०२ अरण्

विश्वास-प्रस्तुतिः - ७४१

आऱ्ऱु पवर्क्कुम् अरण्बॊरुळ् अञ्जित्तऱ्
पोऱ्ऱु पवर्क्कुम् पॊरुळ्। ७४१

श्री-राम-देशिकः - ७४१

अधिकारः ७५. दुर्गः
समर्थानां युयुत्सूनां राज्ञां दुर्गः सहायदः ।
त्रस्तान्तःस्थितराज्ञां च दुर्गो भवति पालकः ॥ ७४१॥

NVK Ashraf choice (en) - ७४१

०७४१
A fortress is an asset to the offender
As well as to those who seek refuge in defence.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ७४१

741. āṟṟupavarkkum araṇ poruḷ; añcit taṟ
pōṟṟupavarkkum poruḷ.

741. A fortress is important alike to a conquering foe and a timid defender.

शुद्धानन्द-भारती (en) - ७४१

1. ஆற்று பவர்க்கும் அரண்பொருள் அஞ்சித்தற்
போற்று பவர்க்கும் பொருள்.
The fort is vital for offence
Who fear the foes has its defence. 741

वेङ्कटकृष्ण (हि) - ७४१

741 आक्रामक को दुर्ग है, साधन महत्वपूर्ण ।
शरणार्थी-रक्षक वही, जो रिपु-भय से चूर्ण ॥

श्रीनिवास (क) - ७४१
  1. शत्रुवन्नु ऎदुरिसि होराडुववरिगॆ कोटॆये आधार; अदरन्तॆ, शत्रु अञ्जि, तम्म रक्षणॆ माडीकॊळ्ळुववरिगू अदे आधार.
मूलम् - ७४१

आऱ्ऱु पवर्क्कुम् अरण्बॊरुळ् अञ्जित्तऱ्
पोऱ्ऱु पवर्क्कुम् पॊरुळ्। ७४१

विश्वास-प्रस्तुतिः - ७४२

मणिनीरुम् मण्णुम् मलैयुम् अणिनिऴऱ्
काडुम् उडैय तरण्। ७४२

श्री-राम-देशिकः - ७४२

सलिलेन विशुद्धेन मरुभूम्या नगेन च ।
सुच्छायाढयनेनापि वृतो दुर्गः समीर्यते ॥ ७४२॥

NVK Ashraf choice (en) - ७४२

०७४२
Blue water, open space, hills and thick forests
Constitute a fortress.
(P.S. Sundaram)

NVK Ashraf notes (en) - ७४२

७४२. Compare with ७३७. “A land’s limbs are waters from rains, springs and well placed hills, and strong fortress” * - (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ७४२

742. maṇi nīrum, maṇṇum, malaiyum, aṇi niḻal
kāṭum, uṭaiyatu-araṇ.

742. It is a fortress which has sparkling water, open spaces, hills and cool and shady forests round.

शुद्धानन्द-भारती (en) - ७४२

2. மணிநீரும் மண்ணும் மலையும் அணிநிழற்
காடும் உடையது அரண்.
A crystal fount, a space a mount
Thick woods form a fort paramount. 742

वेङ्कटकृष्ण (हि) - ७४२

742 मणि सम जल, मरु भूमि औ’, जंगल घना पहाड़ ।
कहलाता है दुर्ग वह, जब हो इनसे आड़ ॥

श्रीनिवास (क) - ७४२
  1. मणियन्तॆ तिळियाद नीरु, समतट्टाद भूमि, (हब्बिरुव) मलॆ, सूगसाद (तम्पाद) नॆरळुळ्ळ काडु- इवुगळन्नु उळ्ळदे होटॆयॆनिसिकॊळ्ळुवुदु.
मूलम् - ७४२

मणिनीरुम् मण्णुम् मलैयुम् अणिनिऴऱ्
काडुम् उडैय तरण्। ७४२

विश्वास-प्रस्तुतिः - ७४३

उयर्वगलम् तिण्मै अरुमैइन् नाऩ्किऩ्
अमैवरण् ऎऩ्ऱुरैक्कुम् नूल्। ७४३

श्री-राम-देशिकः - ७४३

औन्नत्यदैर्घ्यनिर्भेदस्थैर्यैर्युक्तं चतुर्विधैः ।
प्रकारं दुर्गशब्दएन ब्रुवते शास्त्रवेदिनः ॥ ७४३॥

NVK Ashraf choice (en) - ७४३

०७४३
Books declare that a fort should have these four:
Height, breadth, strength and difficult access. *
(G.U. Pope)

रामचन्द्र-दीक्षितः (en) - ७४३

743. ‘uyarvu, akalam, tiṇmai, arumai, in nāṉkiṉ
amaivu araṇ’.eṉṟu uraikkum nūl.

