विश्वास-प्रस्तुतिः - ७७१
ऎऩ्ऩैमुऩ् निल्लऩ्मिऩ् तॆव्विर् पलरॆऩ्ऩै
मुऩ्निऩ्ऱु कल्निऩ् ऱवर्। ७७१
श्री-राम-देशिकः - ७७१
अधिकारः ७८. सेनादार्ढ्यम्
बहवोऽस्मत्पतेरग्रे हताः पाषाणतां गताः ।
अस्मद्भूपपुरो नैव स्थातव्यं भोश्च शात्रवाः ॥ ७७१॥
NVK Ashraf choice (en) - ७७१
०७७१
“Foes! Don’t stand before my chief.
Many who stood now stand as stones!” *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७७१
771. eṉṉai muṉ nillaṉmiṉ-tevvir! palar, eṉṉai
muṉ niṉṟu kal niṉṟavar.
771. O, Enemies! Do not stand in front of our Lord; for many who stood before him are now standing as hero-stones.
शुद्धानन्द-भारती (en) - ७७१
1. என்னைமுன் நில்லன்மின் தெவ்விர் பலர்என்னை
முன்நின்று கல்நின் றவர்.
Stand not before my chief, O foes!
Many who stood, in stones repose. 771
वेङ्कटकृष्ण (हि) - ७७१
771
डटे रहो मत शत्रुओ, मेरे अधिप समक्ष ।
डट कर कई शिला हुए, मेरे अधिप समक्ष ॥
श्रीनिवास (क) - ७७१
- हगॆगळे, तन्न नायकन मुन्दॆ ऎदुरिसि निल्लबेडिरि! हागॆ माडिदवरनेकरु कल्लागि निन्तिद्दारॆ.
मूलम् - ७७१
ऎऩ्ऩैमुऩ् निल्लऩ्मिऩ् तॆव्विर् पलरॆऩ्ऩै
मुऩ्निऩ्ऱु कल्निऩ् ऱवर्। ७७१
विश्वास-प्रस्तुतिः - ७७२
काऩ मुयलॆय्द अम्बिऩिल् याऩै
पिऴैत्तवेल् एन्दल् इऩिदु। ७७२
श्री-राम-देशिकः - ७७२
अमोघं बाणमुत्सृज्य शशे प्राप्तो जयो वृथा ।
गजे प्रयुक्तबाणस्तु मोघोऽपि स्याज्जयावहः ॥ ७७२॥
NVK Ashraf choice (en) - ७७२
०७७२
Better collect the spear that missed an elephant
Than the arrow that killed a hare. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७७२
772. kāṉa muyal eyta ampiṉil, yāṉai
piḻaitta vēl ēntal iṉitu.
772. Better to bear the spear hurled against an elephant, though it misses its aim, than the arrow aimed against a hare in the forest.
शुद्धानन्द-भारती (en) - ७७२
2. கான முயலெய்த அம்பினில் யானை
பிழைத்தவேல் ஏந்தல் இனிது.
To lift a lance that missed a tusker
Is prouder than shaft that hit a hare. 772
वेङ्कटकृष्ण (हि) - ७७२
772
वन में शश पर जो लगा, धरने से वह बाण ।
गज पर चूके भाल को, धरने में है मान ॥
श्रीनिवास (क) - ७७२
- काडिनल्लि मॊलक्कॆ गुरितागुवन्तॆ हॊडॆद अम्बिगिन्त, आनॆय मेलॆ हॊडॆदु गुरि तप्पिद शूलवन्नु हॊदिरुवुदे मेलु.
मूलम् - ७७२
काऩ मुयलॆय्द अम्बिऩिल् याऩै
पिऴैत्तवेल् एन्दल् इऩिदु। ७७२
विश्वास-प्रस्तुतिः - ७७३
पेराण्मै ऎऩ्प तऱुगण्ऒऩ् ऱुऱ्ऱक्काल्
ऊराण्मै मऱ्ऱतऩ् ऎह्हु³। ७७३
श्री-राम-देशिकः - ७७३
अरिभिस्सह निर्भीत्या योधनं वीरलक्षणम् ।
प्राप्ते खेदे रिपोः साह्यकर्ता वीर्यवतां वरः ॥ ७७३॥
NVK Ashraf choice (en) - ७७३
०७७३
Fierce courage is what they call valour,
But to help a foe in distress cuts deeper. *
(Satguru Subramuniyaswami), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७७३
773. pēr āṇmai eṉpa, taṟukaṇ; oṉṟu uṟṟakkāl,
ūrāṇmai maṟṟu ataṉ eḵku.
773. Fearlessness is a manly virtue; but in distress, mercy is its keen edge.
शुद्धानन्द-भारती (en) - ७७३
3. பேராண்மை என்ப தறுகண்ஒன் றுற்றக்கால்
ஊராண்மை மற்றதன் எஃகு.
