०८ कुऱिप्पऱिदल्

विश्वास-प्रस्तुतिः - ७०१

कूऱामै नोक्किक् कुऱिप्पऱिवाऩ् ऎञ्ञाऩ्ऱुम्
माऱानीर् वैयक् कणि। ७०१

श्री-राम-देशिकः - ७०१

अधिकारः ७१. इङ्गितपरिज्ञानम्
मुखनेत्रगतैर्भवैः अनुक्तं चान्तराश्यम् ।
यो वेत्ति सचिवो लोकभूषणं स भवेद् ध्रुवम् ॥ ७०१॥

NVK Ashraf choice (en) - ७०१

०७०१
He is a jewel on this sea-girt earth
Who can read a thought without being told.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ७०१

701. kūṟāmai nōkki, kuṟippu aṟivāṉ, eññāṉṟum
māṟā nīr vaiyakku aṇi.

701. He who is able to divine one’s hidden intentions is a jewel among men on this sea-girt earth.

शुद्धानन्द-भारती (en) - ७०१

1. கூறாமை நோக்கிக் குறிப்பறிவான் எஞ்ஞான்றும்
மாறாநீர் வையக்கு அணி
Who reads the mind by look, untold
Adorns the changeless sea-girt world. 701

वेङ्कटकृष्ण (हि) - ७०१

701 बिना कहे जो जान ले, मुख-मुद्रा से भाव ।
सदा रहा वह भूमि का, भूषण महानुभाव ॥

श्रीनिवास (क) - ७०१
  1. अरसन अभिप्रायवन्नु, अवरु व्यक्तपडिसदॆये मुखभावदिन्दले सङ्केतवन्नु ग्रहिसुववनु, लोकक्कॆ अलङ्कारविद्दन्तॆ.
मूलम् - ७०१

कूऱामै नोक्किक् कुऱिप्पऱिवाऩ् ऎञ्ञाऩ्ऱुम्
माऱानीर् वैयक् कणि। ७०१

विश्वास-प्रस्तुतिः - ७०२

ऐयप् पडाअदु अगत्तदु उणर्वाऩैत्
तॆय्वत्तो टॊप्पक् कॊळल्। ७०२

श्री-राम-देशिकः - ७०२

परिचगतं भावमिङ्गितैः संशयं विना ।
ज्ञातुं समर्थो दैवेन तुल्य एव विभाव्यताम् ॥ ७०२॥

NVK Ashraf choice (en) - ७०२

०७०२
Deem that man on par with God
Who can divine with conviction what is in the heart.
(N.V.K. Ashraf), (V.V.S. Aiyar)

रामचन्द्र-दीक्षितः (en) - ७०२

702. aiyappaṭāatu akattatu uṇarvāṉait
teyvattoṭu oppak koḷal!.

702. He who would speak out fearlessly what he feels will be regarded equal to God.

शुद्धानन्द-भारती (en) - ७०२

2. ஐயப் படாஅது அகத்தது உணர்வானைத்
தெய்வத்தோ டொப்பக் கொளல்.
Take him as God who reads the thought
Of another man without a doubt. 702

वेङ्कटकृष्ण (हि) - ७०२

702 बिना किसी संदेह के, हृदयस्थित सब बात ।
जो जाने मानो उसे, देव तुल्य साक्षात ॥

श्रीनिवास (क) - ७०२
  1. (याव रीतिय) संशयक्कूळगागदॆ, ऒब्बर मनस्सिनल्लिरुवुदन्नु ग्रहिसबल्लवनन्नु दैवक्कॆ समानवॆन्दॆणिसबेकु.
मूलम् - ७०२

ऐयप् पडाअदु अगत्तदु उणर्वाऩैत्
तॆय्वत्तो टॊप्पक् कॊळल्। ७०२

विश्वास-प्रस्तुतिः - ७०३

कुऱिप्पिऱ् कुऱिप्पुणर् वारै उऱुप्पिऩुळ्
यादु कॊडुत्तुम् कॊळल्। ७०३

श्री-राम-देशिकः - ७०३

मुखनेत्रस्पन्दनादिबाह्यचिह्नेः पराशयम् ।
यो वेत्ति तस्मै वित्तादि दत्वा तं स्ववशे कुरु ॥ ७०३॥

NVK Ashraf choice (en) - ७०३

०७०३
He is worth any price who by intuition
can read another’s thought.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ७०३

703. kuṟippiṉ kuṟippu uṇarvārai, uṟuppiṉuḷ
yātu koṭuttum, koḷal!.

703. The king at any cost should secure among his associates one who can discover by intuition another’s unexpressed thoughts.