743. Treatises on fortification state that the walls of a stronghold should be lofty, broad, strong and inaccessible.

शुद्धानन्द-भारती (en) - ७४३

3. உயர்வகலம் திண்மை அருமைஇந் நான்கின்
அமைவரண் என்றுரைக்கும் நூல்
An ideal fort’s so says science:
High, broad, strong and hard for access. 743

वेङ्कटकृष्ण (हि) - ७४३

743 उँचा, चौड़ा और दृढ़, अगम्य भी अत्यंत ।
चारों गुणयुत दुर्ग है, यों कहते हैं ग्रन्थ ॥

श्रीनिवास (क) - ७४३
  1. (हगॆगळिन्द नाशपडिसलागदन्तॆ) ऎत्तर, अगल, दृढतॆ, दुर्गमतॆगळॆम्ब नाल्कू कूडिरुवुदे कोटॆ ऎन्दु शास्त्र बल्लवरु हेळुवरु.
मूलम् - ७४३

उयर्वगलम् तिण्मै अरुमैइन् नाऩ्किऩ्
अमैवरण् ऎऩ्ऱुरैक्कुम् नूल्। ७४३

विश्वास-प्रस्तुतिः - ७४४

सिऱुगाप्पिऱ् पेरिडत्त तागि उऱुबगै
ऊक्कम् अऴिप्प तरण्। ७४४

श्री-राम-देशिकः - ७४४

विशालप्रान्तदेशेन रक्ष्यक्षुद्रपथा युतः ।
प्राप्तारिधैर्यहन्ता च दुर्गशब्देन कथ्यते ॥ ७४४॥

NVK Ashraf choice (en) - ७४४

०७४४
A fortress, ample in space and easy to defend,
Spoils the might of the foe. *
(J. Narayanaswamy)

रामचन्द्र-दीक्षितः (en) - ७४४

744. ciṟu kāppiṉ pēr iṭattatu āki, uṟu pakai
ūkkam aḻippatu-araṇ.

744. A fortress which has a name as a natural defence cools the heat of the attacking foe.

शुद्धानन्द-भारती (en) - ७४४

4. சிறுகாப்பிற் பேரிடத்த தாகி உறுபகை
ஊக்கம் அழிப்பது அரண்.
Ample in space, easy to hold
The fort foils enemies bold. 744

वेङ्कटकृष्ण (हि) - ७४४

744 अति विस्तृत होते हुए, रक्षणीय थल तंग ।
दुर्ग वही जो शत्रु का, करता नष्ट उमंग ॥

श्रीनिवास (क) - ७४४
  1. कावलिडुव जाग किरियदागि, ऒळॆ विस्तरण, विशाल हरहुळ्ळदागि, मुत्तिगॆ हाकुव कडु हगॆगळ शक्तियन्नु नाशपडिसबल्लुदे कोटॆ ऎनिसिकॊळ्ळुवुदु.
मूलम् - ७४४

सिऱुगाप्पिऱ् पेरिडत्त तागि उऱुबगै
ऊक्कम् अऴिप्प तरण्। ७४४

विश्वास-प्रस्तुतिः - ७४५

कॊळऱ्करिदाय्क् कॊण्डगूऴ्त् तागि अगत्तार्
निलैक्कॆळिदाम् नीरदु अरण्। ७४५

श्री-राम-देशिकः - ७४५

अप्राप्यः शत्रुवृन्दानां नानाहारसमन्वितः ।
ंवगतानां सुखवासप्रदोदुर्गः प्रकीर्त्यते ॥ ७४५॥

NVK Ashraf choice (en) - ७४५

०७४५
A good fortress is hard to seize, well-supplied
And suited to those within.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ७४५

745. koḷaṟku aritāy, koṇṭa kūḻttu āki, akattār
nilaikku eḷitu ām nīratu-araṇ.

745. A good fortress is that which is inaccessible, is sufficiently provided and is easily defensible from within.

शुद्धानन्द-भारती (en) - ७४५

5. கொளற்கரிதாய்க் கொண்டகூழ்த் தாகி அகத்தார்
நிலைக்கெளிதாம் நீரது அரண்.
Impregnable with stores of food
Cosy to live-That fort is good. 745

वेङ्कटकृष्ण (हि) - ७४५

745 जो रहता दुर्जेय है, रखता यथेष्ट अन्न ।
अंतरस्थ टिकते सुलभ, दुर्ग वही संपन्न ॥

श्रीनिवास (क) - ७४५
  1. हगॆळिन्त वशपडिसिकॊळ्ळलु असाध्यवादुवागि, आहारवन्तुगळन्नु हेरळवागि पडॆदु, तन्नॊळगॆ नॆलसिरुववरन्नु रक्षिसि सुखवागिडुवुदे कोटॆ ऎनिसिकॊळ्ळुवुदु.
मूलम् - ७४५