Valour is fight with fierce courage
Mercy to the fallen is its edge. 773
वेङ्कटकृष्ण (हि) - ७७३
773
निर्दय साहस को कहें, महा धीरता सार ।
संकट में उपकार है, उसकी तीक्षण धार ॥
श्रीनिवास (क) - ७७३
- (हगॆयन्नु ऎदुरिसुव) वीरत्ववन्नु अतिदॊड्ड शौर्य प्रदर्शनवॆन्दु हेळुवरु. अदे हगॆगॆ आपत्तु बन्दाग उदारवागि नडॆदुकॊळ्ळुवुदु शौर्यद परमावधियागुवुदु.
मूलम् - ७७३
पेराण्मै ऎऩ्प तऱुगण्ऒऩ् ऱुऱ्ऱक्काल्
ऊराण्मै मऱ्ऱतऩ् ऎह्हु³। ७७३
विश्वास-प्रस्तुतिः - ७७४
कैवेल् कळिऱ्ऱॊडु पोक्कि वरुबवऩ्
मॆय्वेल् पऱिया नगुम्। ७७४
श्री-राम-देशिकः - ७७४
स्थितं शूलं गजे मुक्त्वा समीपस्थे गजान्तरे ।
अन्वेष्टाऽन्यस्य शूलस्य वक्षःस्थं प्राप्य तुष्यति ॥ ७७४॥
NVK Ashraf choice (en) - ७७४
०७७४
Losing his spear hurled at a tusker,
A hero grabs happily the one that pierced him. *
(P.S. Sundaram)
NVK Ashraf notes (en) - ७७४
७७४. i.e. having wounded an approaching elephant with his spike, the soldier looks around for another. Soon spots the one stuck to his body and happily pull it out.
रामचन्द्र-दीक्षितः (en) - ७७४
774. kai vēl kaḷiṟṟoṭu pōkki varupavaṉ
mey vēl paṟiyā, nakum.
774. The warrior who hurls his spear against an advancing elephant enjoys to pull it from his body.
शुद्धानन्द-भारती (en) - ७७४
4. கைவேல் களிற்றொடு போக்கி வருபவன்
மெய்வேல் பறியா நகும்.
At the tusker he flings his lance
One in body smiles another chance. 774
वेङ्कटकृष्ण (हि) - ७७४
774
कर-भाला गज पर चला, फिरा खोजते अन्य ।
खींच भाल छाती लगा, हर्षित हुआ सुधन्य ॥
श्रीनिवास (क) - ७७४
- तन्न कैयल्लिद्द शूलदिन्द ऎदुरिसि बन्द आनॆयन्नु तिविदु बेरॊन्दु आनॆयन्नु तिवियलु शूलक्कागि अरसुत्त बन्द योधनु, तन्न मैमेलॆ शूलवॊन्दु बन्दु नाटलु, अदन्नु कित्तु तॆगॆयुत्त आनन्दपडुवनु.
मूलम् - ७७४
कैवेल् कळिऱ्ऱॊडु पोक्कि वरुबवऩ्
मॆय्वेल् पऱिया नगुम्। ७७४
विश्वास-प्रस्तुतिः - ७७५
विऴित्तगण् वेल्गॊण टॆऱिय अऴित्तिमैप्पिऩ्
ऒट्टऩ्ऱो वऩ्क णवर्क्कु। ७७५
श्री-राम-देशिकः - ७७५
रिपुशूलागमं रोषात् पश्यतो नयानद्वयम् ।
सनिमेषं यदि भवेत् तत् पराजयलक्षणम् ॥ ७७५॥
NVK Ashraf choice (en) - ७७५
०७७५
Is it not shameful for a hero to even let his
Watchful eyes wink when a spear is hurled?
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७७५
775. viḻitta kaṇ vēl koṇṭu eṟiya, aḻittu imaippiṉ,
ōṭṭu aṉṟō, vaṉkaṇavarkku?.
775. If the fierce look (of a warrior) winks at a dart aimed at him, it is tantamount to a retreat.
शुद्धानन्द-भारती (en) - ७७५
5. விழித்தகண் வேல்கொண் டெறிய அழித்திமைப்பின்
ஒட்டன்றோ வன்க ணவர்க்கு.
When lances dart if heroes wink
“It is a rout” the world will think. 775
वेङ्कटकृष्ण (हि) - ७७५
775
क्रुद्ध नेत्र यदि देख कर, रिपु का भाल-प्रहार ।
झपकेंगे तो क्या नहीं, वह वीरों को हार ॥
श्रीनिवास (क) - ७७५
- हगॆगळन्नु कोपदिन्द अगलिसि नोडुव कण्णु, अवरु शूलदिन्द इरियुवाग, आ नोवन्नु ताळलारदॆ, ऒम्मॆ मुच्चि तरॆदरॆ, अदु शूररादवरिगॆ सोलिन समानवल्लवॆ?