शुद्धानन्द-भारती (en) - ७०३

3. குறிப்பிற் குறிப்புணர் வாரை உறுப்பினுள்
யாது கொடுத்தும் கொளல்.
By sign who scans the sign admit
At any cost in cabinet. 703

वेङ्कटकृष्ण (हि) - ७०३

703 मनोभाव मुख-भाव से, जो जानता निहार ।
अंगों में कुछ भी दिला, करो उसे स्वीकार ॥

श्रीनिवास (क) - ७०३
  1. मुखकण्णुगळ इङ्गितदिन्दले मनस्सन्नु तिळियबल्लवरन्नु (अरसनु) तन्न सॊत्तिनल्लि एनन्नादरू कॊट्टु पडॆदुकॊळ्ळबेकु.
मूलम् - ७०३

कुऱिप्पिऱ् कुऱिप्पुणर् वारै उऱुप्पिऩुळ्
यादु कॊडुत्तुम् कॊळल्। ७०३

विश्वास-प्रस्तुतिः - ७०४

कुऱित्तदु कूऱामैक् कॊळ्वारो टेऩै
उऱुप्पो रऩैयराल् वेऱु। ७०४

श्री-राम-देशिकः - ७०४

परभावपरिज्ञाता चेङ्गितैर्भाषणादृते ।
आकारैरन्यतुल्योऽपि ज्ञानेनायं विशिष्यते ॥ ७०४॥

NVK Ashraf choice (en) - ७०४

०७०४
A thought reader may resemble other men
But is a class apart.
(P.S. Sundaram), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ७०४

704. kuṟittatu kūṟāmaik koḷvāroṭu, ēṉai
uṟuppu ōraṉaiyarāl, vēṟu.

704. Those who are able to discover unexpressed thoughts may be deemed superior to other’s service.

शुद्धानन्द-भारती (en) - ७०४

4. குறித்தது கூறாமைக் கொள்வாரோ டேனை
உறுப்போ ரனையரால் வேறு.
Untold, he who divines the thought
Though same in form is quite apart. 704

वेङ्कटकृष्ण (हि) - ७०४

704 बिना कहे भावज्ञ हैं, उनके सम भी लोग ।
आकृति में तो हैं मगर, रहें भिन्न वे लोग ॥

श्रीनिवास (क) - ७०४
  1. ऒब्बर म्नस्सिन इङ्गितवन्नु हेळदॆये तिळिदुकॊळ्ळबल्लवरन्नु उळिदवरॊडनॆ होलिसिदाग, शरीरधारणॆयल्लि समानरागि कण्डरू, अरिविनल्ल अवरु बेरॆये.
मूलम् - ७०४

कुऱित्तदु कूऱामैक् कॊळ्वारो टेऩै
उऱुप्पो रऩैयराल् वेऱु। ७०४

विश्वास-प्रस्तुतिः - ७०५

कुऱिप्पिऱ् कुऱिप्पुणरा वायिऩ् उऱुप्पिऩुळ्
ऎऩ्ऩ पयत्तवो कण्? ७०५

श्री-राम-देशिकः - ७०५

मुखनेत्रगतं चिह्नं दृष्ट्वान्यस्य मनोगतिम् ।
अजानतां वृथा नेत्रे दर्शनैकप्रजोजने ॥ ७०५॥

NVK Ashraf choice (en) - ७०५

०७०५
What use are the eyes among senses,
If they cannot read a man’s thoughts on his face? *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ७०५

705. kuṟippiṉ kuṟippu uṇarāāyiṉ, uṟuppiṉuḷ
eṉṉa payattavō, kaṇ?.

705. Of what avail is the eye, among the organs of sense, if it does not note another’s intentions?

शुद्धानन्द-भारती (en) - ७०५

5. குறிப்பிற் குறிப்புணரா வாயின் உறுப்பினுள்
என்ன பயத்தவோ கண்.
Among senses what for is eye
If thought by thought one can’t descry? 705

वेङ्कटकृष्ण (हि) - ७०५

705 यदि नहिं जाना भाव को, मुख-मुद्रा अवलोक ।
अंगों में से आँख का, क्या होगा उपयोग ॥

श्रीनिवास (क) - ७०५
  1. बरिय इङ्गित मात्रदिन्दले, सूचनॆयन्नु ग्रहिसदिद्द मेलॆ कण्णुगळु देहदल्लि इद्दू एनु प्रयोजन?
मूलम् - ७०५

कुऱिप्पिऱ् कुऱिप्पुणरा वायिऩ् उऱुप्पिऩुळ्
ऎऩ्ऩ पयत्तवो कण्? ७०५

विश्वास-प्रस्तुतिः - ७०६

अडुत्तदु काट्टुम् पळिङ्गुबोल् नॆञ्जम्
कडुत्तदु काट्टुम् मुगम्। ७०६

श्री-राम-देशिकः - ७०६

वर्णभेदं वस्तिनिष्ठं स्फटिको दर्शयेद्यथा ।
मनोगतं भावभेदं मुखं तद्वत् प्रदर्शयेत् ॥ ७०६॥

NVK Ashraf choice (en) - ७०६

०७०६
Like a mirror that shows what is in front,
The face reveals the affairs of the mind. *
(P.S. Sundaram), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ७०६

706. aṭuttatu kāṭṭum paḷiṅkupōl, neñcam
kaṭuttatu kāṭṭum, mukam.

