विश्वास-प्रस्तुतिः - ७५१
पॊरुळल् लवरैप् पॊरुळागच् चॆय्युम्
पॊरुळल्लदु इल्लै पॊरुळ्। ७५१
श्री-राम-देशिकः - ७५१
अधिकारः ७६. अर्थर्जनोपायः
अनर्हानप्यर्हतमान् कर्तुं येन धनेने तु ।
शक्यते तादृहाद्चित्तात्, अन्यत् किं सार्थकं भवेत् ॥ ७५१॥
NVK Ashraf choice (en) - ७५१
०७५१
There is nothing like wealth
To make the worthless worthy.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७५१
751. poruḷ allavaraip poruḷākac ceyyum
poruḷ allatu, illai poruḷ.
751. There is nothing else than riches that make insignificant men prominent.
शुद्धानन्द-भारती (en) - ७५१
1. பொருளல் லவரைப் பொருளாகச் செய்யும்
பொருளல்லது இல்லை பொருள்.
Naught exists that can, save wealth
Make the worthless as men of worth. 751
वेङ्कटकृष्ण (हि) - ७५१
751
धन जो देता है बना, नगण्य को भी गण्य ।
उसे छोड़ कर मनुज को, गण्य वस्तु नहिं अन्य ॥
श्रीनिवास (क) - ७५१
- हुरुळिल्लदवरन्नु गणनीयरन्नगि माडुवुदु सिरि; अदक्किन्त मुख्यवाद वस्तु लोकदल्लि बेरॆ इल्ल.
मूलम् - ७५१
पॊरुळल् लवरैप् पॊरुळागच् चॆय्युम्
पॊरुळल्लदु इल्लै पॊरुळ्। ७५१
विश्वास-प्रस्तुतिः - ७५२
इल्लारै ऎल्लारुम् ऎळ्ळुवर् सॆल्वरै
ऎल्लारुम् सॆय्वर् सिऱप्पु। ७५२
श्री-राम-देशिकः - ७५२
गुणिनं चाप्यर्थहीनं दूषयन्ति नरा भुवि ।
निर्गुणं चाप्यर्थवन्तं मानयन्ति जनाः सदा ॥ ७५२॥
NVK Ashraf choice (en) - ७५२
०७५२
Everyone despises the poor
While the rich are exalted by all.
(P.S. Sundaram), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ७५२
752. illārai ellārum eḷḷuvar; celvarai
ellārum ceyvar, ciṟappu.
752. All will despise the poor; all will accord honour to the wealthy.
शुद्धानन्द-भारती (en) - ७५२
2. இல்லாரை எல்லோரும் எள்ளுவர் செல்வரை
எல்லாரும் செய்வர் சிறப்பு.
The have-nothing poor all despise
The men of wealth all raise and praise. 752
वेङ्कटकृष्ण (हि) - ७५२
752
निर्धन लोगो का सभी, करते हैं अपमान ।
धनवनों का तो सभी, करते हैं सम्मन ॥
श्रीनिवास (क) - ७५२
- बडवरन्नु (अवरल्लि ऒळ्ळॆय गुणगळिद्दरू) ऎल्लरू कीळागि नोडुवरु; सिरिवन्तरन्नु (अवरल्लि अवगुणगळिद्दरू) ऎल्लरू स्तुतिसुवरु.
मूलम् - ७५२
इल्लारै ऎल्लारुम् ऎळ्ळुवर् सॆल्वरै
ऎल्लारुम् सॆय्वर् सिऱप्पु। ७५२
विश्वास-प्रस्तुतिः - ७५३
पॊरुळॆऩ्ऩुम् पॊय्या विळक्कम् इरुळऱुक्कुम्
ऎण्णिय तेयत्तुच् चॆऩ्ऱु। ७५३
श्री-राम-देशिकः - ७५३
अशाम्यो धनदीपोऽयं गत्वा सर्वत्र सर्वदा ।
स्वाश्रितानां विरोधाख्यमन्धकारं विनाशयेत् ॥ ७५३॥
NVK Ashraf choice (en) - ७५३
०७५३
The unfailing light called wealth can dispel darkness
Even in far reaching lands.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७५३
753. poruḷ eṉṉum poyyā viḷakkam, iruḷ aṟukkum-
eṇṇiya tēyattuc ceṉṟu.
753. The faultless lamp of riches will dispel the darkness (of trouble) in any country to which it is taken.
शुद्धानन्द-भारती (en) - ७५३
3. பொருளென்னும் பொய்யா விளக்கம் இருளறுக்கும்
எண்ணிய தேயத்துச் சென்று.
