विश्वास-प्रस्तुतिः - ७०१
कूऱामै नोक्किक् कुऱिप्पऱिवाऩ् ऎञ्ञाऩ्ऱुम्
माऱानीर् वैयक् कणि। ७०१
श्री-राम-देशिकः - ७०१
अधिकारः ७१. इङ्गितपरिज्ञानम्
मुखनेत्रगतैर्भवैः अनुक्तं चान्तराश्यम् ।
यो वेत्ति सचिवो लोकभूषणं स भवेद् ध्रुवम् ॥ ७०१॥
NVK Ashraf choice (en) - ७०१
०७०१
He is a jewel on this sea-girt earth
Who can read a thought without being told.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७०१
701. kūṟāmai nōkki, kuṟippu aṟivāṉ, eññāṉṟum
māṟā nīr vaiyakku aṇi.
701. He who is able to divine one’s hidden intentions is a jewel among men on this sea-girt earth.
शुद्धानन्द-भारती (en) - ७०१
1. கூறாமை நோக்கிக் குறிப்பறிவான் எஞ்ஞான்றும்
மாறாநீர் வையக்கு அணி
Who reads the mind by look, untold
Adorns the changeless sea-girt world. 701
वेङ्कटकृष्ण (हि) - ७०१
701
बिना कहे जो जान ले, मुख-मुद्रा से भाव ।
सदा रहा वह भूमि का, भूषण महानुभाव ॥
श्रीनिवास (क) - ७०१
- अरसन अभिप्रायवन्नु, अवरु व्यक्तपडिसदॆये मुखभावदिन्दले सङ्केतवन्नु ग्रहिसुववनु, लोकक्कॆ अलङ्कारविद्दन्तॆ.
मूलम् - ७०१
कूऱामै नोक्किक् कुऱिप्पऱिवाऩ् ऎञ्ञाऩ्ऱुम्
माऱानीर् वैयक् कणि। ७०१
विश्वास-प्रस्तुतिः - ७०२
ऐयप् पडाअदु अगत्तदु उणर्वाऩैत्
तॆय्वत्तो टॊप्पक् कॊळल्। ७०२
श्री-राम-देशिकः - ७०२
परिचगतं भावमिङ्गितैः संशयं विना ।
ज्ञातुं समर्थो दैवेन तुल्य एव विभाव्यताम् ॥ ७०२॥
NVK Ashraf choice (en) - ७०२
०७०२
Deem that man on par with God
Who can divine with conviction what is in the heart.
(N.V.K. Ashraf), (V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - ७०२
702. aiyappaṭāatu akattatu uṇarvāṉait
teyvattoṭu oppak koḷal!.
702. He who would speak out fearlessly what he feels will be regarded equal to God.
शुद्धानन्द-भारती (en) - ७०२
2. ஐயப் படாஅது அகத்தது உணர்வானைத்
தெய்வத்தோ டொப்பக் கொளல்.
Take him as God who reads the thought
Of another man without a doubt. 702
वेङ्कटकृष्ण (हि) - ७०२
702
बिना किसी संदेह के, हृदयस्थित सब बात ।
जो जाने मानो उसे, देव तुल्य साक्षात ॥
श्रीनिवास (क) - ७०२
- (याव रीतिय) संशयक्कूळगागदॆ, ऒब्बर मनस्सिनल्लिरुवुदन्नु ग्रहिसबल्लवनन्नु दैवक्कॆ समानवॆन्दॆणिसबेकु.
मूलम् - ७०२
ऐयप् पडाअदु अगत्तदु उणर्वाऩैत्
तॆय्वत्तो टॊप्पक् कॊळल्। ७०२
विश्वास-प्रस्तुतिः - ७०३
कुऱिप्पिऱ् कुऱिप्पुणर् वारै उऱुप्पिऩुळ्
यादु कॊडुत्तुम् कॊळल्। ७०३
श्री-राम-देशिकः - ७०३
मुखनेत्रस्पन्दनादिबाह्यचिह्नेः पराशयम् ।
यो वेत्ति तस्मै वित्तादि दत्वा तं स्ववशे कुरु ॥ ७०३॥
NVK Ashraf choice (en) - ७०३
०७०३
He is worth any price who by intuition
can read another’s thought.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७०३
703. kuṟippiṉ kuṟippu uṇarvārai, uṟuppiṉuḷ
yātu koṭuttum, koḷal!.
703. The king at any cost should secure among his associates one who can discover by intuition another’s unexpressed thoughts.
शुद्धानन्द-भारती (en) - ७०३
3. குறிப்பிற் குறிப்புணர் வாரை உறுப்பினுள்
யாது கொடுத்தும் கொளல்.
