विश्वास-प्रस्तुतिः - ७४१
आऱ्ऱु पवर्क्कुम् अरण्बॊरुळ् अञ्जित्तऱ्
पोऱ्ऱु पवर्क्कुम् पॊरुळ्। ७४१
श्री-राम-देशिकः - ७४१
अधिकारः ७५. दुर्गः
समर्थानां युयुत्सूनां राज्ञां दुर्गः सहायदः ।
त्रस्तान्तःस्थितराज्ञां च दुर्गो भवति पालकः ॥ ७४१॥
NVK Ashraf choice (en) - ७४१
०७४१
A fortress is an asset to the offender
As well as to those who seek refuge in defence.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७४१
741. āṟṟupavarkkum araṇ poruḷ; añcit taṟ
pōṟṟupavarkkum poruḷ.
741. A fortress is important alike to a conquering foe and a timid defender.
शुद्धानन्द-भारती (en) - ७४१
1. ஆற்று பவர்க்கும் அரண்பொருள் அஞ்சித்தற்
போற்று பவர்க்கும் பொருள்.
The fort is vital for offence
Who fear the foes has its defence. 741
वेङ्कटकृष्ण (हि) - ७४१
741
आक्रामक को दुर्ग है, साधन महत्वपूर्ण ।
शरणार्थी-रक्षक वही, जो रिपु-भय से चूर्ण ॥
श्रीनिवास (क) - ७४१
- शत्रुवन्नु ऎदुरिसि होराडुववरिगॆ कोटॆये आधार; अदरन्तॆ, शत्रु अञ्जि, तम्म रक्षणॆ माडीकॊळ्ळुववरिगू अदे आधार.
मूलम् - ७४१
आऱ्ऱु पवर्क्कुम् अरण्बॊरुळ् अञ्जित्तऱ्
पोऱ्ऱु पवर्क्कुम् पॊरुळ्। ७४१
विश्वास-प्रस्तुतिः - ७४२
मणिनीरुम् मण्णुम् मलैयुम् अणिनिऴऱ्
काडुम् उडैय तरण्। ७४२
श्री-राम-देशिकः - ७४२
सलिलेन विशुद्धेन मरुभूम्या नगेन च ।
सुच्छायाढयनेनापि वृतो दुर्गः समीर्यते ॥ ७४२॥
NVK Ashraf choice (en) - ७४२
०७४२
Blue water, open space, hills and thick forests
Constitute a fortress.
(P.S. Sundaram)
NVK Ashraf notes (en) - ७४२
७४२. Compare with ७३७. “A land’s limbs are waters from rains, springs and well placed hills, and strong fortress” * - (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७४२
742. maṇi nīrum, maṇṇum, malaiyum, aṇi niḻal
kāṭum, uṭaiyatu-araṇ.
742. It is a fortress which has sparkling water, open spaces, hills and cool and shady forests round.
शुद्धानन्द-भारती (en) - ७४२
2. மணிநீரும் மண்ணும் மலையும் அணிநிழற்
காடும் உடையது அரண்.
A crystal fount, a space a mount
Thick woods form a fort paramount. 742
वेङ्कटकृष्ण (हि) - ७४२
742
मणि सम जल, मरु भूमि औ’, जंगल घना पहाड़ ।
कहलाता है दुर्ग वह, जब हो इनसे आड़ ॥
श्रीनिवास (क) - ७४२
- मणियन्तॆ तिळियाद नीरु, समतट्टाद भूमि, (हब्बिरुव) मलॆ, सूगसाद (तम्पाद) नॆरळुळ्ळ काडु- इवुगळन्नु उळ्ळदे होटॆयॆनिसिकॊळ्ळुवुदु.
मूलम् - ७४२
मणिनीरुम् मण्णुम् मलैयुम् अणिनिऴऱ्
काडुम् उडैय तरण्। ७४२
विश्वास-प्रस्तुतिः - ७४३
उयर्वगलम् तिण्मै अरुमैइन् नाऩ्किऩ्
अमैवरण् ऎऩ्ऱुरैक्कुम् नूल्। ७४३
श्री-राम-देशिकः - ७४३
औन्नत्यदैर्घ्यनिर्भेदस्थैर्यैर्युक्तं चतुर्विधैः ।
प्रकारं दुर्गशब्दएन ब्रुवते शास्त्रवेदिनः ॥ ७४३॥
NVK Ashraf choice (en) - ७४३
०७४३
Books declare that a fort should have these four:
Height, breadth, strength and difficult access. *
(G.U. Pope)
रामचन्द्र-दीक्षितः (en) - ७४३
743. ‘uyarvu, akalam, tiṇmai, arumai, in nāṉkiṉ
amaivu araṇ’.eṉṟu uraikkum nūl.