मूलम् - ७७५
विऴित्तगण् वेल्गॊण टॆऱिय अऴित्तिमैप्पिऩ्
ऒट्टऩ्ऱो वऩ्क णवर्क्कु। ७७५
विश्वास-प्रस्तुतिः - ७७६
विऴुप्पुण् पडादनाळ् ऎल्लाम् वऴुक्किऩुळ्
वैक्कुम्दऩ् नाळै ऎडुत्तु। ७७६
श्री-राम-देशिकः - ७७६
निजोरसि मुखे बाणताडनं त्वनवाप्य तु ।
अतीतान् दिवसान् युद्धे वीरो व्यर्थान् हि मन्यते ॥ ७७६॥
NVK Ashraf choice (en) - ७७६
०७७६
The brave shall deem all the days devoid of battle wounds
As days gone waste.
( Shuddhananda Bharatiar), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७७६
776. viḻuppuṇ paṭāta nāḷ ellām vaḻukkiṉuḷ
vaikkum, taṉ nāḷai eṭuttu.
776. Reflecting on the days past, a hero regards those days vain in which he has not received a wound.
शुद्धानन्द-भारती (en) - ७७६
6. விழுப்புண் படாதநாள் எல்லாம் வழுக்கினுள்
வைக்கும்தன் நாளை எடுத்து.
The brave shall deem the days as vain
Which did not battle-wounds sustain. 776
वेङ्कटकृष्ण (हि) - ७७६
776
‘गहरा घाव लगा नहीं’, ऐसे दिन सब व्यर्थ ।
बीते निज दिन गणन कर, यों मानता समर्थ ॥
श्रीनिवास (क) - ७७६
- वीरनादवनु, तानु (युद्धदल्लि) कळॆद दिनगळ लॆक्क इट्टु, अवुगळल्लि तीव्रवाद गायगळन्नु हॊन्ददिरुव दिनगळॆल्ल व्यर्थवायितॆन्दु भाविसुत्तानॆ.
मूलम् - ७७६
विऴुप्पुण् पडादनाळ् ऎल्लाम् वऴुक्किऩुळ्
वैक्कुम्दऩ् नाळै ऎडुत्तु। ७७६
विश्वास-प्रस्तुतिः - ७७७
सुऴलुम् इसैवेण्डि वेण्डा उयिरार्
कऴल्याप्पुक् कारिगै नीर्त्तु। ७७७
श्री-राम-देशिकः - ७७७
स्थिरकीर्तिकृते युद्धे प्राणानपि विमुञ्चताम् ।
पादबद्धा शृङ्खला स्यात् अलङ्कारप्रयोजना ॥ ७७७॥
NVK Ashraf choice (en) - ७७७
०७७७
That hero, who gives up his life for fame,
Is worthy of being adorned with the anklet. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७७७
777. cuḻalum icai vēṇṭi, vēṇṭā uyirār
kaḻal yāppuk kārikai nīrttu.
777. The anklet is a fitting adornment to warriors who fight fearless of life for a world-wide reputation.
शुद्धानन्द-भारती (en) - ७७७
7. சுழலும் இசைவேண்டி வேண்டா உயிரார்
கழல்யாப்புக் காரிகை நீர்த்து.
Their anklets aloud jingle their name
Who sacrifice their life for fame. 777
वेङ्कटकृष्ण (हि) - ७७७
777
जग व्यापी यश चाहते, प्राणों की नहिं चाह ।
ऐसों का धरना कड़ा, शोभाकर है, वाह ॥
श्रीनिवास (क) - ७७७
- बिरुगाळियन्तॆ भूमियल्लि व्यापिसुव कीर्तियन्नु बयसि प्राणवन्नु लॆक्किसद वीररु, कालिगॆ कट्टुव वीर कडगवु अवरिगॆ अलङ्कारवागि शोभिसुवुदु.
मूलम् - ७७७
सुऴलुम् इसैवेण्डि वेण्डा उयिरार्
कऴल्याप्पुक् कारिगै नीर्त्तु। ७७७
विश्वास-प्रस्तुतिः - ७७८
उऱिऩ्उयिर् अञ्जा मऱवर् इऱैवऩ्
सॆऱिऩुम् सीर्गुऩ्ऱल् इलर्। ७७८
श्री-राम-देशिकः - ७७८
प्राणान् तृणसमान् मत्वा प्रविशन्तो रणाङ्गणम् ।
वीरा भूपैर्वारिताश्च विरमन्ति न ते ततः ॥ ७७८॥
NVK Ashraf choice (en) - ७७८
०७७८
Even a king’s wrath cannot hold back heroes
Who do not fear their lives in battle. *
(P.S. Sundaram), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ७७८
778. uṟiṉ, uyir añcā maṟavar, iṟaivaṉ
ceṟiṉum, cīr kuṉṟal ilar.
778. Warriors unmindful of their lives in battle will not be daunted even by the wrath of their obstructing monarch.
शुद्धानन्द-भारती (en) - ७७८
8. உறின்உயிர் அஞ்சா மறவர் இறைவன்
செறினும்சீர் குன்றல் இலர்.