By sign who scans the sign admit
At any cost in cabinet. 703
वेङ्कटकृष्ण (हि) - ७०३
703
मनोभाव मुख-भाव से, जो जानता निहार ।
अंगों में कुछ भी दिला, करो उसे स्वीकार ॥
श्रीनिवास (क) - ७०३
- मुखकण्णुगळ इङ्गितदिन्दले मनस्सन्नु तिळियबल्लवरन्नु (अरसनु) तन्न सॊत्तिनल्लि एनन्नादरू कॊट्टु पडॆदुकॊळ्ळबेकु.
मूलम् - ७०३
कुऱिप्पिऱ् कुऱिप्पुणर् वारै उऱुप्पिऩुळ्
यादु कॊडुत्तुम् कॊळल्। ७०३
विश्वास-प्रस्तुतिः - ७०४
कुऱित्तदु कूऱामैक् कॊळ्वारो टेऩै
उऱुप्पो रऩैयराल् वेऱु। ७०४
श्री-राम-देशिकः - ७०४
परभावपरिज्ञाता चेङ्गितैर्भाषणादृते ।
आकारैरन्यतुल्योऽपि ज्ञानेनायं विशिष्यते ॥ ७०४॥
NVK Ashraf choice (en) - ७०४
०७०४
A thought reader may resemble other men
But is a class apart.
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७०४
704. kuṟittatu kūṟāmaik koḷvāroṭu, ēṉai
uṟuppu ōraṉaiyarāl, vēṟu.
704. Those who are able to discover unexpressed thoughts may be deemed superior to other’s service.
शुद्धानन्द-भारती (en) - ७०४
4. குறித்தது கூறாமைக் கொள்வாரோ டேனை
உறுப்போ ரனையரால் வேறு.
Untold, he who divines the thought
Though same in form is quite apart. 704
वेङ्कटकृष्ण (हि) - ७०४
704
बिना कहे भावज्ञ हैं, उनके सम भी लोग ।
आकृति में तो हैं मगर, रहें भिन्न वे लोग ॥
श्रीनिवास (क) - ७०४
- ऒब्बर म्नस्सिन इङ्गितवन्नु हेळदॆये तिळिदुकॊळ्ळबल्लवरन्नु उळिदवरॊडनॆ होलिसिदाग, शरीरधारणॆयल्लि समानरागि कण्डरू, अरिविनल्ल अवरु बेरॆये.
मूलम् - ७०४
कुऱित्तदु कूऱामैक् कॊळ्वारो टेऩै
उऱुप्पो रऩैयराल् वेऱु। ७०४
विश्वास-प्रस्तुतिः - ७०५
कुऱिप्पिऱ् कुऱिप्पुणरा वायिऩ् उऱुप्पिऩुळ्
ऎऩ्ऩ पयत्तवो कण्? ७०५
श्री-राम-देशिकः - ७०५
मुखनेत्रगतं चिह्नं दृष्ट्वान्यस्य मनोगतिम् ।
अजानतां वृथा नेत्रे दर्शनैकप्रजोजने ॥ ७०५॥
NVK Ashraf choice (en) - ७०५
०७०५
What use are the eyes among senses,
If they cannot read a man’s thoughts on his face? *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ७०५
705. kuṟippiṉ kuṟippu uṇarāāyiṉ, uṟuppiṉuḷ
eṉṉa payattavō, kaṇ?.
705. Of what avail is the eye, among the organs of sense, if it does not note another’s intentions?
शुद्धानन्द-भारती (en) - ७०५
5. குறிப்பிற் குறிப்புணரா வாயின் உறுப்பினுள்
என்ன பயத்தவோ கண்.
Among senses what for is eye
If thought by thought one can’t descry? 705
वेङ्कटकृष्ण (हि) - ७०५
705
यदि नहिं जाना भाव को, मुख-मुद्रा अवलोक ।
अंगों में से आँख का, क्या होगा उपयोग ॥
श्रीनिवास (क) - ७०५
- बरिय इङ्गित मात्रदिन्दले, सूचनॆयन्नु ग्रहिसदिद्द मेलॆ कण्णुगळु देहदल्लि इद्दू एनु प्रयोजन?