Waneless wealth is light that goes
To every land and gloom removes. 753
वेङ्कटकृष्ण (हि) - ७५३
753
धनरूपी दीपक अमर, देता हुआ प्रकाश ।
मनचाहा सब देश चल, करता है नम-नाश ॥
श्रीनिवास (क) - ७५३
- (ऒब्बनल्लिरुव) सिरि ऎन्नुव नन्दद बॆळकु, अवनु नॆनॆद प्रदेशवन्नॆल्ल व्यापिसि, इरुव कत्तलन्नॆल्ल (आतङ्कगळन्नॆल्ल) होगलाडिसुत्तदॆ.
मूलम् - ७५३
पॊरुळॆऩ्ऩुम् पॊय्या विळक्कम् इरुळऱुक्कुम्
ऎण्णिय तेयत्तुच् चॆऩ्ऱु। ७५३
विश्वास-प्रस्तुतिः - ७५४
अऱऩ्ईऩुम् इऩ्पमुम् ईऩुम् तिऱऩऱिन्दु
तीदिऩ्ऱि वन्द पॊरुळ्। ७५४
श्री-राम-देशिकः - ७५४
युक्तमार्गेण नीत्या च यद्धनं समुपार्जितम् ।
तत्तस्य धर्मं कामं च प्रददाति न संशयः ॥ ७५४॥
NVK Ashraf choice (en) - ७५४
०७५४
Wealth acquired sinless and well,
Yields both virtue and happiness.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७५४
754. aṟaṉ īṉum; iṉpamum īṉum;-tiṟaṉ aṟintu,
tītu iṉṟi vanta poruḷ.
754. The wealth accumulated justly and without sin will confer virtue and happiness.
शुद्धानन्द-भारती (en) - ७५४
4. அறன்ஈனும் இன்பமும் ஈனும் திறனறிந்து
தீதின்றி வந்த பொருள்.
The blameless wealth from fairest means
Brings good virtue and also bliss. 754
वेङ्कटकृष्ण (हि) - ७५४
754
पाप-मार्ग को छोड़कर, न्याय रीति को जान ।
अर्जित धन है सुखद औ’, करता धर्म प्रदान ॥
श्रीनिवास (क) - ७५४
- सरियाद मार्गवरितु, (इतररिगॆ) कॆडुकुण्टु माडदॆ बन्दु सेरिद सिरियु, (ऒब्बनिगॆ) सन्मार्गवन्नू सन्तोषवन्नु ईयुत्तदॆ.
मूलम् - ७५४
अऱऩ्ईऩुम् इऩ्पमुम् ईऩुम् तिऱऩऱिन्दु
तीदिऩ्ऱि वन्द पॊरुळ्। ७५४
विश्वास-प्रस्तुतिः - ७५५
अरुळॊडुम् अऩ्पॊडुम् वाराप् पॊरुळाक्कम्
पुल्लार् पुरळ विडल्। ७५५
श्री-राम-देशिकः - ७५५
दयाप्रीती परित्यज्य क्रियमाणं धनार्जनम् ।
नैवानन्दकरं भूयादिति मत्वा परित्यजेत् ॥ ७५५॥
NVK Ashraf choice (en) - ७५५
०७५५
Discard and let go the wealth
Obtained without love and grace.
(N.V.K. Ashraf)
NVK Ashraf notes (en) - ७५५
७५५: A short and crisp translations, but not close to original: “Wealth unblessed by giver and taker should not be touched” – (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७५५
755. aruḷoṭum, aṉpoṭum vārāp poruḷ ākkam
pullār, puraḷa viṭal!.
755. Let not the king accept the wealth not acquired through mercy and love.
शुद्धानन्द-भारती (en) - ७५५
5. அருளொடும் அன்பொடும் வாராப் பொருளாக்கம்
புல்லார் புரள விடல்.
Riches devoid of love and grace
Off with it; it is disgrace! 755
वेङ्कटकृष्ण (हि) - ७५५
755
दया और प्रिय भाव से, प्राप्त नहीं जो वित्त ।
जाने दो उस लाभ को, जमे न उसपर चित्त ॥
श्रीनिवास (क) - ७५५
- (प्रचॆगळल्लि) दयॆ, प्रीतिगळन्नु तोरदॆ, बरुव सिरि सम्पत्तन्नु अरसनादवनु स्वीकरिसदॆ दूरविडबेकु.
मूलम् - ७५५
अरुळॊडुम् अऩ्पॊडुम् वाराप् पॊरुळाक्कम्
पुल्लार् पुरळ विडल्। ७५५
विश्वास-प्रस्तुतिः - ७५६
उऱुबॊरुळुम् उल्गु पॊरुळुम्दऩ् ऒऩ्ऩार्त्
तॆऱुबॊरुळुम् वेन्दऩ् पॊरुळ्। ७५६
श्री-राम-देशिकः - ७५६
नाथहीनं धनं घट्टशुल्कमूलागतं धनम् ।
जितारिसविधावाप्तकरो राज्ञां धनं भवेत् ॥ ७५६॥
NVK Ashraf choice (en) - ७५६
०७५६
Unclaimed wealth, spoils of war and wealth from taxes
Are all rulers’ wealth. *
(W.H. Drew and J. Lazarus), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ७५६
756. uṟu poruḷum, ulku poruḷum, taṉ oṉṉārt
teṟu poruḷum,-vēntaṉ poruḷ.