706. Like a mirror that reflects what is near it, the face will show what passes in the mind.

शुद्धानन्द-भारती (en) - ७०६

6. அடுத்தது காட்டும் பளிங்குபோல் நெஞ்சம்
கடுத்தது காட்டும் முகம்.
What throbs in mind the face reflects
Just as mirror nearby objects. 706

वेङ्कटकृष्ण (हि) - ७०६

706 बिम्बित करता स्फटिक ज्यों, निकट वस्तु का रंग ।
मन के अतिशय भाव को, मुख करता बहिरंग ॥

श्रीनिवास (क) - ७०६
  1. तन्न हत्तिरदल्लिरुव वस्तुगळन्नु कन्नडियु तोरिसुवन्तॆ, (ऒब्बन) मनस्सिनाळदॊळगिरुवुदन्नु (अवन) मुखवु तोरिसुत्तदॆ.
मूलम् - ७०६

अडुत्तदु काट्टुम् पळिङ्गुबोल् नॆञ्जम्
कडुत्तदु काट्टुम् मुगम्। ७०६

विश्वास-प्रस्तुतिः - ७०७

मुगत्तिऩ् मुदुक्कुऱैन्ददु उण्डो उवप्पिऩुम्
कायिऩुम् ताऩ्मुन् दुऱुम्। ७०७

श्री-राम-देशिकः - ७०७

‘‘जडं मुखं ज्ञानशून्यम्’‘इति वादो न युज्यते ।
पुरुषस्य सुखं दुःखं ज्ञात्वा स्वेन प्रकाशनात् ॥ ७०७॥

NVK Ashraf choice (en) - ७०७

०७०७
What can be more expressive than the face
To reveal the mind’s pleasure and pain?
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ७०७

707. mukattiṉ mutukkuṟaintatu uṇṭō-uvappiṉum
kāyiṉum, tāṉ muntuṟum?

707. Is there anything more expressive than the face which is an index as well as agony?

शुद्धानन्द-भारती (en) - ७०७

7. முகத்தின் முதுக்குறைந்தது உண்டோ உவப்பினும்
காயினும் தான்முந் துறும்.
Than face what is subtler to tell
First if the mind feels well or ill. 707

वेङ्कटकृष्ण (हि) - ७०७

707 मुख से बढ़ कर बोधयुत, है क्या वस्तु विशेष ।
पहले वह बिम्बित करे, प्रसन्नता या द्वेष ॥

श्रीनिवास (क) - ७०७
  1. मुखक्किन्त मिगिलाद अरिवुळ्ळदु उण्टॆ? अदु, ऒब्बनु सन्तोषिसलि, कोपिसलि, अदन्नु मुन्दागिये ऒरॆयुत्तदॆ.
मूलम् - ७०७

मुगत्तिऩ् मुदुक्कुऱैन्ददु उण्डो उवप्पिऩुम्
कायिऩुम् ताऩ्मुन् दुऱुम्। ७०७

विश्वास-प्रस्तुतिः - ७०८

मुगम्नोक्कि निऱ्क अमैयुम् अगम्नोक्कि
उऱ्ऱ तुणर्वार्प् पॆऱिऩ्। ७०८

श्री-राम-देशिकः - ७०८

इङ्गिताद्भवावज्ञातुरग्रे त्वागत्य तिष्ठतः ।
यो वेत्ति हृदयं तस्मिन् दुःखस्य कथनं वृथा ॥ ७०८॥

NVK Ashraf choice (en) - ७०८

०७०८
Just standing in front would suffice
For those who can read the mind on face.
( Shuddhananda Bharatiar)

रामचन्द्र-दीक्षितः (en) - ७०८

708. mukam nōkki niṟka amaiyum-akam nōkki,
uṟṟatu uṇarvārp peṟiṉ.