मूलम् - ७०५
कुऱिप्पिऱ् कुऱिप्पुणरा वायिऩ् उऱुप्पिऩुळ्
ऎऩ्ऩ पयत्तवो कण्? ७०५
विश्वास-प्रस्तुतिः - ७०६
अडुत्तदु काट्टुम् पळिङ्गुबोल् नॆञ्जम्
कडुत्तदु काट्टुम् मुगम्। ७०६
श्री-राम-देशिकः - ७०६
वर्णभेदं वस्तिनिष्ठं स्फटिको दर्शयेद्यथा ।
मनोगतं भावभेदं मुखं तद्वत् प्रदर्शयेत् ॥ ७०६॥
NVK Ashraf choice (en) - ७०६
०७०६
Like a mirror that shows what is in front,
The face reveals the affairs of the mind. *
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७०६
706. aṭuttatu kāṭṭum paḷiṅkupōl, neñcam
kaṭuttatu kāṭṭum, mukam.
706. Like a mirror that reflects what is near it, the face will show what passes in the mind.
शुद्धानन्द-भारती (en) - ७०६
6. அடுத்தது காட்டும் பளிங்குபோல் நெஞ்சம்
கடுத்தது காட்டும் முகம்.
What throbs in mind the face reflects
Just as mirror nearby objects. 706
वेङ्कटकृष्ण (हि) - ७०६
706
बिम्बित करता स्फटिक ज्यों, निकट वस्तु का रंग ।
मन के अतिशय भाव को, मुख करता बहिरंग ॥
श्रीनिवास (क) - ७०६
- तन्न हत्तिरदल्लिरुव वस्तुगळन्नु कन्नडियु तोरिसुवन्तॆ, (ऒब्बन) मनस्सिनाळदॊळगिरुवुदन्नु (अवन) मुखवु तोरिसुत्तदॆ.
मूलम् - ७०६
अडुत्तदु काट्टुम् पळिङ्गुबोल् नॆञ्जम्
कडुत्तदु काट्टुम् मुगम्। ७०६
विश्वास-प्रस्तुतिः - ७०७
मुगत्तिऩ् मुदुक्कुऱैन्ददु उण्डो उवप्पिऩुम्
कायिऩुम् ताऩ्मुन् दुऱुम्। ७०७
श्री-राम-देशिकः - ७०७
‘‘जडं मुखं ज्ञानशून्यम्’‘इति वादो न युज्यते ।
पुरुषस्य सुखं दुःखं ज्ञात्वा स्वेन प्रकाशनात् ॥ ७०७॥
NVK Ashraf choice (en) - ७०७
०७०७
What can be more expressive than the face
To reveal the mind’s pleasure and pain?
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७०७
707. mukattiṉ mutukkuṟaintatu uṇṭō-uvappiṉum
kāyiṉum, tāṉ muntuṟum?
707. Is there anything more expressive than the face which is an index as well as agony?
शुद्धानन्द-भारती (en) - ७०७
7. முகத்தின் முதுக்குறைந்தது உண்டோ உவப்பினும்
காயினும் தான்முந் துறும்.
Than face what is subtler to tell
First if the mind feels well or ill. 707
वेङ्कटकृष्ण (हि) - ७०७
707
मुख से बढ़ कर बोधयुत, है क्या वस्तु विशेष ।
पहले वह बिम्बित करे, प्रसन्नता या द्वेष ॥
श्रीनिवास (क) - ७०७
- मुखक्किन्त मिगिलाद अरिवुळ्ळदु उण्टॆ? अदु, ऒब्बनु सन्तोषिसलि, कोपिसलि, अदन्नु मुन्दागिये ऒरॆयुत्तदॆ.
मूलम् - ७०७
मुगत्तिऩ् मुदुक्कुऱैन्ददु उण्डो उवप्पिऩुम्
कायिऩुम् ताऩ्मुन् दुऱुम्। ७०७
विश्वास-प्रस्तुतिः - ७०८
मुगम्नोक्कि निऱ्क अमैयुम् अगम्नोक्कि
उऱ्ऱ तुणर्वार्प् पॆऱिऩ्। ७०८
श्री-राम-देशिकः - ७०८
इङ्गिताद्भवावज्ञातुरग्रे त्वागत्य तिष्ठतः ।
यो वेत्ति हृदयं तस्मिन् दुःखस्य कथनं वृथा ॥ ७०८॥
NVK Ashraf choice (en) - ७०८
०७०८
Just standing in front would suffice
For those who can read the mind on face.
( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - ७०८
708. mukam nōkki niṟka amaiyum-akam nōkki,
uṟṟatu uṇarvārp peṟiṉ.
708. If you come across one, who can read your face, study one’s face as one does yours.
शुद्धानन्द-भारती (en) - ७०८
8. முகம்நோக்கி நிற்க அமையும் அகம்நோக்கி
உற்ற துணர்வார்ப் பெறின்.
