विश्वास-प्रस्तुतिः - ७६१
उऱुप्पमैन्दु ऊऱञ्जा वॆल्बडै वेन्दऩ्
वॆऱुक्कैयुळ् ऎल्लाम् तलै। ७६१
श्री-राम-देशिकः - ७६१
अधिकारः ७७. सैन्यप्रयोजनम्
चतुरङ्गसमायुक्तं मृतिभीतिविवर्जितम् ।
सैन्यं जयप्रदं राज्ञामुत्तं भाग्यमुच्यते ॥ ७६१॥
NVK Ashraf choice (en) - ७६१
०७६१
A well organized army unafraid of obstacles
Is a ruler’s greatest of all possessions.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७६१
761. uṟuppu amaintu, ūṟu añcā, vel paṭai-vēntaṉ
veṟukkaiyuḷ ellām talai.
761. A well-equipped and fearlessly conquering army is the foremost wealth of a king.
शुद्धानन्द-भारती (en) - ७६१
1. உறுப்பமைந்து ஊறஞ்சா வெல்படை வேந்தன்
வெறுக்கையு ளெல்லாம் தலை
The daring well-armed winning force
Is king’s treasure and main resource. 761
वेङ्कटकृष्ण (हि) - ७६१
761
सब अंगों से युक्त हो, क्षत से जो निर्भीक ।
जयी सैन्य है भूप के, ऐश्वर्यों में नीक ॥
श्रीनिवास (क) - ७६१
- चतुरङ्ग बलवन्नु कूडिकुण्डु, गायगळिगॆ अञ्जदॆ शत्रुगळॊन्दिगॆ होराडि जय तरुवन्थ् पडॆयु अरसन सॊत्तुगळल्लॆल्ला मिगिलादुदॆनिसुवुदु.
मूलम् - ७६१
उऱुप्पमैन्दु ऊऱञ्जा वॆल्बडै वेन्दऩ्
वॆऱुक्कैयुळ् ऎल्लाम् तलै। ७६१
विश्वास-प्रस्तुतिः - ७६२
उलैविडत्तु ऊऱञ्जा वऩ्कण् तॊलैविडत्तुत्
तॊल्बडैक् कल्लाल् अरिदु। ७६२
श्री-राम-देशिकः - ७६२
विपत्काले स्वयं शीर्णं भृत्वापि धृतिमत्तया ।
स्थातुं शक्नोति तत् सैन्यं यन्मूलबलसंज्ञितम् ॥ ७६२॥
NVK Ashraf choice (en) - ७६२
०७६२
Only seasoned armies show courage in dire straits,
To stand fearless despite decimation.
(P.S. Sundaram), (K. Kannan)
NVK Ashraf notes (en) - ७६२
७६२. (K.R. Srinivasa Iyengar) gives an abstract translation: “When things go wrong, only veterans can stem the rot and turn the tide”
रामचन्द्र-दीक्षितः (en) - ७६२
762. ulaivu iṭattu ūṟu añcā vaṉkaṇ, tolaivu iṭattu,
tol paṭaikku allāl, aritu.
762. The heroic valour of rallying round the king even in adversity is peculiar to hereditary force, and not to others.
शुद्धानन्द-भारती (en) - ७६२
2. உலைவிடத்து ஊறஞ்சா வன்கண் தொலைவிடத்துத்
தொல்படைக் கல்லால் அரிது
Through shots and wounds brave heroes hold
Quailing not in fall, the field. 762
वेङ्कटकृष्ण (हि) - ७६२
762
छोटा फिर भी विपद में, निर्भय सहना चोट ।
यह साहस संभव नहीं, मूल सैन्य को छोड़ ॥
श्रीनिवास (क) - ७६२
- तन्न बल कुन्दि होराटदल्लि अळिवु बन्दागलू, सङ्कटगळिगॆ हॆदरदॆ अरसन बॆङ्गावलिगॆ निल्लुव ऎदॆगारिकॆ, परम्परागतवाद हिरिमॆयुळ्ळ पडॆगल्लदॆ बेरॆ पडॆगळिगॆ साध्यविल्ल.
मूलम् - ७६२
उलैविडत्तु ऊऱञ्जा वऩ्कण् तॊलैविडत्तुत्
तॊल्बडैक् कल्लाल् अरिदु। ७६२
विश्वास-प्रस्तुतिः - ७६३
ऒलित्तक्काल् ऎऩ्ऩाम् उवरि ऎलिप्पगै
नागम् उयिर्प्पक् कॆडुम्। ७६३
श्री-राम-देशिकः - ७६३
मृषका मिलिताः शब्दं कुर्वन्तु भुजगान्तिके ।
वृथा तद् भुजगोच्छवासस्पर्शान्नश्यन्ति ते क्षणात् ॥ ७६३॥
NVK Ashraf choice (en) - ७६३
०७६३
So what if an army of rats roar like the sea?
