०३ पॊरुळ्सॆयल्वगै

विश्वास-प्रस्तुतिः - ७५१

पॊरुळल् लवरैप् पॊरुळागच् चॆय्युम्
पॊरुळल्लदु इल्लै पॊरुळ्। ७५१

श्री-राम-देशिकः - ७५१

अधिकारः ७६. अर्थर्जनोपायः
अनर्हानप्यर्हतमान् कर्तुं येन धनेने तु ।
शक्यते तादृहाद्चित्तात्, अन्यत् किं सार्थकं भवेत् ॥ ७५१॥

NVK Ashraf choice (en) - ७५१

०७५१
There is nothing like wealth
To make the worthless worthy.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ७५१

751. poruḷ allavaraip poruḷākac ceyyum
poruḷ allatu, illai poruḷ.

751. There is nothing else than riches that make insignificant men prominent.

शुद्धानन्द-भारती (en) - ७५१

1. பொருளல் லவரைப் பொருளாகச் செய்யும்
பொருளல்லது இல்லை பொருள்.
Naught exists that can, save wealth
Make the worthless as men of worth. 751

वेङ्कटकृष्ण (हि) - ७५१

751 धन जो देता है बना, नगण्य को भी गण्य ।
उसे छोड़ कर मनुज को, गण्य वस्तु नहिं अन्य ॥

श्रीनिवास (क) - ७५१
  1. हुरुळिल्लदवरन्नु गणनीयरन्नगि माडुवुदु सिरि; अदक्किन्त मुख्यवाद वस्तु लोकदल्लि बेरॆ इल्ल.
मूलम् - ७५१

पॊरुळल् लवरैप् पॊरुळागच् चॆय्युम्
पॊरुळल्लदु इल्लै पॊरुळ्। ७५१

विश्वास-प्रस्तुतिः - ७५२

इल्लारै ऎल्लारुम् ऎळ्ळुवर् सॆल्वरै
ऎल्लारुम् सॆय्वर् सिऱप्पु। ७५२

श्री-राम-देशिकः - ७५२

गुणिनं चाप्यर्थहीनं दूषयन्ति नरा भुवि ।
निर्गुणं चाप्यर्थवन्तं मानयन्ति जनाः सदा ॥ ७५२॥

NVK Ashraf choice (en) - ७५२

०७५२
Everyone despises the poor
While the rich are exalted by all.
(P.S. Sundaram), (Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ७५२

752. illārai ellārum eḷḷuvar; celvarai
ellārum ceyvar, ciṟappu.

752. All will despise the poor; all will accord honour to the wealthy.

शुद्धानन्द-भारती (en) - ७५२

2. இல்லாரை எல்லோரும் எள்ளுவர் செல்வரை
எல்லாரும் செய்வர் சிறப்பு.
The have-nothing poor all despise
The men of wealth all raise and praise. 752

वेङ्कटकृष्ण (हि) - ७५२

752 निर्धन लोगो का सभी, करते हैं अपमान ।
धनवनों का तो सभी, करते हैं सम्मन ॥

श्रीनिवास (क) - ७५२
  1. बडवरन्नु (अवरल्लि ऒळ्ळॆय गुणगळिद्दरू) ऎल्लरू कीळागि नोडुवरु; सिरिवन्तरन्नु (अवरल्लि अवगुणगळिद्दरू) ऎल्लरू स्तुतिसुवरु.
मूलम् - ७५२

इल्लारै ऎल्लारुम् ऎळ्ळुवर् सॆल्वरै
ऎल्लारुम् सॆय्वर् सिऱप्पु। ७५२

विश्वास-प्रस्तुतिः - ७५३

पॊरुळॆऩ्ऩुम् पॊय्या विळक्कम् इरुळऱुक्कुम्
ऎण्णिय तेयत्तुच् चॆऩ्ऱु। ७५३

श्री-राम-देशिकः - ७५३

अशाम्यो धनदीपोऽयं गत्वा सर्वत्र सर्वदा ।
स्वाश्रितानां विरोधाख्यमन्धकारं विनाशयेत् ॥ ७५३॥

NVK Ashraf choice (en) - ७५३

०७५३
The unfailing light called wealth can dispel darkness
Even in far reaching lands.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ७५३

753. poruḷ eṉṉum poyyā viḷakkam, iruḷ aṟukkum-
eṇṇiya tēyattuc ceṉṟu.