The king may chide, they pursue strife;
They fear loss of glory; not life. 778
वेङ्कटकृष्ण (हि) - ७७८
778
प्राण-भय-रहित वीर जो, जब छिड़ता है युद्ध ।
साहस खो कर ना रुकें, नृप भी रोकें क्रुद्ध ॥
श्रीनिवास (क) - ७७८
- युद्ध सम्भविसिदाग प्राणक्कॆ हॆदरदिरुव योधरु, तम्म अरसनु, कोपदल्लि य्युद्धवन्नु हिन्दॆगॆदुकॊण्डरू, तम्म शौर्यदल्लि कुन्दुवुदिल्ल.
मूलम् - ७७८
उऱिऩ्उयिर् अञ्जा मऱवर् इऱैवऩ्
सॆऱिऩुम् सीर्गुऩ्ऱल् इलर्। ७७८
विश्वास-प्रस्तुतिः - ७७९
इऴैत्तदु इगवामैच् चावारै यारे
पिऴैत्तदु ऒऱुक्किऱ् पवर्। ७७९
श्री-राम-देशिकः - ७७९
स्वप्रतिज्ञाभङ्गभिया समरे मर्तुमिच्छतः ।
वीरस्य दण्डनं दातुं को वा शक्तो भवेद् भुवि ॥ ७७९॥
NVK Ashraf choice (en) - ७७९
०७७९
Who dares to despise a man for not fulfilling
A pledge he died to fulfill?
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७७९
779. iḻaittatu ikavāmaic cāvārai, yārē,
piḻaittatu oṟukkiṟpavar?.
779. Who can find fault with those (soldiers) who will lay down their lives to fulfil their vow?
शुद्धानन्द-भारती (en) - ७७९
9. இழைத்தது இகவாமைச் சாவாரை யாரே
பிழைத்தது ஒறுக்கிற் பவர்.
Who will blame the heroes that lose
Their lives in war to keep their vows? 779
वेङ्कटकृष्ण (हि) - ७७९
779
प्रण रखने हित प्राण भी, छोड़ेंगे जो चण्ड ।
कौन उन्हें प्रण-भंग का, दे सकता है दण्ड़ ॥
श्रीनिवास (क) - ७७९
- तावु कैगॊण्ड प्रतिज्ञॆयन्नु तप्पदॆ नडिसि सायलु सिद्धरागिरुववरन्नु अवरु तप्पिदरॆन्दु हेळि दण्डिसुव हक्कु यारिगिदॆ?
मूलम् - ७७९
इऴैत्तदु इगवामैच् चावारै यारे
पिऴैत्तदु ऒऱुक्किऱ् पवर्। ७७९
विश्वास-प्रस्तुतिः - ७८०
पुरन्दार्गण् नीर्मल्गच् चागिऱ्पिऩ् साक्काडु
इरन्दुगोळ् तक्कदु उडैत्तु। ७८०
श्री-राम-देशिकः - ७८०
स्वीयं भूपं चाश्रुपातपर्वकं शेदयन् भटः ।
मृतश्चत् प्रार्थनापूर्वं मृतिनूनमवाप्यताम् ॥ ७८०॥
NVK Ashraf choice (en) - ७८०
०७८०
If death lies in glory that draws tears from the ruler,
It is worth seeking even in alms. *
(J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - ७८०
780. purantār kaṇ nīr malkac cākiṟpiṉ, cākkāṭu
irantu kōḷ-takkatu uṭaittu.
780. Ye! Soldiers, endeavour to earn a death of glory which will move your chief to tears.
शुद्धानन्द-भारती (en) - ७८०
10. புரந்தார்கண் நீர்மல்கச் சாகிற்பின் சாக்காடு
இரந்துகோள் தக்கது உடைத்து.
Such a death shall be prayed for
Which draws the tears of the ruler. 780
वेङ्कटकृष्ण (हि) - ७८०
780
दृग भर आये भूप के, सुन जिसका देहांत ।
ग्रहण योग्य है माँग कर, उसका जैसा अंत ॥
श्रीनिवास (क) - ७८०
- पूरॆयुव अरसर कण्णुगळु कम्बनियिन्द तुम्बुवन्तॆ (युद्धदल्लि) सावन्नप्पुवुदादरॆ, अन्थ सावन्नु भिक्षॆयॆत्तियादरू पडॆदुकॊळ्ळबेकु. अध्याय
मूलम् - ७८०
पुरन्दार्गण् नीर्मल्गच् चागिऱ्पिऩ् साक्काडु
इरन्दुगोळ् तक्कदु उडैत्तु। ७८०
२,३।६ नट्पु
विश्वास-प्रस्तुतिः - ७८१
सॆयऱ्करिय यावुळ नट्पिऩ् अदुबोल्
विऩैक्करिय यावुळ काप्पु। ७८१
श्री-राम-देशिकः - ७८१
अधिकारः ७९. स्नेहः
आर्जनीयं स्नेहसमं श्रेष्ठं वस्तु न विद्यते ।
शत्रुभ्यो रक्षकं वस्तु स्नेहादन्यद् भवेत् किमु ॥ ७८१॥
NVK Ashraf choice (en) - ७८१
०७८१
What greater security exists than a secure friendship
As a protection against foes? *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ७८१
781. ceyaṟku ariya yā uḷa, naṭpiṉ?-atupōl
viṉaikku ariya yā uḷa, kāppu?.