The hiss of a cobra will silence it.
(Satguru Subramuniyaswami), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७६३
763. olittakkāl eṉ ām, uvari elippakai?
nākam uyirppa, keṭum.
763. The hiss of a cobra stills for ever an army of rats as vast as the ocean.
शुद्धानन्द-भारती (en) - ७६३
3. ஒலித்தக்கால் என்னாம் உவரி எலிப்பகை
நாகம் உயிர்ப்பக் கெடும்
Sea-like ratfoes roar … What if?
They perish at a cobra’s whiff. 763
वेङ्कटकृष्ण (हि) - ७६३
763
चूहे-शत्रु समुद्र सम, गरजें तो क्या कष्ट ।
सर्पराज फुफकारते, होते हैं सब नष्ट ॥
श्रीनिवास (क) - ७६३
- इलिगळ समूहवु (शत्रुसेनॆ) भोर्गरॆव कडलिनन्तॆ गर्जिसिदर नागरहाविगॆ हानियेनु? आ नागरहावु ऒम्मॆ उसिरु बिट्टरॆ साकु इलिगळॆल्ल नाशवागुवुदु.
मूलम् - ७६३
ऒलित्तक्काल् ऎऩ्ऩाम् उवरि ऎलिप्पगै
नागम् उयिर्प्पक् कॆडुम्। ७६३
विश्वास-प्रस्तुतिः - ७६४
अऴिविऩ्ऱि अऱैबोगा तागि वऴिवन्द
वऩ्क णदुवे पडै। ७६४
श्री-राम-देशिकः - ७६४
अप्रधर्ष्या परैर्नैव शक्या वञ्चयितुं परैः ।
परम्परागता धैर्ययुता सेनेति कथ्यते ॥ ७६४॥
NVK Ashraf choice (en) - ७६४
०७६४
A true army has a long tradition of valour
And knows neither defeat nor desertion. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ७६४
764. aḻivu iṉṟu, aṟaipōkātu āki, vaḻivanta
vaṉkaṇatuvē-paṭai.
764. It is a heroic force that is hereditary, undiminished in powers and not undermined by the enemy.
शुद्धानन्द-भारती (en) - ७६४
4. அழிவின்று அறைபோகா தாகி வழிவந்த
வன்க ணதுவே படை.
The army guards its genial flame
Not crushed, routed nor marred in name. 764
वेङ्कटकृष्ण (हि) - ७६४
764
अविनाशी रहते हुए, छल का हो न शिकार ।
पुश्तैनी साहस जहाँ, वही सैन्य निर्धार ॥
श्रीनिवास (क) - ७६४
- युद्ध कणदल्लि अळिविल्लदॆ, हगॆगळ वञ्चनॆगॆ तुत्तागदॆ, परम्परॆयिन्द बन्द पराक्रमवुळ्ळदॆ अरसन पडॆयॆनिसिकॊळ्ळुवुदु.
मूलम् - ७६४
अऴिविऩ्ऱि अऱैबोगा तागि वऴिवन्द
वऩ्क णदुवे पडै। ७६४
विश्वास-प्रस्तुतिः - ७६५
कूऱ्ऱुडऩ्ऱु मेल्वरिऩुम् कूडि ऎदिर्निऱ्कुम्
आऱ्ऱ लदुवे पडै। ७६५
श्री-राम-देशिकः - ७६५
युद्धं करोतु कुपितः स्वयमागत्य चान्तकः ।
स्थातुं धैर्येण तस्याग्रे या शक्ता सैव वाहिनी ॥ ७६५॥
NVK Ashraf choice (en) - ७६५
०७६५
A capable army stands together and defies
Even if yama attacks in fury. *
(P.S. Sundaram), (W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ७६५
765. kūṟṟu uṭaṉṟu mēlvariṉum, kūṭi, etir niṟkum
āṟṟalatuvē-paṭai.
765. A valiant army faces courageously the advancing foe even when led by the God of Death.
शुद्धानन्द-भारती (en) - ७६५
5. கூற்றுடன்று மேல்வரினும் கூடி எதிர்நிற்கும்
ஆற்ற லதுவே படை.
The real army with rallied force
Resists even Death-God fierce. 765
वेङ्कटकृष्ण (हि) - ७६५
765
क्रोधिक हो यम आ भिड़े, फिर भी हो कर एक ।
जो समर्थ मुठ-भेड़ में, सैन्य वही है नेक ॥
श्रीनिवास (क) - ७६५
- यमने कोपगॊण्डु मेलॆ बिद्दरू, ऒन्दागि कूडि ऎदुरिसि निल्लुव ऎदॆगारिकॆयुळ्ळदे पडॆ ऎनिसिकॊळ्ळुवुदु.