753. The faultless lamp of riches will dispel the darkness (of trouble) in any country to which it is taken.

शुद्धानन्द-भारती (en) - ७५३

3. பொருளென்னும் பொய்யா விளக்கம் இருளறுக்கும்
எண்ணிய தேயத்துச் சென்று.
Waneless wealth is light that goes
To every land and gloom removes. 753

वेङ्कटकृष्ण (हि) - ७५३

753 धनरूपी दीपक अमर, देता हुआ प्रकाश ।
मनचाहा सब देश चल, करता है नम-नाश ॥

श्रीनिवास (क) - ७५३
  1. (ऒब्बनल्लिरुव) सिरि ऎन्नुव नन्दद बॆळकु, अवनु नॆनॆद प्रदेशवन्नॆल्ल व्यापिसि, इरुव कत्तलन्नॆल्ल (आतङ्कगळन्नॆल्ल) होगलाडिसुत्तदॆ.
मूलम् - ७५३

पॊरुळॆऩ्ऩुम् पॊय्या विळक्कम् इरुळऱुक्कुम्
ऎण्णिय तेयत्तुच् चॆऩ्ऱु। ७५३

विश्वास-प्रस्तुतिः - ७५४

अऱऩ्ईऩुम् इऩ्पमुम् ईऩुम् तिऱऩऱिन्दु
तीदिऩ्ऱि वन्द पॊरुळ्। ७५४

श्री-राम-देशिकः - ७५४

युक्तमार्गेण नीत्या च यद्धनं समुपार्जितम् ।
तत्तस्य धर्मं कामं च प्रददाति न संशयः ॥ ७५४॥

NVK Ashraf choice (en) - ७५४

०७५४
Wealth acquired sinless and well,
Yields both virtue and happiness.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ७५४

754. aṟaṉ īṉum; iṉpamum īṉum;-tiṟaṉ aṟintu,
tītu iṉṟi vanta poruḷ.

754. The wealth accumulated justly and without sin will confer virtue and happiness.

शुद्धानन्द-भारती (en) - ७५४

4. அறன்ஈனும் இன்பமும் ஈனும் திறனறிந்து
தீதின்றி வந்த பொருள்.
The blameless wealth from fairest means
Brings good virtue and also bliss. 754

वेङ्कटकृष्ण (हि) - ७५४

754 पाप-मार्ग को छोड़कर, न्याय रीति को जान ।
अर्जित धन है सुखद औ’, करता धर्म प्रदान ॥

श्रीनिवास (क) - ७५४
  1. सरियाद मार्गवरितु, (इतररिगॆ) कॆडुकुण्टु माडदॆ बन्दु सेरिद सिरियु, (ऒब्बनिगॆ) सन्मार्गवन्नू सन्तोषवन्नु ईयुत्तदॆ.
मूलम् - ७५४

अऱऩ्ईऩुम् इऩ्पमुम् ईऩुम् तिऱऩऱिन्दु
तीदिऩ्ऱि वन्द पॊरुळ्। ७५४

विश्वास-प्रस्तुतिः - ७५५

अरुळॊडुम् अऩ्पॊडुम् वाराप् पॊरुळाक्कम्
पुल्लार् पुरळ विडल्। ७५५

श्री-राम-देशिकः - ७५५

दयाप्रीती परित्यज्य क्रियमाणं धनार्जनम् ।
नैवानन्दकरं भूयादिति मत्वा परित्यजेत् ॥ ७५५॥

NVK Ashraf choice (en) - ७५५

०७५५
Discard and let go the wealth
Obtained without love and grace.
(N.V.K. Ashraf)

NVK Ashraf notes (en) - ७५५

७५५: A short and crisp translations, but not close to original: “Wealth unblessed by giver and taker should not be touched” – (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ७५५

755. aruḷoṭum, aṉpoṭum vārāp poruḷ ākkam
pullār, puraḷa viṭal!.

755. Let not the king accept the wealth not acquired through mercy and love.

शुद्धानन्द-भारती (en) - ७५५

5. அருளொடும் அன்பொடும் வாராப் பொருளாக்கம்
புல்லார் புரள விடல்.
Riches devoid of love and grace
Off with it; it is disgrace! 755

वेङ्कटकृष्ण (हि) - ७५५

755 दया और प्रिय भाव से, प्राप्त नहीं जो वित्त ।
जाने दो उस लाभ को, जमे न उसपर चित्त ॥

श्रीनिवास (क) - ७५५
  1. (प्रचॆगळल्लि) दयॆ, प्रीतिगळन्नु तोरदॆ, बरुव सिरि सम्पत्तन्नु अरसनादवनु स्वीकरिसदॆ दूरविडबेकु.
मूलम् - ७५५

अरुळॊडुम् अऩ्पॊडुम् वाराप् पॊरुळाक्कम्
पुल्लार् पुरळ विडल्। ७५५

विश्वास-प्रस्तुतिः - ७५६

उऱुबॊरुळुम् उल्गु पॊरुळुम्दऩ् ऒऩ्ऩार्त्
तॆऱुबॊरुळुम् वेन्दऩ् पॊरुळ्। ७५६

श्री-राम-देशिकः - ७५६

नाथहीनं धनं घट्टशुल्कमूलागतं धनम् ।
जितारिसविधावाप्तकरो राज्ञां धनं भवेत् ॥ ७५६॥

NVK Ashraf choice (en) - ७५६

०७५६
Unclaimed wealth, spoils of war and wealth from taxes
Are all rulers’ wealth. *
(W.H. Drew and J. Lazarus), (Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ७५६

756. uṟu poruḷum, ulku poruḷum, taṉ oṉṉārt
teṟu poruḷum,-vēntaṉ poruḷ.

