहृत् कुर्याद्यदि स्वयम् ।
अङ्गीकृत्य च तत्कार्यश्लाघनं महतां गुणः ॥ ८०४॥

NVK Ashraf choice (en) - ८०४

०८०४
The wise take in good spirit if friends, by right of familiarity,
Do things without asking. *
(Satguru Subramuniyaswami), (W.H. Drew and J. Lazarus)

रामचन्द्र-दीक्षितः (en) - ८०४

804 viḻaitakaiyāṉ vēṇṭi iruppar keḻutakaiyāl
kēḷātu naṭṭār ceyiṉ.

804. If friends voluntarily do their duty through intimacy the wise accept it with approval.

शुद्धानन्द-भारती (en) - ८०४

4. விழைதகையான் வேண்டி யிருப்பர் கெழுதகையாற்
கேளாது நட்டார் செயின்.
Things done unasked by loving friends
Please the wise as familiar trends! 804

वेङ्कटकृष्ण (हि) - ८०४

804 पूछे बिन हक मान कर, मित्र करे यदि कार्य ।
वांछनीय गुण के लिये, मानें वह स्वीकार्य ॥

श्रीनिवास (क) - ८०४
  1. गॆळॆतनद सलिगॆयिन्द स्नेहितरु तम्मन्नु केळदॆये एनादरॊन्दु कॆलस माडिदल्लि, अदन्नु तिळिदवरु सन्तोषदिन्द ऒप्पिकॊळ्ळुवरु.
मूलम् - ८०४

विऴैदगैयाऩ् वेण्डि इरुप्पर् कॆऴुदगैयाऱ्
केळादु नट्टार् सॆयिऩ्। ८०४

विश्वास-प्रस्तुतिः - ८०५

पेदैमै ऒऩ्ऱो पॆरुङ्गिऴमै ऎऩ्ऱुणर्ग
नोदक्क नट्टार् सॆयिऩ्। ८०५

श्री-राम-देशिकः - ८०५

स्वातन्त्र्यमथवाऽज्ञत्वं वक्तव्यं तत्र कारणम् ।
स्ववाञ्छितविरोधेन सुहृत् कार्यं करोति चेत् ॥ ८०५॥

NVK Ashraf choice (en) - ८०५

०८०५
When friends hurt, attribute it to either ignorance
Or privileges of friendship. *
(Satguru Subramuniyaswami)

NVK Ashraf notes (en) - ८०५

८०५. Compare with ७००. “Unworthy acts under the trust of old friendship lead to ruinous woes” - (J. Narayanaswamy)

रामचन्द्र-दीक्षितः (en) - ८०५

805 pētaimai oṉṟō peruṅkiḻamai eṉṟuṇarka
nōtakka naṭṭār ceyiṉ.

805. If a friend acts contrary to one’s wishes, treat it as not due to ignorance but to intimacy.

शुद्धानन्द-भारती (en) - ८०५

5. பேதைமை ஒன்றோ பெருங்கிழமை என்றுணர்க
நோதக்க நட்டார் செயின்.
Offence of friends feel it easy
As folloy or close intimacy. 805

वेङ्कटकृष्ण (हि) - ८०५

805 दुःखजनक यदि कार्य हैं, करते मित्र सुजान ।
अति हक़ या अज्ञान से, यों करते हैं जान ॥

श्रीनिवास (क) - ८०५
  1. स्नेहितरादवरु मनस्सु नोयुवन्थ कॆलसवेनादरू माडिदरॆ, अदक्कॆ अज्ञान मात्रवल्लदॆ, कॆळॆतनद गाढवाद सलिगॆयू कारणवॆन्दु तिळियबेकु.
मूलम् - ८०५

पेदैमै ऒऩ्ऱो पॆरुङ्गिऴमै ऎऩ्ऱुणर्ग
नोदक्क नट्टार् सॆयिऩ्। ८०५

विश्वास-प्रस्तुतिः - ८०६

ऎल्लैक्कण् निऩ्ऱार् तुऱवार् तॊलैविडत्तुम्
तॊल्लैक्कण् निऩ्ऱार् तॊडर्बु। ८०६

श्री-राम-देशिकः - ८०६

पुरा परिचितं मित्रं खेदे प्राप्तेऽपि तत्कृते ।
न कदाचिद्विमुञ्चन्ति स्नेहधर्मवशङ्गताः ॥ ८०६॥

NVK Ashraf choice (en) - ८०६

०८०६
Those bound by intimacy never desert their old pals
Even if they bring loss. *
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ८०६

806 ellaikkaṇ niṉṟār tuṟavār tolaiviṭattum
tollaikkaṇ niṉṟār toṭarpu.