मूलम् - ७६५
कूऱ्ऱुडऩ्ऱु मेल्वरिऩुम् कूडि ऎदिर्निऱ्कुम्
आऱ्ऱ लदुवे पडै। ७६५
विश्वास-प्रस्तुतिः - ७६६
मऱमाऩम् माण्ड वऴिच्चॆलवु तेऱ्ऱम्
ऎऩनाऩ्के एमम् पडैक्कु। ७६६
श्री-राम-देशिकः - ७६६
वीर्यं मानं तथा पूर्ववीराणां मार्गगामिता ।
राजविश्वसपात्रत्वं चत्वारः सैन्यगा गुणाः ॥ ७६६॥
NVK Ashraf choice (en) - ७६६
०७६६
Valour, honour, tradition of chivalry and credibility;
These four alone are an army’s safeguards. *
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ७६६
766. maṟam, māṉam, māṇṭa vaḻic celavu, tēṟṟam,
eṉa nāṉkē ēmam, paṭaikku.
766. Heroism, honour, tried policy and fidelity to the king, these four are an army’s shelter.
शुद्धानन्द-भारती (en) - ७६६
6. மறமானம் மாண்ட வழிச்செலவு தேற்றம்
எனநான்கே ஏமம் படைக்கு.
Manly army has merits four:-
Stately-march, faith, honour, valour. 766
वेङ्कटकृष्ण (हि) - ७६६
766
शौर्य, मान, विश्वस्तता, करना सद्व्यवहार ।
ये ही सेना के लिये, रक्षक गुण हैं चार ॥
श्रीनिवास (क) - ७६६
- पराक्रम, अभिमान, तन्न हिन्दिन वीररु तुळिद हादियल्लि मुन्नुग्गुव नडॆ, अरसन विश्वास मन्नुव नाल्कु गुणगळे पडॆगॆ बॆङ्गावलागुवुदु.
मूलम् - ७६६
मऱमाऩम् माण्ड वऴिच्चॆलवु तेऱ्ऱम्
ऎऩनाऩ्के एमम् पडैक्कु। ७६६
विश्वास-प्रस्तुतिः - ७६७
तार्दाङ्गिच् चॆल्वदु ताऩै तलैवन्द
पोर्दाङ्गुम् तऩ्मै अऱिन्दु। ७६७
श्री-राम-देशिकः - ७६७
प्राप्तारिवारणोपायं बुद्ध्वा व्युहं विद्याय च ।
रिपुसैन्यविनाशाय प्रस्थानं सैन्यलक्षणम् ॥ ७६७॥
NVK Ashraf choice (en) - ७६७
०७६७
An army should withstand and confound
The foe’s tactics, and advance.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७६७
767. tār tāṅkic celvatu tāṉai-talaivanta
pōr tāṅkum taṉmai aṟintu.
767. That alone is an army which understands the enemy’s tactics, and fearlessly advances.
शुद्धानन्द-भारती (en) - ७६७
7. தார்தாங்கிச் செல்வது தானை தலைவந்த
போர்தாங்கும் தன்மை அறிந்து.
Army sets on to face the foes
Knowing how the trend of war goes. 767
वेङ्कटकृष्ण (हि) - ७६७
767
चढ़ आने पर शत्रु के, व्यूह समझ रच व्यूह ।
रोक चढ़ाई खुद चढ़े, यही सैन्य की रूह ॥
श्रीनिवास (क) - ७६७
- तन्न मेलॆ बीळलु बन्द हगॆगळ पडॆयन्नु हिम्मॆट्टिसुव नॆलॆयन्नु तिळिदुकॊण्डु, शत्रु पडॆ तन्न बळि सारुव मुन्नवे ताने मुन्नुग्गि नडॆयुवुदु पडॆ.
मूलम् - ७६७
तार्दाङ्गिच् चॆल्वदु ताऩै तलैवन्द
पोर्दाङ्गुम् तऩ्मै अऱिन्दु। ७६७
विश्वास-प्रस्तुतिः - ७६८
अडल्दगैयुम् आऱ्ऱलुम् इल्लॆऩिऩुम् ताऩै
पडैत्तगैयाल् पाडु पॆऱुम्। ७६८
श्री-राम-देशिकः - ७६८
पराभिघातसहनं युद्धकर्मप्रवीणता ।
अभयं मास्तु वा व्यूहमात्रात् सेना वरा भवेत् ॥ ७६८॥
NVK Ashraf choice (en) - ७६८
०७६८
Even if lacking in virtue of offence and defence,
An army can gain fame by virtue of its size
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७६८
768. aṭaltakaiyum, āṟṟalum, il eṉiṉum, tāṉai
paṭait takaiyāṉ pāṭu peṟum.