781. What is there more important than an ally; and what is more helpful than securing his aid.
शुद्धानन्द-भारती (en) - ७८१
79. நட்பு - Friendship
1. செயற்கரிய யாவுள நட்பின் அதுபோல்
வினைக்கரிய யாவுள காப்பு.
Like friendship what’s so hard to gain?
That guards one against acts villain? 781
वेङ्कटकृष्ण (हि) - ७८१
781
करने को मैत्री सदृश, कृति है कौन महान ।
दुर्लभ-रक्षक शत्रु से, उसके कौन समान ॥
श्रीनिवास (क) - ७८१
- स्नेहक्किन्त पडॆयलु कष्टवाद वस्तु यावुदिदॆ? हागॆ पडॆदुकॊण्ड स्नेहक्किन्त शत्रुगळ सञ्चन्नु मुरियलु मिगिलाद रक्षणॆ (अरसनिगॆ) बेरॆ यावुदॆ?
मूलम् - ७८१
सॆयऱ्करिय यावुळ नट्पिऩ् अदुबोल्
विऩैक्करिय यावुळ काप्पु। ७८१
विश्वास-प्रस्तुतिः - ७८२
निऱैनीर नीरवर् केण्मै पिऱैमदिप्
पिऩ्ऩीर पेदैयार् नट्पु। ७८२
श्री-राम-देशिकः - ७८२
स्नेहो बुद्धिमता साकं वर्घते पूर्णचन्द्रवत् ।
बुद्धिहीनैः कृतः स्नेहः क्षीयते क्षीणचन्द्रवत् ॥ ७८२॥
NVK Ashraf choice (en) - ७८२
०७८२
Wise men’s friendship waxes like the crescent
And fools’, like the full moon, wanes.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७८२
782. niṟai nīra, nīravar kēṇmai, piṟai; matip
piṉ nīra, pētaiyār naṭpu.
782. The friendship of the wise resembles the waxing crescent; the friendship of the unwise fades away like the waning moon.
शुद्धानन्द-भारती (en) - ७८२
2. நிறைநீர நீரவர் கேண்மை பிறைமதிப்
பின்நீர பேதையார் நட்பு - Friendship .
Good friendship shines like waxing moon,
The bad withers like waning moon. 782
वेङ्कटकृष्ण (हि) - ७८२
782
प्राज्ञ मित्रता यों बढ़े, यथा दूज का चाँद ।
मूर्ख मित्रता यों घटे, ज्यों पूनो के बाद ॥
श्रीनिवास (क) - ७८२
- तुम्बिद अरिवुळ्ळवर गॆळॆतन बिदिगॆय चन्द्रनु वर्धिसिदन्तॆ; अरिवुगेडिगळ कॆळॆतन पूर्ण चन्द्र तेयुत्त क्षयिसुवन्तॆ.
मूलम् - ७८२
निऱैनीर नीरवर् केण्मै पिऱैमदिप्
पिऩ्ऩीर पेदैयार् नट्पु। ७८२
विश्वास-प्रस्तुतिः - ७८३
नविल्दॊऱुम् नूल्नयम् पोलुम् पयिल्दॊऱुम्
पण्बुडै याळर् तॊडर्बु। ७८३
श्री-राम-देशिकः - ७८३
गुणिभिस्तु कृतः स्नेहः क्रमेणानन्ददायकः ।
सदर्थः पथनाद्यद्वत् क्रमशो मोददायकः ॥ ७८३॥
NVK Ashraf choice (en) - ७८३
०७८३
Being with good friends is like reading good books.
More time you spend, more the delight.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७८३
783. naviltoṟum nūl nayam pōlum-payiltoṟum,
paṇpu uṭaiyāḷar toṭarpu.
783. Even as good literature enraptures its reader the attachment of good men increases a king’s happiness.
शुद्धानन्द-भारती (en) - ७८३
3. நவில்தொறும் நூல்நயம் போலும் பயில்தொறும்
பண்புடை யாளர் தொடர்பு.
Like taste in books good friendship grows
The more one moves the more he knows. 783
वेङ्कटकृष्ण (हि) - ७८३
783
करते करते अध्ययन्, अधिक सुखद ज्यों ग्रन्थ ।
परिचय बढ़ बढ़ सुजन की, मैत्री दे आनन्द ॥
श्रीनिवास (क) - ७८३
- ऒळ्ळॆय ग्रन्थगळन्नु ओदुत्त ओदुत्त मनस्सु आनन्दिन्द विकासवागुवन्तॆ, सद्गुणॆगळ स्नेहवू पळगिदन्तॆल्ल हॆच्चु सन्तृप्तियन्नु तरुवुदु.