743. Treatises on fortification state that the walls of a stronghold should be lofty, broad, strong and inaccessible.
शुद्धानन्द-भारती (en) - ७४३
3. உயர்வகலம் திண்மை அருமைஇந் நான்கின்
அமைவரண் என்றுரைக்கும் நூல்
An ideal fort’s so says science:
High, broad, strong and hard for access. 743
वेङ्कटकृष्ण (हि) - ७४३
743
उँचा, चौड़ा और दृढ़, अगम्य भी अत्यंत ।
चारों गुणयुत दुर्ग है, यों कहते हैं ग्रन्थ ॥
श्रीनिवास (क) - ७४३
- (हगॆगळिन्द नाशपडिसलागदन्तॆ) ऎत्तर, अगल, दृढतॆ, दुर्गमतॆगळॆम्ब नाल्कू कूडिरुवुदे कोटॆ ऎन्दु शास्त्र बल्लवरु हेळुवरु.
मूलम् - ७४३
उयर्वगलम् तिण्मै अरुमैइन् नाऩ्किऩ्
अमैवरण् ऎऩ्ऱुरैक्कुम् नूल्। ७४३
विश्वास-प्रस्तुतिः - ७४४
सिऱुगाप्पिऱ् पेरिडत्त तागि उऱुबगै
ऊक्कम् अऴिप्प तरण्। ७४४
श्री-राम-देशिकः - ७४४
विशालप्रान्तदेशेन रक्ष्यक्षुद्रपथा युतः ।
प्राप्तारिधैर्यहन्ता च दुर्गशब्देन कथ्यते ॥ ७४४॥
NVK Ashraf choice (en) - ७४४
०७४४
A fortress, ample in space and easy to defend,
Spoils the might of the foe. *
(J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - ७४४
744. ciṟu kāppiṉ pēr iṭattatu āki, uṟu pakai
ūkkam aḻippatu-araṇ.
744. A fortress which has a name as a natural defence cools the heat of the attacking foe.
शुद्धानन्द-भारती (en) - ७४४
4. சிறுகாப்பிற் பேரிடத்த தாகி உறுபகை
ஊக்கம் அழிப்பது அரண்.
Ample in space, easy to hold
The fort foils enemies bold. 744
वेङ्कटकृष्ण (हि) - ७४४
744
अति विस्तृत होते हुए, रक्षणीय थल तंग ।
दुर्ग वही जो शत्रु का, करता नष्ट उमंग ॥
श्रीनिवास (क) - ७४४
- कावलिडुव जाग किरियदागि, ऒळॆ विस्तरण, विशाल हरहुळ्ळदागि, मुत्तिगॆ हाकुव कडु हगॆगळ शक्तियन्नु नाशपडिसबल्लुदे कोटॆ ऎनिसिकॊळ्ळुवुदु.
मूलम् - ७४४
सिऱुगाप्पिऱ् पेरिडत्त तागि उऱुबगै
ऊक्कम् अऴिप्प तरण्। ७४४
विश्वास-प्रस्तुतिः - ७४५
कॊळऱ्करिदाय्क् कॊण्डगूऴ्त् तागि अगत्तार्
निलैक्कॆळिदाम् नीरदु अरण्। ७४५
श्री-राम-देशिकः - ७४५
अप्राप्यः शत्रुवृन्दानां नानाहारसमन्वितः ।
ंवगतानां सुखवासप्रदोदुर्गः प्रकीर्त्यते ॥ ७४५॥
NVK Ashraf choice (en) - ७४५
०७४५
A good fortress is hard to seize, well-supplied
And suited to those within.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७४५
745. koḷaṟku aritāy, koṇṭa kūḻttu āki, akattār
nilaikku eḷitu ām nīratu-araṇ.
745. A good fortress is that which is inaccessible, is sufficiently provided and is easily defensible from within.
शुद्धानन्द-भारती (en) - ७४५
5. கொளற்கரிதாய்க் கொண்டகூழ்த் தாகி அகத்தார்
நிலைக்கெளிதாம் நீரது அரண்.
Impregnable with stores of food
Cosy to live-That fort is good. 745
वेङ्कटकृष्ण (हि) - ७४५
745
जो रहता दुर्जेय है, रखता यथेष्ट अन्न ।
अंतरस्थ टिकते सुलभ, दुर्ग वही संपन्न ॥
श्रीनिवास (क) - ७४५
- हगॆळिन्त वशपडिसिकॊळ्ळलु असाध्यवादुवागि, आहारवन्तुगळन्नु हेरळवागि पडॆदु, तन्नॊळगॆ नॆलसिरुववरन्नु रक्षिसि सुखवागिडुवुदे कोटॆ ऎनिसिकॊळ्ळुवुदु.