806. Old friends may do harm but it is the quality of friendship not to abandon them.

शुद्धानन्द-भारती (en) - ८०६

6. எல்லைக்கண் நின்றார் துறவார் தொலைவிடத்தும்
தொல்லைக்கண் நின்றார் தொடர்பு.
They forsake not but continue
In friendship’s bounds though loss ensue. 806

वेङ्कटकृष्ण (हि) - ८०६

806 चिरपरिचित घन मित्र से, यद्यपि हुआ अनिष्ट ।
मर्यादी छोडें नहीं, वह मित्रता धनिष्ठ ॥

श्रीनिवास (क) - ८०६
  1. स्नेहद ऎल्लॆयनु मीरदॆ अदर परिधियल्लि निन्तरु, स्नेहितरिन्द केडुण्टाद समयदल्लियू अवर गॆळॆतनवन्नु बिडुवुदिल्ल.
मूलम् - ८०६

ऎल्लैक्कण् निऩ्ऱार् तुऱवार् तॊलैविडत्तुम्
तॊल्लैक्कण् निऩ्ऱार् तॊडर्बु। ८०६

विश्वास-प्रस्तुतिः - ८०७

अऴिवन्द सॆय्यिऩुम् अऩ्पऱार् अऩ्पिऩ्
वऴिवन्द केण्मै यवर्। ८०७

श्री-राम-देशिकः - ८०७

प्रेम्णा चिरात् स्नेहवद्भिः कदाचित् खेददायके ।
कार्ये कृतेऽपि सुहृदां तेषु प्रीर्तिन हीयते ॥ ८०७॥

NVK Ashraf choice (en) - ८०७

०८०७
In a friendship built on love, friends do not cease to love
Even when there is betrayal. *
(G.U. Pope), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ८०७

807 aḻivanta ceyyiṉum aṉpaṟār aṉpiṉ
vaḻivanta kēṇmai yavar.

807. Old and loving friends, even when betrayed do not break off in their love.

शुद्धानन्द-भारती (en) - ८०७

7. அழிவந்த செய்யினும் அன்பறார் அன்பின்
வழிவந்த கேண்மை யவர்.
Comrades established in firm love
Though ruin comes waive not their vow. 807

वेङ्कटकृष्ण (हि) - ८०७

807 स्नेही स्नेह-परंपरा, जो करते निर्वाह ।
मित्र करे यदि हानि भी, तज़ें न उसकी चाह ॥

श्रीनिवास (क) - ८०७
  1. बहुकालद गाढ स्नेहदल्लि बन्द स्नेहितरु, तम्मल्लि पळगिदवरे तमगॆ नाशवन्नु तन्दरू अवरल्लिरुव प्रीतियन्नु त्यजिसुवुदिल्ल.
मूलम् - ८०७

अऴिवन्द सॆय्यिऩुम् अऩ्पऱार् अऩ्पिऩ्
वऴिवन्द केण्मै यवर्। ८०७

विश्वास-प्रस्तुतिः - ८०८

केळिऴुक्कम् केळाक् कॆऴुदगैमै वल्लार्क्कु
नाळिऴुक्कम् नट्टार् सॆयिऩ्। ८०८

श्री-राम-देशिकः - ८०८

पूर्वमित्रकृतं दोषमुच्यमानं परैरपि ।
अश्रुण्वतो मित्रकृतो दोषः सुदिनतां व्रजेत् ॥ ८०८॥

NVK Ashraf choice (en) - ८०८

०८०८
Close friends who won’t listen to friend’s faults,
Hail in silence the day they offend. *
(Satguru Subramuniyaswami), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ८०८

808 kēḷiḻukkam kēḷāk keḻutakaimai vallārkku
nāḷiḻukka naṭṭār ceyiṉ.

808. Intimacy is the refusal to hear about friend’s faults. Noble friends smile that day when their friends commit faults.