मूलम् - ७८३
नविल्दॊऱुम् नूल्नयम् पोलुम् पयिल्दॊऱुम्
पण्बुडै याळर् तॊडर्बु। ७८३
विश्वास-प्रस्तुतिः - ७८४
नगुदऱ् पॊरुट्टऩ्ऱु नट्टल् मिगुदिक्कण्
मेऱ्सॆऩऱु इडित्तऱ् पॊरुट्टु। ७८४
श्री-राम-देशिकः - ७८४
परस्परकृता मैत्री न हि तोषाय केवलम् ।
स्खालित्ये सुहृदस्तस्माद् वारणं सख्यमुच्यते ॥ ७८४॥
NVK Ashraf choice (en) - ७८४
०७८४
Friendship is not for merriment
But for stern reproach when friends go astray.
(N.V.K. Ashraf)
NVK Ashraf notes (en) - ७८४
७८४. Compare with ४४७ and ७९५. “Who can ruin the man who commands the friendship of those who can reprove him?” –(V.V.S. Aiyar). “Seek a friend who will make you cry, rail and rate when you go astray” – (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७८४
784. nakutaṟporuṭṭu aṉṟu, naṭṭal; mikutikkaṇ
mēṟceṉṟu iṭittaṟporuṭṭu.
784. Friendship is made not for pleasure but it is a corrective to him who errs on the other side.
शुद्धानन्द-भारती (en) - ७८४
4. நகுதற் பொருட்டன்று நட்டல் மிகுதிக்கண்
மேற்சென்று இடித்தற் பொருட்டு
Not to laugh is friendship made
But to hit when faults exceed. 784
वेङ्कटकृष्ण (हि) - ७८४
784
हँसी-खेल करना नहीं, मैत्री का उपकार ।
आगे बढ़ अति देख कर, करना है फटकार ॥
श्रीनिवास (क) - ७८४
- स्नेह माडुवुदु बरिय सन्तोषक्कागि अल्ल; स्नेहितरादवरु दारितप्पिदाग मुन्दॆ निन्तु अवर तप्पुगळन्नु निष्ठुरवागि ऎत्ति हेळबेकु.
मूलम् - ७८४
नगुदऱ् पॊरुट्टऩ्ऱु नट्टल् मिगुदिक्कण्
मेऱ्सॆऩऱु इडित्तऱ् पॊरुट्टु। ७८४
विश्वास-प्रस्तुतिः - ७८५
पुणर्चि पऴगुदल् वेण्डा उणर्चिदाऩ्
नट्पाङ् गिऴमै तरुम्। ७८५
श्री-राम-देशिकः - ७८५
मैत्र्याः परिचयो हेतुः नापि सेशैकवर्तिता ।
उभयोर्भावसाम्यं तु मैत्रीमुत्पादयेत् तयोः ॥ ७८५॥
NVK Ashraf choice (en) - ७८५
०७८५
Identity of feelings makes friendship.
No need for friends to meet and long together. *
(C. Rajagopalachari)
रामचन्द्र-दीक्षितः (en) - ७८५
785. puṇarcci, paḻakutal vēṇṭā; uṇarccitāṉ
naṭpu ām kiḻamai tarum.
785. Friendship is not cultivated by mere acquaintance. It is the harmony that cements the bond of friendship.
शुद्धानन्द-भारती (en) - ७८५
5. புணர்ச்சி பழகுதல் வேண்டா உணர்ச்சிதான்
நட்பாம் கிழமை தரும்.
No close living nor clasping grip
Friendship’s feeling heart’s fellowship. 785
वेङ्कटकृष्ण (हि) - ७८५
785
परिचय औ’ संपर्क की, नहीं ज़रूरत यार ।
देता है भावैक्य ही, मैत्री का अधिकार ॥
श्रीनिवास (क) - ७८५
- निकटवाद ऒडनाटवागली, परस्पर बळकॆयागली स्नेहक्कॆ अगत्यविल्ल; ऒब्बरन्नॊब्बरु (अन्तरङ्गदल्लि) अरितु नडॆदुकॊळ्ळुवुदरिन्द स्नेहद हक्कन्नु पडॆयुबहुदु.