756. Unclaimed wealth, tolls and tributes by the subdued chieftains are the king’s property.
शुद्धानन्द-भारती (en) - ७५६
6. உறுபொருளும் உல்கு பொருளும்தன் ஒன்னார்த்
தெறுபொருளும் வேந்தன் பொருள்.
Escheats, derelicts; spoils of war
Taxes duties are king’s treasure. 756
वेङ्कटकृष्ण (हि) - ७५६
756
धन जिसका वारिस नहीं, धन चूँगी से प्राप्त ।
विजित शत्रु का भेंट-धन, धन हैं नृप हित आप्त ॥
श्रीनिवास (क) - ७५६
- सार्वजनिकॆ हण, सुङ्क रूपदल्लि बन्द हण, तन्न शत्रुगळन्नु गॆद्द मेल्;ऎ अवरु, कप्पवागिकॊडुव हण- इदु अरसन (अधिकारक्कॆ सेरिद) सॊत्तागुवुदु.
मूलम् - ७५६
उऱुबॊरुळुम् उल्गु पॊरुळुम्दऩ् ऒऩ्ऩार्त्
तॆऱुबॊरुळुम् वेन्दऩ् पॊरुळ्। ७५६
विश्वास-प्रस्तुतिः - ७५७
अरुळॆऩ्ऩुम् अऩ्पीऩ् कुऴवि पॊरुळॆऩ्ऩुम्
सॆल्वच् चॆविलियाल् उण्डु। ७५७
श्री-राम-देशिकः - ७५७
आकिश्चने जायमानं दयारूपं शिशुं स्वयम् ।
धनरूपोपमाता तु वर्घयेत् पोषयेदपि ॥ ७५७॥
NVK Ashraf choice (en) - ७५७
०७५७
The offspring of love ‘graciousness’ is nursed
By that generous foster-mother ‘wealth’.
(J. Narayanaswamy), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७५७
757. aruḷ eṉṉum aṉpu īṉ kuḻavi, poruḷ eṉṉum
celvac ceviliyāl, uṇṭu.
757. What is mercy, but the child of love? What is wealth, but the nurse of mercy?
शुद्धानन्द-भारती (en) - ७५७
7. அருளென்னும் அன்பீன் குழவி பொருளென்னும்
செல்வச் செவிலியால் உண்டு
Grace the child of love is nourished
By the wet-nurse of wealth cherished. 757
वेङ्कटकृष्ण (हि) - ७५७
757
जन्माता है प्रेम जो, दयारूप शिशु सुष्ट ।
पालित हो धन-धाय से, होता है बह पुष्ट ॥
श्रीनिवास (क) - ७५७
- करुणॆ ऎन्नुवुदु प्रीतिय कूसु इद्दन्तॆ; अदु बॆळॆयबेकादरॆ सिरियॆन्नुव अक्करॆय पोषणॆ बेकु.
मूलम् - ७५७
अरुळॆऩ्ऩुम् अऩ्पीऩ् कुऴवि पॊरुळॆऩ्ऩुम्
सॆल्वच् चॆविलियाल् उण्डु। ७५७
विश्वास-प्रस्तुतिः - ७५८
कुऩ्ऱेऱि याऩैप् पोर् कण्डऱ्ऱाल् तऩ्कैत्तॊऩ्ऱु
उण्डागच् चॆय्वाऩ् विऩै। ७५८
श्री-राम-देशिकः - ७५८
प्रविशेत् स्वीकृते कार्ये निर्भीतो धनहस्तवान् ।
गजयुद्धं नगारूढो यथा निर्मयमीक्षते ॥ ७५८॥
NVK Ashraf choice (en) - ७५८
०७५८
A wealthy man’s undertakings
Are like elephant-fights witnessed from a hill.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७५८
758. kuṉṟu ēṟi, yāṉaip pōr kaṇṭaṟṟāl-taṉ kaittu oṉṟu
uṇṭākac ceyvāṉ viṉai.
758. The deeds of the wealthy are like elephant fights witnessed from a hill.
शुद्धानन्द-भारती (en) - ७५८
8. குன்றேறி யானைப்போர் கண்டற்றால் தன்கைத்தொன்று
உண்டாகச் செய்வான் வினை.