768. An army by mere show can achieve distinction though it may lack bold advance or even self-protection.
शुद्धानन्द-भारती (en) - ७६८
8. அடற்றகையும் ஆற்றலும் இல்லெனினும் தானை
படைத்தகையால் பாடு பெறும்.
Army gains force by grand array
Lacking in stay or dash in fray. 768
वेङ्कटकृष्ण (हि) - ७६८
768
यद्यपि संहारक तथा, सहन शक्ति से हीन ।
तड़क-भड़क से पायगी, सेना नाम धुरीण ॥
श्रीनिवास (क) - ७६८
- मेलॆ बिद्दु होराडुव कॆच्चु, पराक्रमवू इल्लवादरू, पडॆयु तानु युद्धवन्नु ऎदुरिसलु माडिकॊळ्ळुव सिद्धत्र्यिन्दले हिरिमॆयन्नु पडॆयुवुदु.
मूलम् - ७६८
अडल्दगैयुम् आऱ्ऱलुम् इल्लॆऩिऩुम् ताऩै
पडैत्तगैयाल् पाडु पॆऱुम्। ७६८
विश्वास-प्रस्तुतिः - ७६९
सिऱुमैयुम् सॆल्लात् तुऩियुम् वऱुमैयुम्
इल्लायिऩ् वॆल्लुम् पडै। ७६९
श्री-राम-देशिकः - ७६९
यजमानेष्वविश्वासो दारिद्र्यमधिकं तथा ।
द्वयं न स्याद्यादि तदा स्वल्पा सेनापि जेष्यति ॥ ७६९॥
NVK Ashraf choice (en) - ७६९
०७६९
An army can triumph if it is free from diminution,
Irrevocable aversion and poverty. *
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ७६९
769. ciṟumaiyum, cellāt tuṉiyum, vaṟumaiyum,
illāyiṉ vellum, paṭai.
769. It is a winning army which has neither littleness, nor irremovable bitterness and poverty.
शुद्धानन्द-भारती (en) - ७६९
9. சிறுமையும் செல்லாத் துனியும் வறுமையும்
இல்லாயின் வெல்லும் படை.
Army shall win if it is free
From weakness, aversion, poverty. 769
वेङ्कटकृष्ण (हि) - ७६९
769
लगातार करना घृणा, क्षय होना औ’ दैन्य ।
जिसमें ये होते नहीं, पाता जय वह सैन्य ॥
श्रीनिवास (क) - ७६९
- (गात्रदल्लि) किरिदागिरुवुदु, अनुचितवाद कोप मत्तु बडतन इवु इल्लवादल्लि पडॆयु युद्धदल्लि गॆल्लुत्तदॆ.
मूलम् - ७६९
सिऱुमैयुम् सॆल्लात् तुऩियुम् वऱुमैयुम्
इल्लायिऩ् वॆल्लुम् पडै। ७६९
विश्वास-प्रस्तुतिः - ७७०
निलैमक्कळ् साल उडैत्तॆऩिऩुम् ताऩै
तलैमक्कळ् इल्वऴि इल्। ७७०
श्री-राम-देशिकः - ७७०
चिरानुभवशीलैश्च वीरैर्युक्तापि वाहिनी ।
सेनापतिविहीना सा महिमानं न विन्दते ॥ ७७०॥
NVK Ashraf choice (en) - ७७०
०७७०
However many and solid the soldiers,
An army without a chief will lose its way. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७७०
770. nilai makkaḷ cāla uṭaittueṉiṉum, tāṉai
talaimakkaḷ ilvaḻi il.
770. Of what avail is the army of heroic warriors if there be no general to guide them?
शुद्धानन्द-भारती (en) - ७७०
10. நிலைமக்கள் சால உடைத்தெனினும் தானை
தலைமக்கள் இல்வழி இல்.
With troops in large numbers on rolls
Army can’t march missing gen’rals. 770
वेङ्कटकृष्ण (हि) - ७७०
770
रखने पर भी सैन्य में, अगणित स्थायी वीर ।
स्थायी वह रहता नहीं, बिन सेनापति धीर ॥
श्रीनिवास (क) - ७७०
- स्थैर्यवुळ्ळ वीररु हलवु मुन्दि इद्दरू, सरियाद नायकरु इल्लवादले आ पडॆगॆ हिरिमॆ इल्लवागुवुदु.
मूलम् - ७७०
निलैमक्कळ् साल उडैत्तॆऩिऩुम् ताऩै
तलैमक्कळ् इल्वऴि इल्। ७७०