756. Unclaimed wealth, tolls and tributes by the subdued chieftains are the king’s property.

शुद्धानन्द-भारती (en) - ७५६

6. உறுபொருளும் உல்கு பொருளும்தன் ஒன்னார்த்
தெறுபொருளும் வேந்தன் பொருள்.
Escheats, derelicts; spoils of war
Taxes duties are king’s treasure. 756

वेङ्कटकृष्ण (हि) - ७५६

756 धन जिसका वारिस नहीं, धन चूँगी से प्राप्त ।
विजित शत्रु का भेंट-धन, धन हैं नृप हित आप्त ॥

श्रीनिवास (क) - ७५६
  1. सार्वजनिकॆ हण, सुङ्क रूपदल्लि बन्द हण, तन्न शत्रुगळन्नु गॆद्द मेल्;ऎ अवरु, कप्पवागिकॊडुव हण- इदु अरसन (अधिकारक्कॆ सेरिद) सॊत्तागुवुदु.
मूलम् - ७५६

उऱुबॊरुळुम् उल्गु पॊरुळुम्दऩ् ऒऩ्ऩार्त्
तॆऱुबॊरुळुम् वेन्दऩ् पॊरुळ्। ७५६

विश्वास-प्रस्तुतिः - ७५७

अरुळॆऩ्ऩुम् अऩ्पीऩ् कुऴवि पॊरुळॆऩ्ऩुम्
सॆल्वच् चॆविलियाल् उण्डु। ७५७

श्री-राम-देशिकः - ७५७

आकिश्चने जायमानं दयारूपं शिशुं स्वयम् ।
धनरूपोपमाता तु वर्घयेत् पोषयेदपि ॥ ७५७॥

NVK Ashraf choice (en) - ७५७

०७५७
The offspring of love ‘graciousness’ is nursed
By that generous foster-mother ‘wealth’.
(J. Narayanaswamy), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ७५७

757. aruḷ eṉṉum aṉpu īṉ kuḻavi, poruḷ eṉṉum
celvac ceviliyāl, uṇṭu.

757. What is mercy, but the child of love? What is wealth, but the nurse of mercy?

शुद्धानन्द-भारती (en) - ७५७

7. அருளென்னும் அன்பீன் குழவி பொருளென்னும்
செல்வச் செவிலியால் உண்டு
Grace the child of love is nourished
By the wet-nurse of wealth cherished. 757

वेङ्कटकृष्ण (हि) - ७५७

757 जन्माता है प्रेम जो, दयारूप शिशु सुष्ट ।
पालित हो धन-धाय से, होता है बह पुष्ट ॥

श्रीनिवास (क) - ७५७
  1. करुणॆ ऎन्नुवुदु प्रीतिय कूसु इद्दन्तॆ; अदु बॆळॆयबेकादरॆ सिरियॆन्नुव अक्करॆय पोषणॆ बेकु.
मूलम् - ७५७

अरुळॆऩ्ऩुम् अऩ्पीऩ् कुऴवि पॊरुळॆऩ्ऩुम्
सॆल्वच् चॆविलियाल् उण्डु। ७५७

विश्वास-प्रस्तुतिः - ७५८

कुऩ्ऱेऱि याऩैप् पोर् कण्डऱ्ऱाल् तऩ्कैत्तॊऩ्ऱु
उण्डागच् चॆय्वाऩ् विऩै। ७५८

श्री-राम-देशिकः - ७५८

प्रविशेत् स्वीकृते कार्ये निर्भीतो धनहस्तवान् ।
गजयुद्धं नगारूढो यथा निर्मयमीक्षते ॥ ७५८॥

NVK Ashraf choice (en) - ७५८

०७५८
A wealthy man’s undertakings
Are like elephant-fights witnessed from a hill.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ७५८

758. kuṉṟu ēṟi, yāṉaip pōr kaṇṭaṟṟāl-taṉ kaittu oṉṟu
uṇṭākac ceyvāṉ viṉai.