Treasures in hand fulfil all things
Like hill-tuskers the wars of kings. 758
वेङ्कटकृष्ण (हि) - ७५८
758
निज धन रखते हाथ में, करना कोई कार्य ।
गिरि पर चढ़ गज-समर का, ईक्षण सदृश विचार्य ॥
श्रीनिवास (क) - ७५८
- तन्न कैयल्लि सिरियिट्टुकॊण्डु ऒब्बनु ऒन्दु कॆलसवन्नु कैगॊण्डरॆ बॆट्टवॆन्नेरि आनॆगळ होराटवन्नु कण्डदॆ अदर फलवु निच्चळवागिरुत्तदॆ.
मूलम् - ७५८
कुऩ्ऱेऱि याऩैप् पोर् कण्डऱ्ऱाल् तऩ्कैत्तॊऩ्ऱु
उण्डागच् चॆय्वाऩ् विऩै। ७५८
विश्वास-प्रस्तुतिः - ७५९
सॆय्ग पॊरुळैच् चॆऱुनर् सॆरुक्कऱुक्कुम्
ऎह्ह³दऩिऱ् कूरिय तिल्। ७५९
श्री-राम-देशिकः - ७५९
क्रूरायुधो वित्तसमः शत्रुगर्वविनाशकः ।
द्र्ष्टुं न शक्यते लोके तस्माद्धनमुपार्जय ॥ ७५९॥
NVK Ashraf choice (en) - ७५९
०७५९
Stock wealth: no steel sharper than that
To cut down your foe’s pride.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७५९
759. ceyka poruḷai! ceṟunar cerukku aṟukkum
eḵku ataṉiṉ kūriyatu il.
759. Store up wealth; no other weapon is sharper than that to destroy the enemy’s pride.
शुद्धानन्द-भारती (en) - ७५९
9. செய்க பொருளை செறுநர் செருக்கறுக்கும்
எஃகதனிற் கூரியது இல்
Make wealth; there is no sharper steel
The insolence of foes to quell. 759
वेङ्कटकृष्ण (हि) - ७५९
759
शत्रु-गर्व को चिरने, तेज शास्त्र जो सिद्ध ।
धन से बढ़ कर है नहीं, सो संग्रह कर वित्त ॥
श्रीनिवास (क) - ७५९
- हणवन्नु (हेरळवागि) कूडिसबेकु; अदु शत्रुगळ गर्ववन्नु कत्तरिसि हाकुव आयुध; अदक्किन्त हिरितवाद आयुध बेरॆ इल्ल.
मूलम् - ७५९
सॆय्ग पॊरुळैच् चॆऱुनर् सॆरुक्कऱुक्कुम्
ऎह्ह³दऩिऱ् कूरिय तिल्। ७५९
विश्वास-प्रस्तुतिः - ७६०
ऒण्बॊरुळ् काऴ्प्प इयऱ्ऱियार्क्कु ऎण्बॊरुळ्
एऩै इरण्डुम् ऒरुङ्गु। ७६०
श्री-राम-देशिकः - ७६०
सम्पाद्य पुष्कलं वित्तं धर्ममार्गेण तिष्ठतः ।
अर्थकामौ स्वतस्तस्य सिद्धयतः पृथिवीतले ॥ ७६०॥
NVK Ashraf choice (en) - ७६०
०७६०
He who makes glorious wealth in plenty,
Gains the other two treasures together. *
(M.S. Poornalingam Pillai)
NVK Ashraf notes (en) - ७६०
७६०. The other two of Trivarga: i.e. Virtue and Love.
रामचन्द्र-दीक्षितः (en) - ७६०
760. oṇ poruḷ kāḻppa iyaṟṟiyārkku, eṇ poruḷ-
ēṉai iraṇṭum oruṅku.
760. Amass wealth by lawful means; the other two (virtue and happiness) will follow.
शुद्धानन्द-भारती (en) - ७६०
10. ஒண்பொருள் காழ்ப்ப இயற்றியார்க்கு எண்பொருள்
ஏனை இரண்டும் ஒருங்கு
They have joy and virtue at hand
Who acquire treasures abundant. 760
वेङ्कटकृष्ण (हि) - ७६०
760
धर्म, काम दोनों सुलभ, मिलते हैं इक साथ ।
न्यायार्जित धन प्रचुर हो, लगता जिसके हाथ ॥
श्रीनिवास (क) - ७६०
- ऒळ्ळॆय मार्गदल्लि वृद्धियागुवन्तॆ हणवन्नु कूडिसिट्टवरिगॆ ऊळिद ऎरॆडु वस्तुगळाद सद्गुण मत्तु सन्तोषगळु एककालदल्लि नॆनॆदाग बरुवुवु.
मूलम् - ७६०
ऒण्बॊरुळ् काऴ्प्प इयऱ्ऱियार्क्कु ऎण्बॊरुळ्
एऩै इरण्डुम् ऒरुङ्गु। ७६०