कॊळऱ्करिदाय्क् कॊण्डगूऴ्त् तागि अगत्तार्
निलैक्कॆळिदाम् नीरदु अरण्। ७४५

विश्वास-प्रस्तुतिः - ७४६

ऎल्लाप् पॊरुळुम् उडैत्ताय् इडत्तुदवुम्
नल्लाळ् उडैयदु अरण्। ७४६

श्री-राम-देशिकः - ७४६

समये साह्यदा युद्धवीराः स्युर्यत्र सर्वदा ।
सर्ववस्तुसमृद्धिश्च पत्रासौ दुर्गसंज्ञकः ॥ ७४६॥

NVK Ashraf choice (en) - ७४६

०७४६
With all materials stocked inside,
A fort should have brave soldiers as well. *
(K. Krishnaswamy & Vijaya Ramkumar), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ७४६

746. ellāp poruḷum uṭaittāy, iṭattu utavum
nal āḷ uṭaiyatu-araṇ.

746. A fortress shall have all things needed by its residents including capable warriors.

शुद्धानन्द-भारती (en) - ७४६

6. எல்லாப் பொருளும் உடைத்தாய் இடத்துதவும்
நல்லாள் உடையது அரண்.
A fort is full of stores and arms
And brave heroes to meet alarms. 746

वेङ्कटकृष्ण (हि) - ७४६

746 कहलाता है दुर्ग वह, जो रख सभी पदार्थ ।
देता संकट काल में, योग्य वीर रक्षार्थ ॥

श्रीनिवास (क) - ७४६
  1. ऒळगिरुववरिगॆ बेकाद ऎल्ला आवश्यवाद वस्तुगळन्नु पडॆदु, शत्रुगळॊडनॆ होराडुव समयदल्लि रक्षिसबल्ल ऒळ्ळॆय वीररन्नु हॊन्दिरुवुदे कोटॆ ऎनिसिकॊळ्ळुवुदु.
मूलम् - ७४६

ऎल्लाप् पॊरुळुम् उडैत्ताय् इडत्तुदवुम्
नल्लाळ् उडैयदु अरण्। ७४६

विश्वास-प्रस्तुतिः - ७४७

मुऱ्ऱियुम् मुऱ्ऱा तॆऱिन्दुम् अऱैप्पडुत्तुम्
पऱ्ऱऱ् करियदु अरण्। ७४७

श्री-राम-देशिकः - ७४७

साक्षात्सैन्यप्रवेशन परितः ऐन्यवेष्टनात् ।
कैतवेनापि दुष्प्रापो दुर्ग इत्यभिघीयते ॥ ७४७॥

NVK Ashraf choice (en) - ७४७

०७४७
Hard to capture a fort that withstands
Besieging, artillery and treachery.
(N.V.K. Ashraf), (Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ७४७

747. muṟṟiyum, muṟṟātu eṟintum, aṟaippaṭuttum,
paṟṟaṟku ariyatu-araṇ.

747. A good fortress cannot be besieged or taken by storm or be undermined.

शुद्धानन्द-भारती (en) - ७४७

7. முற்றியும் முற்றா தெறிந்தும் அறைப்படுத்தும்
பற்றற் கரியது அரண்
Besieging foes a fort withstands
Darts and mines of treacherous hands. 747

वेङ्कटकृष्ण (हि) - ७४७

747 पिल पड़ कर या घेर कर, या करके छलछिद्र ।
जिसको हथिया ना सके, है वह दुर्ग विचित्र ॥

श्रीनिवास (क) - ७४७
  1. मुत्तिगॆ हाकियू, मुत्तिगॆ हाकदॆ मेलॆबिद्दु होराट नडॆसियू वञ्चनोपायगळिन्दलू वशपडिसिकॊळ्ळलु" दुस्साधुअवादुदे कोटॆ.
मूलम् - ७४७

मुऱ्ऱियुम् मुऱ्ऱा तॆऱिन्दुम् अऱैप्पडुत्तुम्
पऱ्ऱऱ् करियदु अरण्। ७४७

विश्वास-प्रस्तुतिः - ७४८

मुऱ्ऱाऱ्ऱि मुऱ्ऱि यवरैयुम् पऱ्ऱाऱ्ऱिप्
पऱ्ऱियार् वॆल्वदु अरण्। ७४८

श्री-राम-देशिकः - ७४८

परैरावेष्टिते दुर्गे स्वस्थानैकपरायणैः ।
रिपुवारणकृद्वीरैः वृतो दुर्गः स कथ्यते ॥ ७४८॥

NVK Ashraf choice (en) - ७४८

०७४८
Even if encircled by besieging foes,
A fortress enables the besieged to win.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ७४८

748. muṟṟu āṟṟi muṟṟiyavaraiyum, paṟṟu āṟṟi,
paṟṟiyār velvatu-araṇ.