मूलम् - ७४५
कॊळऱ्करिदाय्क् कॊण्डगूऴ्त् तागि अगत्तार्
निलैक्कॆळिदाम् नीरदु अरण्। ७४५
विश्वास-प्रस्तुतिः - ७४६
ऎल्लाप् पॊरुळुम् उडैत्ताय् इडत्तुदवुम्
नल्लाळ् उडैयदु अरण्। ७४६
श्री-राम-देशिकः - ७४६
समये साह्यदा युद्धवीराः स्युर्यत्र सर्वदा ।
सर्ववस्तुसमृद्धिश्च पत्रासौ दुर्गसंज्ञकः ॥ ७४६॥
NVK Ashraf choice (en) - ७४६
०७४६
With all materials stocked inside,
A fort should have brave soldiers as well. *
(K. Krishnaswamy & Vijaya Ramkumar), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७४६
746. ellāp poruḷum uṭaittāy, iṭattu utavum
nal āḷ uṭaiyatu-araṇ.
746. A fortress shall have all things needed by its residents including capable warriors.
शुद्धानन्द-भारती (en) - ७४६
6. எல்லாப் பொருளும் உடைத்தாய் இடத்துதவும்
நல்லாள் உடையது அரண்.
A fort is full of stores and arms
And brave heroes to meet alarms. 746
वेङ्कटकृष्ण (हि) - ७४६
746
कहलाता है दुर्ग वह, जो रख सभी पदार्थ ।
देता संकट काल में, योग्य वीर रक्षार्थ ॥
श्रीनिवास (क) - ७४६
- ऒळगिरुववरिगॆ बेकाद ऎल्ला आवश्यवाद वस्तुगळन्नु पडॆदु, शत्रुगळॊडनॆ होराडुव समयदल्लि रक्षिसबल्ल ऒळ्ळॆय वीररन्नु हॊन्दिरुवुदे कोटॆ ऎनिसिकॊळ्ळुवुदु.
मूलम् - ७४६
ऎल्लाप् पॊरुळुम् उडैत्ताय् इडत्तुदवुम्
नल्लाळ् उडैयदु अरण्। ७४६
विश्वास-प्रस्तुतिः - ७४७
मुऱ्ऱियुम् मुऱ्ऱा तॆऱिन्दुम् अऱैप्पडुत्तुम्
पऱ्ऱऱ् करियदु अरण्। ७४७
श्री-राम-देशिकः - ७४७
साक्षात्सैन्यप्रवेशन परितः ऐन्यवेष्टनात् ।
कैतवेनापि दुष्प्रापो दुर्ग इत्यभिघीयते ॥ ७४७॥
NVK Ashraf choice (en) - ७४७
०७४७
Hard to capture a fort that withstands
Besieging, artillery and treachery.
(N.V.K. Ashraf), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ७४७
747. muṟṟiyum, muṟṟātu eṟintum, aṟaippaṭuttum,
paṟṟaṟku ariyatu-araṇ.
747. A good fortress cannot be besieged or taken by storm or be undermined.
शुद्धानन्द-भारती (en) - ७४७
7. முற்றியும் முற்றா தெறிந்தும் அறைப்படுத்தும்
பற்றற் கரியது அரண்
Besieging foes a fort withstands
Darts and mines of treacherous hands. 747
वेङ्कटकृष्ण (हि) - ७४७
747
पिल पड़ कर या घेर कर, या करके छलछिद्र ।
जिसको हथिया ना सके, है वह दुर्ग विचित्र ॥
श्रीनिवास (क) - ७४७
- मुत्तिगॆ हाकियू, मुत्तिगॆ हाकदॆ मेलॆबिद्दु होराट नडॆसियू वञ्चनोपायगळिन्दलू वशपडिसिकॊळ्ळलु" दुस्साधुअवादुदे कोटॆ.
मूलम् - ७४७
मुऱ्ऱियुम् मुऱ्ऱा तॆऱिन्दुम् अऱैप्पडुत्तुम्
पऱ्ऱऱ् करियदु अरण्। ७४७
विश्वास-प्रस्तुतिः - ७४८
मुऱ्ऱाऱ्ऱि मुऱ्ऱि यवरैयुम् पऱ्ऱाऱ्ऱिप्
पऱ्ऱियार् वॆल्वदु अरण्। ७४८
श्री-राम-देशिकः - ७४८
परैरावेष्टिते दुर्गे स्वस्थानैकपरायणैः ।
रिपुवारणकृद्वीरैः वृतो दुर्गः स कथ्यते ॥ ७४८॥
NVK Ashraf choice (en) - ७४८
०७४८
Even if encircled by besieging foes,
A fortress enables the besieged to win.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७४८
748. muṟṟu āṟṟi muṟṟiyavaraiyum, paṟṟu āṟṟi,
paṟṟiyār velvatu-araṇ.