शुद्धानन्द-भारती (en) - ८०८

8. கேளிழுக்கம் கேளாக் கெழுதகைமை வல்லார்க்கு
நாளிழுக்கம் நட்டார் செயின்.
Fast friends who list not tales of ill
Though wronged they say “that day is well”. 808

वेङ्कटकृष्ण (हि) - ८०८

808 मित्र-दोष को ना सुनें, ऐसे मित्र धनिष्ठ ।
मानें उस दिन को सफल, दोष करें जब इष्ट ॥

श्रीनिवास (क) - ८०८
  1. तम्म सलिगॆय गॆळॆयर दोषगळन्नु इतररु हेळिदरू अदन्नु मनस्सिगॆ हाकिकॊळ्ळदॆ इरुववरु, आ स्नेहितरु तप्पु माडिद दिनवे शुभ दिनवॆन्दु बगॆयुत्तारॆ.
मूलम् - ८०८

केळिऴुक्कम् केळाक् कॆऴुदगैमै वल्लार्क्कु
नाळिऴुक्कम् नट्टार् सॆयिऩ्। ८०८

विश्वास-प्रस्तुतिः - ८०९

कॆडाअ वऴिवन्द केण्मैयार् केण्मै
विडाअर् विऴैयुम् उलगु। ८०९

श्री-राम-देशिकः - ८०९

स्वातन्त्र्येण चिरान्मत्रीं कुर्वता केनचित् सह ।
सौहार्दं न त्यजेद्यस्तु लोकस्तं बहु मानयेत् ॥ ८०९॥

NVK Ashraf choice (en) - ८०९

०८०९
The world will cherish those friends
Who never forsake old, unbroken friendships.
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ८०९

809 keṭāa vaḻivanta kēṇmaiyār kēṇmai
viṭāar viḻaiyum ulaku.

809. The world applauds long established friends who do not forsake one another.

शुद्धानन्द-भारती (en) - ८०९

9. கெடாஅ வழிவந்த கேண்மையார் கேண்மை
விடாஅர் விழையும் உலகு
To love such friends the world desires
Whose friendship has unbroken ties. 809

वेङ्कटकृष्ण (हि) - ८०९

809 अविच्छिन्न चिर-मित्रता, जो रखते हैं यार ।
उनका स्नेह तजें न जो, उन्हें करे जग प्यार ॥

श्रीनिवास (क) - ८०९
  1. गाढत्ववु कॆडदन्तॆ, बहुकालदिन्द बॆसॆदु बन्द गॆळॆतनद सम्बन्धवन्नु कैबिडदॆ उळिसिकॊण्डु बन्दवरन्नु लोकवु प्रीतियिन्द कॊण्डाडुत्तदॆ.
मूलम् - ८०९

कॆडाअ वऴिवन्द केण्मैयार् केण्मै
विडाअर् विऴैयुम् उलगु। ८०९

विश्वास-प्रस्तुतिः - ८१०

विऴैयार् विऴैयप् पडुब पऴैयार्गण्
पण्बिऩ् तलैप्पिरिया तार्। ८१०

श्री-राम-देशिकः - ८१०

कृतेऽपि दोषे सौहार्दत् सोढ्वा तं सुहृदः स्वयम् ।
यः स्याच्छ्रेष्ठगुणोपेतः श्लाघ्यते रिपुणापि सः ॥ ८१०॥

NVK Ashraf choice (en) - ८१०

०८१०
Even adversaries admire the character of old friends
Who don’t part.
(N.V.K. Ashraf), (J. Narayanaswamy)

रामचन्द्र-दीक्षितः (en) - ८१०

810 viḻaiyār viḻaiyap paṭupa paḻaiyārkaṇ
paṇpiṉ talaippiriyā tār.

810. Even foes long for those who do not forsake their old and erring friends.

शुद्धानन्द-भारती (en) - ८१०

10. விழையார் விழையப் படுப பழையார்கண்
பண்பின் தலைப்பிரியா தார்.
Even foes love for better ends
Those who leave not long-standing friends. 810

वेङ्कटकृष्ण (हि) - ८१०

810 मैत्री का गुण पालते, चिरपरिचित का स्नेह ।
जो न तजें उस सुजन से, करें शत्रु भी स्नेह ॥

श्रीनिवास (क) - ८१०
  1. तम्म सलिगॆय स्नेहितर गाढवाद गॆळॆतनदिन्द विमुखरागदवरन्नु अवर शत्रुगळू कॊण्डाडुत्तारॆ.
मूलम् - ८१०

विऴैयार् विऴैयप् पडुब पऴैयार्गण्
पण्बिऩ् तलैप्पिरिया तार्। ८१०