748. The inmates of a good fortress can defend themselves even when besieged on all sides.

शुद्धानन्द-भारती (en) - ७४८

8. முற்றாற்றி முற்றி யவரையும் பற்றாற்றிப்
பற்றியார் வெல்வது அரண்
A fort holds itself and defies
The attacks of encircling foes. 748

वेङ्कटकृष्ण (हि) - ७४८

748 दुर्ग वही यदि चतुर रिपु, घेरा डालें घोर ।
अंतरस्थ डट कर लडें, पावें जय बरज़ोर ॥

श्रीनिवास (क) - ७४८
  1. मुत्तिगॆ आकुवुदरल्लि बलिमॆयन्नु तोरि सुत्तुवरिद हगॆगळन्नु ऎदुरिसि बळगिरुवरु, नॆलॆयागि निन्तु होराडि गॆल्लुवुदे कोटॆ.
मूलम् - ७४८

मुऱ्ऱाऱ्ऱि मुऱ्ऱि यवरैयुम् पऱ्ऱाऱ्ऱिप्
पऱ्ऱियार् वॆल्वदु अरण्। ७४८

विश्वास-प्रस्तुतिः - ७४९

मुऩैमुगत्तु माऱ्ऱलर् साय विऩैमुगत्तु
वीऱॆय्दि माण्ड तरण्। ७४९

श्री-राम-देशिकः - ७४९

स्थित्वैवान्तः परान् युद्धे जेतुं शक्तैभटोत्तमैः ।
प्राप्तो महत्त्वं ख्यातश्च दुर्गो भवति सार्थकः ॥ ७४९॥

NVK Ashraf choice (en) - ७४९

०७४९
A good fort gains fame frustrating its siege
At the outset of the battle. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ७४९

749. muṉai mukattu māṟṟalar cāya, viṉaimukattu
vīṟu eyti māṇṭatu-araṇ.

749. That fortress is famous which makes it possible for its defenders to destroy the besiegers even at the outset.

शुद्धानन्द-भारती (en) - ७४९

9. முனைமுகத்து மாற்றலர் சாய வினைமுகத்து
வீறெய்தி மாண்டது அரண்.
A fort it is that fells the foes
And gains by deeds a name glorious. 749

वेङ्कटकृष्ण (हि) - ७४९

749 शत्रु-नाश हो युद्ध में, ऐसे शस्त्र प्रयोग ।
करने के साधन जहाँ, है गढ़ वही अमोघ ॥

श्रीनिवास (क) - ७४९
  1. युद्ध मुखदल्लि शत्रुगळु सायुवन्तॆ होराट नडॆसुवुदरिन्द (ऒळगिरिववरु) हिरिमॆ तोरि, कीर्तिशालिगळागुवन्तॆ माडुवुदे कोटॆ.
मूलम् - ७४९

मुऩैमुगत्तु माऱ्ऱलर् साय विऩैमुगत्तु
वीऱॆय्दि माण्ड तरण्। ७४९

विश्वास-प्रस्तुतिः - ७५०

ऎऩैमाट्चित् तागियक् कण्णुम् विऩैमाट्चि
इल्लार्गण् इल्लदु अरण्। ७५०

श्री-राम-देशिकः - ७५०

पर्वोक्तगुणयुक्तोऽपिदुर्गः किं वा करिष्यति ।
युद्दोपायसमर्थानां सान्निध्यं न भवेद्यदि ॥ ७५०॥

NVK Ashraf choice (en) - ७५०

०७५०
A fortress, however grand, amounts to nothing
If its defenders are meek.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ७५०

750. eṉai māṭcittu ākiyakkaṇṇum, viṉai māṭci
illārkaṇ illatu-araṇ.

750. Of what use are these barriers of defence to a stronghold if it possesses no men of valour.

शुद्धानन्द-भारती (en) - ७५०

10. எனைமாட்சித் தாகியக் கண்ணும் வினைமாட்சி
இல்லார்கண் இல்லது அரண்.
But a fort however grand
Is nil if heroes do not stand. 750

वेङ्कटकृष्ण (हि) - ७५०

750 गढ़-रक्षक रण-कार्य में, यदि हैं नहीं समर्थ ।
अत्युत्तम गढ़ क्यों न हो, होता है वह व्यर्थ ॥

श्रीनिवास (क) - ७५०
  1. ऎल्ल बगॆय हिरिमॆयन्नु हॊन्दिद्दरू ऒळगिरुववरु कार्यदक्षतॆय हिरिमॆ कोटॆयु व्यर्थवॆनिसुवुदु.
मूलम् - ७५०

ऎऩैमाट्चित् तागियक् कण्णुम् विऩैमाट्चि
इल्लार्गण् इल्लदु अरण्। ७५०