मूलम् - ७८५
पुणर्चि पऴगुदल् वेण्डा उणर्चिदाऩ्
नट्पाङ् गिऴमै तरुम्। ७८५
विश्वास-प्रस्तुतिः - ७८६
मुगनग नट्पदु नट्पऩ्ऱु नॆञ्जत्तु
अगनग नट्पदु नट्पु। ७८६
श्री-राम-देशिकः - ७८६
मैत्री मुखविकासेन केवलं न हि जायते ।
हृदयस्य विकासोऽपि मैत्र्यां मुख्यमपेक्ष्यते ॥ ७८६॥
NVK Ashraf choice (en) - ७८६
०७८६
A smiling face alone makes no friendship,
But the heart should also smile with the face. *
(V. Ramasamy)
NVK Ashraf notes (en) - ७८६
७८६. Compare with ८२४. “Beware of those deceits who, with a smiling face, conceal bitterness in their hearts.” - (N.V.K. Ashraf). Also with ७८६. Also with ९३: “This alone is charity: A welcome with a smiling face and sweet words from the heart” (P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७८६
786. mukam naka, naṭpatu naṭpu aṉṟu; neñcattu
akam naka, naṭpatu-naṭpu.
786. Smile is no index for friendship. Real friendship makes the heart also smile.
शुद्धानन्द-भारती (en) - ७८६
6. முகநக நட்பது நட்பன்று நெஞ்சத்து
அகநக நட்பது நட்பு.
Friendship is not more smile on face
It is the smiling heart’s embrace. 786
वेङ्कटकृष्ण (हि) - ७८६
786
केवल मुख खिल जाय तो, मैत्री कहा न जाय ।
सही मित्रता है वही, जिससे जी खिल जाय ॥
श्रीनिवास (क) - ७८६
- कण्डाग मुखदल्लि मात्र नगॆ सूसुव कॆळॆतनवु कॆळॆ ऎनिसिकॊळ्ळुवुदिल्ल; प्रीतियिन्द हृदयवरळिसि सक्काग अदु स्नेहवॆनिसिकॊळ्ळुवुदु.
मूलम् - ७८६
मुगनग नट्पदु नट्पऩ्ऱु नॆञ्जत्तु
अगनग नट्पदु नट्पु। ७८६
विश्वास-प्रस्तुतिः - ७८७
अऴिवि ऩवैनीक्कि आऱुय्त्तु अऴिविऩ्कण्
अल्लल् उऴप्पदाम् नट्पु। ७८७
श्री-राम-देशिकः - ७८७
निवर्त्य निन्दितात् मार्गात् सन्मार्गे तं प्रवेश्य च ।
दुःखे प्राप्ते तुल्यभागभागिता स्नेहलक्षणम् ॥ ७८७॥
NVK Ashraf choice (en) - ७८७
०७८७
Friendship saves from ruin, guides towards right,
And shares the pain of distress. *
(P.S. Sundaram), (G.U. Pope)
रामचन्द्र-दीक्षितः (en) - ७८७
787. aḻiviṉavai nīkki, āṟu uyttu, aḻiviṉkaṇ
allal uḻappatu ām-naṭpu.
787. Friendship prevents harmful deeds being committed and does beneficial things sharing the other’s misfortunes.
शुद्धानन्द-भारती (en) - ७८७
7. அழிவி னவைநீக்கி ஆறுய்த்து அழிவின்கண்
அல்லல் உழப்பதாம் நட்பு.
From ruin friendship saves and shares
The load of pain and right path shows. 787
वेङ्कटकृष्ण (हि) - ७८७
787
चला सुपथ पर मित्र को, हटा कुपथ से दूर ।
सह सकती दुख विपद में, मैत्री वही ज़रूर ॥
श्रीनिवास (क) - ७८७
- आप्तनादवन्नु केडिन मार्गदिन्द तप्पिसि, अवनन्नु सन्मार्गदल्लि नडॆसि, आपत्कालदल्लि अवनॊडनिद्दु दुःखदल्लि पाल्गॊळ्ळुवुदे स्नेहवॆनिसुवुदु.
मूलम् - ७८७
अऴिवि ऩवैनीक्कि आऱुय्त्तु अऴिविऩ्कण्
अल्लल् उऴप्पदाम् नट्पु। ७८७
विश्वास-प्रस्तुतिः - ७८८
उडुक्कै इऴन्दवऩ् कैबोल आङ्गे
इडुक्कण् कळैवदाम् नट्पु। ७८८
श्री-राम-देशिकः - ७८८
स्त्रस्तं वस्त्रं स्वतो गत्वा यथा गृःणाति वै करः ।
तथा दुःखे स्वयं साह्यकरणं सख्यमुच्यते ॥ ७८८॥
NVK Ashraf choice (en) - ७८८
०७८८
Swift as the hand seizing a slipping garment,
Friendship acts to assuage a friend in distress. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ७८८
788. uṭukkai iḻantavaṉ kai pōla, āṅkē
iṭukkaṇ kaḷaivatu ām-naṭpu.
788. Friendship removes suffering even as promptly as the hand which clutches the slipping garment.
शुद्धानन्द-भारती (en) - ७८८
8. உடுக்கை இழந்தவன் கைபோல ஆங்கே
இடுக்கண் களைவதுஆம் நட்பு.