748. The inmates of a good fortress can defend themselves even when besieged on all sides.
शुद्धानन्द-भारती (en) - ७४८
8. முற்றாற்றி முற்றி யவரையும் பற்றாற்றிப்
பற்றியார் வெல்வது அரண்
A fort holds itself and defies
The attacks of encircling foes. 748
वेङ्कटकृष्ण (हि) - ७४८
748
दुर्ग वही यदि चतुर रिपु, घेरा डालें घोर ।
अंतरस्थ डट कर लडें, पावें जय बरज़ोर ॥
श्रीनिवास (क) - ७४८
- मुत्तिगॆ आकुवुदरल्लि बलिमॆयन्नु तोरि सुत्तुवरिद हगॆगळन्नु ऎदुरिसि बळगिरुवरु, नॆलॆयागि निन्तु होराडि गॆल्लुवुदे कोटॆ.
मूलम् - ७४८
मुऱ्ऱाऱ्ऱि मुऱ्ऱि यवरैयुम् पऱ्ऱाऱ्ऱिप्
पऱ्ऱियार् वॆल्वदु अरण्। ७४८
विश्वास-प्रस्तुतिः - ७४९
मुऩैमुगत्तु माऱ्ऱलर् साय विऩैमुगत्तु
वीऱॆय्दि माण्ड तरण्। ७४९
श्री-राम-देशिकः - ७४९
स्थित्वैवान्तः परान् युद्धे जेतुं शक्तैभटोत्तमैः ।
प्राप्तो महत्त्वं ख्यातश्च दुर्गो भवति सार्थकः ॥ ७४९॥
NVK Ashraf choice (en) - ७४९
०७४९
A good fort gains fame frustrating its siege
At the outset of the battle. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७४९
749. muṉai mukattu māṟṟalar cāya, viṉaimukattu
vīṟu eyti māṇṭatu-araṇ.
749. That fortress is famous which makes it possible for its defenders to destroy the besiegers even at the outset.
शुद्धानन्द-भारती (en) - ७४९
9. முனைமுகத்து மாற்றலர் சாய வினைமுகத்து
வீறெய்தி மாண்டது அரண்.
A fort it is that fells the foes
And gains by deeds a name glorious. 749
वेङ्कटकृष्ण (हि) - ७४९
749
शत्रु-नाश हो युद्ध में, ऐसे शस्त्र प्रयोग ।
करने के साधन जहाँ, है गढ़ वही अमोघ ॥
श्रीनिवास (क) - ७४९
- युद्ध मुखदल्लि शत्रुगळु सायुवन्तॆ होराट नडॆसुवुदरिन्द (ऒळगिरिववरु) हिरिमॆ तोरि, कीर्तिशालिगळागुवन्तॆ माडुवुदे कोटॆ.
मूलम् - ७४९
मुऩैमुगत्तु माऱ्ऱलर् साय विऩैमुगत्तु
वीऱॆय्दि माण्ड तरण्। ७४९
विश्वास-प्रस्तुतिः - ७५०
ऎऩैमाट्चित् तागियक् कण्णुम् विऩैमाट्चि
इल्लार्गण् इल्लदु अरण्। ७५०
श्री-राम-देशिकः - ७५०
पर्वोक्तगुणयुक्तोऽपिदुर्गः किं वा करिष्यति ।
युद्दोपायसमर्थानां सान्निध्यं न भवेद्यदि ॥ ७५०॥
NVK Ashraf choice (en) - ७५०
०७५०
A fortress, however grand, amounts to nothing
If its defenders are meek.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७५०
750. eṉai māṭcittu ākiyakkaṇṇum, viṉai māṭci
illārkaṇ illatu-araṇ.
750. Of what use are these barriers of defence to a stronghold if it possesses no men of valour.
शुद्धानन्द-भारती (en) - ७५०
10. எனைமாட்சித் தாகியக் கண்ணும் வினைமாட்சி
இல்லார்கண் இல்லது அரண்.
But a fort however grand
Is nil if heroes do not stand. 750
वेङ्कटकृष्ण (हि) - ७५०
750
गढ़-रक्षक रण-कार्य में, यदि हैं नहीं समर्थ ।
अत्युत्तम गढ़ क्यों न हो, होता है वह व्यर्थ ॥
श्रीनिवास (क) - ७५०
- ऎल्ल बगॆय हिरिमॆयन्नु हॊन्दिद्दरू ऒळगिरुववरु कार्यदक्षतॆय हिरिमॆ कोटॆयु व्यर्थवॆनिसुवुदु.
मूलम् - ७५०
ऎऩैमाट्चित् तागियक् कण्णुम् विऩैमाट्चि
इल्लार्गण् इल्लदु अरण्। ७५०