Just standing in front would suffice
For those who read the mind on face. 708
वेङ्कटकृष्ण (हि) - ७०८
708
बीती समझे देखकर, यदि ऐसा नर प्राप्त ।
अभिमुख उसके हो खड़े, रहना है पर्याप्त ॥
श्रीनिवास (क) - ७०८
- (अरसनादवनु) तन्न मनस्सिन ऒळहॊक्कु अरितु हेळबल्लवरन्नु पडॆदिद्दल्लि, अवर मुन्दॆ सुम्मनॆ मुखवन्नु नोडुत्त (एनॊन्दू हेळदॆ) निन्तर साकु.
मूलम् - ७०८
मुगम्नोक्कि निऱ्क अमैयुम् अगम्नोक्कि
उऱ्ऱ तुणर्वार्प् पॆऱिऩ्। ७०८
विश्वास-प्रस्तुतिः - ७०९
पगैमैयुम् केण्मैयुम् कण्णुरैक्कुम् कण्णिऩ्
वगैमै उणर्वार्प् पॆऱिऩ्। ७०९
श्री-राम-देशिकः - ७०९
नेत्रदृष्ट्याऽऽशयज्ञाता मन्त्री यदि वशे भवेत् ।
सदसद्भावमन्यस्य तेन जानाति भूपतिः ॥ ७०९॥
NVK Ashraf choice (en) - ७०९
०७०९
Those familiar with the language of eyes
Can read from eyes both love and hatred. *
(Satguru Subramuniyaswami), (J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - ७०९
709. pakaimaiyum kēṇmaiyum kaṇ uraikkum-kaṇṇiṉ
vakaimai uṇarvārp peṟiṉ.
709. The eye proclaims friendliness and hostility to one who can read the message of the eyes.
शुद्धानन्द-भारती (en) - ७०९
9. பகைமையும் கேண்மையும் கண்ணுரைக்கும் கண்ணின்
வகைமை உணர்வார்ப் பெறின்.
Friend or foe the eyes will show
To those who changing outlooks know. 709
वेङ्कटकृष्ण (हि) - ७०९
709
बतलायेंगे नेत्र ही, शत्रु-मित्र का भाव ।
अगर मिलें जो जानते, दृग का भिन्न स्वभाव ॥
श्रीनिवास (क) - ७०९
- कण्णिन भावभेदगळन्नु ग्रहिसबल्लवनन्नु (अरसनु) मण्त्रियागि पडॆदिद्दल्ल, (विरोधिगळ मनस्सिनल्लिरुव) हगॆतनवन्नु, कॆळॆतनवन्नु अवनिगॆ अवर कण्णुगळे हेळि बिडुत्तवॆ.
मूलम् - ७०९
पगैमैयुम् केण्मैयुम् कण्णुरैक्कुम् कण्णिऩ्
वगैमै उणर्वार्प् पॆऱिऩ्। ७०९
विश्वास-प्रस्तुतिः - ७१०
नुण्णियम् ऎऩ्पार् अळक्कुङ्गोल् काणुङ्गाल्
कण्णल्लदु इल्लै पिऱ। ७१०
श्री-राम-देशिकः - ७१०
‘‘परभावपरिज्ञाने वयं निशितबुद्धयः’’ ।
इति वक्तुं स शक्तः स्यात् दृष्ट्या यो वेद् चाशयम् ॥ ७१०॥
NVK Ashraf choice (en) - ७१०
०७१०
You will find smart people use nothing but eyes
As a yardstick for measure.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ७१०
710. ’nuṇṇiyam’ eṉpār aḷakkum kōl, kāṇuṅkāl,
kaṇ allatu, illai piṟa.
710. There is no other measuring rod, used by intelligent ministers than the monarch’s eye.
शुद्धानन्द-भारती (en) - ७१०
10. நுண்ணியம் என்பார் அளக்கும்கோல் காணும்கால்
கண்ணல்லது இல்லை பிற.
The scale of keen discerning minds
Is eye and eye that secrets finds. 710
वेङ्कटकृष्ण (हि) - ७१०
710
जो कहते हैं, ‘हम रहे’, सूक्ष्म बुद्धि से धन्य ।
मान-दण्ड उनका रहा, केवल नेत्र, न अन्य ॥
श्रीनिवास (क) - ७१०
- ‘तानु सूक्ष्ममति’ ऎन्दु हेळुव मन्त्रिगळ अळतॆगोलु, विचार माडि नोडिदल्लि अवर कण्णुगळल्लदॆ बेरॆयल्ल.
मूलम् - ७१०
नुण्णियम् ऎऩ्पार् अळक्कुङ्गोल् काणुङ्गाल्
कण्णल्लदु इल्लै पिऱ। ७१०