Friendship hastens help in mishaps
Like hands picking up dress that slips. 788
वेङ्कटकृष्ण (हि) - ७८८
788
ज्यों धोती के खिसकते, थाम उसे ले हस्त ।
मित्र वही जो दुःख हो, तो झट कर दे पस्त ॥
श्रीनिवास (क) - ७८८
- (सभॆयल्लि) तॊट्ट उडुगॆ चारिदरॆ कूडले कै अदन्नु हिडिदु कॊळ्ळुवन्तॆ, गॆळॆयन सङ्कट कालदल्लि कूडले नॆरवागि अवन कष्टवन्नु परिहरिसुवुदे गॆळॆतनवॆन्निसिकॊळ्ळुत्तदॆ.
मूलम् - ७८८
उडुक्कै इऴन्दवऩ् कैबोल आङ्गे
इडुक्कण् कळैवदाम् नट्पु। ७८८
विश्वास-प्रस्तुतिः - ७८९
नट्पिऱ्कु वीऱ्ऱिरुक्कै यादॆऩिऩ् कॊट्पिऩ्ऱि
ऒल्लुंवाय् ऊऩ्ऱुम् निलै। ७८९
श्री-राम-देशिकः - ७८९
सर्वदा सर्वमार्गेण चैकरूपतया मुदा ।
साह्यं कृत्वा रक्षणं तु मैत्र्याः कोष्ठति कथ्यते ॥ ७८९॥
NVK Ashraf choice (en) - ७८९
०७८९
What is the throne of friendship? It is that resolve
Of unfailing support given at all time.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७८९
789. ’naṭpiṟku vīṟṟirukkai yātu?’ eṉiṉ, koṭpu iṉṟi
ollumvāy ūṉṟum nilai.
789. If one asks where friendship abides, it lies in timely aid.
शुद्धानन्द-भारती (en) - ७८९
9. நட்பிற்கு வீற்றிருக்கை யாதெனில் கொட்பின்றி
ஒல்லும்வாய் ஊன்றும் நிலை.
Friendship is enthroned on the strength
That always helps with utmost warmth. 789
वेङ्कटकृष्ण (हि) - ७८९
789
यथा शक्ति सब काल में, भेद बिना उपकार ।
करने की क्षमता सुदृढ़, है मैत्री-दरबार ॥
श्रीनिवास (क) - ७८९
- गॆळॆतनक्कॆ उन्नतवाद नॆलॆ यावुदॆन्दरॆ गॆळॆयनिन्द बेरॆयागदॆ साध्यवादागलॆल्ल अवन सङ्कटद वेळॆयल्लि नॆरवागि निल्लुवुदु.
मूलम् - ७८९
नट्पिऱ्कु वीऱ्ऱिरुक्कै यादॆऩिऩ् कॊट्पिऩ्ऱि
ऒल्लुंवाय् ऊऩ्ऱुम् निलै। ७८९
विश्वास-प्रस्तुतिः - ७९०
इऩैयर् इवरॆमक्कु इऩ्ऩम्याम् ऎऩ्ऱु
पुऩैयिऩुम् पुल्लॆऩ्ऩुम् नट्पु। ७९०
श्री-राम-देशिकः - ७९०
‘‘इयान् स्नेहस्तस्य मयि, तथा तस्मिन ममापि च’’ ।
एवं विशिष्य कथनात् स्नेहे नास्ति विशिष्टता ॥ ७९०॥
NVK Ashraf choice (en) - ७९०
०७९०
To boast, “He means so much to me and I to him,”
Merely demeans a friendship.
(Satguru Subramuniyaswami)
NVK Ashraf notes (en) - ७९०
७९०. In other words: “Where competing claims are boastfully made, that friendship is demeaning” * - (K.R. Srinivasa Iyengar)
रामचन्द्र-दीक्षितः (en) - ७९०
790. ‘iṉaiyar, ivar emakku; iṉṉam yām’ eṉṟu
puṉaiyiṉum, pulleṉṉum-naṭpu.
790. Even one may say, “These are my friends; I am deeply attached to them". Yet, it may be insignificant friendship.
शुद्धानन्द-भारती (en) - ७९०
10. இனையர் இவரெமக்கு இன்னம்யாம் என்று
புனையினும் புல்லென்னும் நட்பு.
“Such we are and such they are”
Ev’n this boast will friendship mar. 790
वेङ्कटकृष्ण (हि) - ७९०
790
‘ऐसे ये मेरे लिये’, ‘मैं हूँ इनका यार’ ।
मैत्री की महिमा गयी, यों करते उपचार ॥
श्रीनिवास (क) - ७९०
- “इवरु नमगॆ बहळ बेकादवरु, नावु अवरिगॆ बहळ बेकादवरु”. ऎन्दु परस्पर प्रशंसिसिकॊळ्ळुवुदु स्नेहवन्नु कीळु माडुत्तदॆ.
मूलम् - ७९०
इऩैयर् इवरॆमक्कु इऩ्ऩम्याम् ऎऩ्ऱु
पुऩैयिऩुम् पुल्लॆऩ्ऩुम् नट्पु। ७९०