708. If you come across one, who can read your face, study one’s face as one does yours.

शुद्धानन्द-भारती (en) - ७०८

8. முகம்நோக்கி நிற்க அமையும் அகம்நோக்கி
உற்ற துணர்வார்ப் பெறின்.
Just standing in front would suffice
For those who read the mind on face. 708

वेङ्कटकृष्ण (हि) - ७०८

708 बीती समझे देखकर, यदि ऐसा नर प्राप्त ।
अभिमुख उसके हो खड़े, रहना है पर्याप्त ॥

श्रीनिवास (क) - ७०८
  1. (अरसनादवनु) तन्न मनस्सिन ऒळहॊक्कु अरितु हेळबल्लवरन्नु पडॆदिद्दल्लि, अवर मुन्दॆ सुम्मनॆ मुखवन्नु नोडुत्त (एनॊन्दू हेळदॆ) निन्तर साकु.
मूलम् - ७०८

मुगम्नोक्कि निऱ्क अमैयुम् अगम्नोक्कि
उऱ्ऱ तुणर्वार्प् पॆऱिऩ्। ७०८

विश्वास-प्रस्तुतिः - ७०९

पगैमैयुम् केण्मैयुम् कण्णुरैक्कुम् कण्णिऩ्
वगैमै उणर्वार्प् पॆऱिऩ्। ७०९

श्री-राम-देशिकः - ७०९

नेत्रदृष्ट्याऽऽशयज्ञाता मन्त्री यदि वशे भवेत् ।
सदसद्भावमन्यस्य तेन जानाति भूपतिः ॥ ७०९॥

NVK Ashraf choice (en) - ७०९

०७०९
Those familiar with the language of eyes
Can read from eyes both love and hatred. *
(Satguru Subramuniyaswami), (J. Narayanaswamy)

रामचन्द्र-दीक्षितः (en) - ७०९

709. pakaimaiyum kēṇmaiyum kaṇ uraikkum-kaṇṇiṉ
vakaimai uṇarvārp peṟiṉ.

709. The eye proclaims friendliness and hostility to one who can read the message of the eyes.

शुद्धानन्द-भारती (en) - ७०९

9. பகைமையும் கேண்மையும் கண்ணுரைக்கும் கண்ணின்
வகைமை உணர்வார்ப் பெறின்.
Friend or foe the eyes will show
To those who changing outlooks know. 709

वेङ्कटकृष्ण (हि) - ७०९

709 बतलायेंगे नेत्र ही, शत्रु-मित्र का भाव ।
अगर मिलें जो जानते, दृग का भिन्न स्वभाव ॥

श्रीनिवास (क) - ७०९
  1. कण्णिन भावभेदगळन्नु ग्रहिसबल्लवनन्नु (अरसनु) मण्त्रियागि पडॆदिद्दल्ल, (विरोधिगळ मनस्सिनल्लिरुव) हगॆतनवन्नु, कॆळॆतनवन्नु अवनिगॆ अवर कण्णुगळे हेळि बिडुत्तवॆ.
मूलम् - ७०९

पगैमैयुम् केण्मैयुम् कण्णुरैक्कुम् कण्णिऩ्
वगैमै उणर्वार्प् पॆऱिऩ्। ७०९

विश्वास-प्रस्तुतिः - ७१०

नुण्णियम् ऎऩ्पार् अळक्कुङ्गोल् काणुङ्गाल्
कण्णल्लदु इल्लै पिऱ। ७१०

श्री-राम-देशिकः - ७१०

‘‘परभावपरिज्ञाने वयं निशितबुद्धयः’’ ।
इति वक्तुं स शक्तः स्यात् दृष्ट्या यो वेद् चाशयम् ॥ ७१०॥

NVK Ashraf choice (en) - ७१०

०७१०
You will find smart people use nothing but eyes
As a yardstick for measure.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ७१०

710. ’nuṇṇiyam’ eṉpār aḷakkum kōl, kāṇuṅkāl,
kaṇ allatu, illai piṟa.

710. There is no other measuring rod, used by intelligent ministers than the monarch’s eye.

शुद्धानन्द-भारती (en) - ७१०

10. நுண்ணியம் என்பார் அளக்கும்கோல் காணும்கால்
கண்ணல்லது இல்லை பிற.
The scale of keen discerning minds
Is eye and eye that secrets finds. 710

वेङ्कटकृष्ण (हि) - ७१०

710 जो कहते हैं, ‘हम रहे’, सूक्ष्म बुद्धि से धन्य ।
मान-दण्ड उनका रहा, केवल नेत्र, न अन्य ॥

श्रीनिवास (क) - ७१०
  1. ‘तानु सूक्ष्ममति’ ऎन्दु हेळुव मन्त्रिगळ अळतॆगोलु, विचार माडि नोडिदल्लि अवर कण्णुगळल्लदॆ बेरॆयल्ल.
मूलम् - ७१०

नुण्णियम् ऎऩ्पार् अळक्कुङ्गोल् काणुङ्गाल्
कण्णल्लदु इल्लै पिऱ। ७१०