758. The deeds of the wealthy are like elephant fights witnessed from a hill.

शुद्धानन्द-भारती (en) - ७५८

8. குன்றேறி யானைப்போர் கண்டற்றால் தன்கைத்தொன்று
உண்டாகச் செய்வான் வினை.
Treasures in hand fulfil all things
Like hill-tuskers the wars of kings. 758

वेङ्कटकृष्ण (हि) - ७५८

758 निज धन रखते हाथ में, करना कोई कार्य ।
गिरि पर चढ़ गज-समर का, ईक्षण सदृश विचार्य ॥

श्रीनिवास (क) - ७५८
  1. तन्न कैयल्लि सिरियिट्टुकॊण्डु ऒब्बनु ऒन्दु कॆलसवन्नु कैगॊण्डरॆ बॆट्टवॆन्नेरि आनॆगळ होराटवन्नु कण्डदॆ अदर फलवु निच्चळवागिरुत्तदॆ.
मूलम् - ७५८

कुऩ्ऱेऱि याऩैप् पोर् कण्डऱ्ऱाल् तऩ्कैत्तॊऩ्ऱु
उण्डागच् चॆय्वाऩ् विऩै। ७५८

विश्वास-प्रस्तुतिः - ७५९

सॆय्ग पॊरुळैच् चॆऱुनर् सॆरुक्कऱुक्कुम्
ऎह्ह³दऩिऱ् कूरिय तिल्। ७५९

श्री-राम-देशिकः - ७५९

क्रूरायुधो वित्तसमः शत्रुगर्वविनाशकः ।
द्र्ष्टुं न शक्यते लोके तस्माद्धनमुपार्जय ॥ ७५९॥

NVK Ashraf choice (en) - ७५९

०७५९
Stock wealth: no steel sharper than that
To cut down your foe’s pride.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ७५९

759. ceyka poruḷai! ceṟunar cerukku aṟukkum
eḵku ataṉiṉ kūriyatu il.

759. Store up wealth; no other weapon is sharper than that to destroy the enemy’s pride.

शुद्धानन्द-भारती (en) - ७५९

9. செய்க பொருளை செறுநர் செருக்கறுக்கும்
எஃகதனிற் கூரியது இல்
Make wealth; there is no sharper steel
The insolence of foes to quell. 759

वेङ्कटकृष्ण (हि) - ७५९

759 शत्रु-गर्व को चिरने, तेज शास्त्र जो सिद्ध ।
धन से बढ़ कर है नहीं, सो संग्रह कर वित्त ॥

श्रीनिवास (क) - ७५९
  1. हणवन्नु (हेरळवागि) कूडिसबेकु; अदु शत्रुगळ गर्ववन्नु कत्तरिसि हाकुव आयुध; अदक्किन्त हिरितवाद आयुध बेरॆ इल्ल.
मूलम् - ७५९

सॆय्ग पॊरुळैच् चॆऱुनर् सॆरुक्कऱुक्कुम्
ऎह्ह³दऩिऱ् कूरिय तिल्। ७५९

विश्वास-प्रस्तुतिः - ७६०

ऒण्बॊरुळ् काऴ्प्प इयऱ्ऱियार्क्कु ऎण्बॊरुळ्
एऩै इरण्डुम् ऒरुङ्गु। ७६०

श्री-राम-देशिकः - ७६०

सम्पाद्य पुष्कलं वित्तं धर्ममार्गेण तिष्ठतः ।
अर्थकामौ स्वतस्तस्य सिद्धयतः पृथिवीतले ॥ ७६०॥

NVK Ashraf choice (en) - ७६०

०७६०
He who makes glorious wealth in plenty,
Gains the other two treasures together. *
(M.S. Poornalingam Pillai)

NVK Ashraf notes (en) - ७६०

७६०. The other two of Trivarga: i.e. Virtue and Love.

रामचन्द्र-दीक्षितः (en) - ७६०

760. oṇ poruḷ kāḻppa iyaṟṟiyārkku, eṇ poruḷ-
ēṉai iraṇṭum oruṅku.

760. Amass wealth by lawful means; the other two (virtue and happiness) will follow.

शुद्धानन्द-भारती (en) - ७६०

10. ஒண்பொருள் காழ்ப்ப இயற்றியார்க்கு எண்பொருள்
ஏனை இரண்டும் ஒருங்கு
They have joy and virtue at hand
Who acquire treasures abundant. 760

वेङ्कटकृष्ण (हि) - ७६०

760 धर्म, काम दोनों सुलभ, मिलते हैं इक साथ ।
न्यायार्जित धन प्रचुर हो, लगता जिसके हाथ ॥

श्रीनिवास (क) - ७६०
  1. ऒळ्ळॆय मार्गदल्लि वृद्धियागुवन्तॆ हणवन्नु कूडिसिट्टवरिगॆ ऊळिद ऎरॆडु वस्तुगळाद सद्गुण मत्तु सन्तोषगळु एककालदल्लि नॆनॆदाग बरुवुवु.
मूलम् - ७६०

ऒण्बॊरुळ् काऴ्प्प इयऱ्ऱियार्क्कु ऎण्बॊरुळ्
एऩै इरण्डुम् ऒरुङ्गु। ७६०