विश्वास-प्रस्तुतिः - ६९१
अगलादु अणुगादु तीक्काय्वार् पोल्ग
इगल्वेन्दर्च् चेर्न्दॊऴुगु वार्। ६९१
श्री-राम-देशिकः - ६९१
अधिकारः ७०. राजसेवा
सचिवो नातिदूरे स्यात् राज्ञो नात्यन्तसन्निधौ ।
शैत्यबाधानिवृत्त्यर्थं यथाग्निकटं गतः ॥ ६९१॥
NVK Ashraf choice (en) - ६९१
०६९१
Courtiers round a king, like men before a fire,
Should be neither too far nor too near.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६९१
691. akalātu, aṇukātu, tīk kāyvār pōlka-
ikal vēntarc cērntu oḻukuvār.
691. Those who personally serve the monarch do not go too near him or too far away from him, like those who warm themselves by the fire side.
शुद्धानन्द-भारती (en) - ६९१
1. அகலாது அணுகாது தீக்காய்வார் போல்க
இகல்வேந்தர்ச் சேர்ந்தொழுகு வார்.
Move with hostile kings as with fire
Not coming close nor going far. 691
वेङ्कटकृष्ण (हि) - ६९१
691
दूर न पास न रह यथा, तापों उसी प्रकार ।
भाव-बदलते भूप से, करना है व्यवहार ॥
श्रीनिवास (क) - ६९१
- विचित्रवागि वर्तिसुव राजरन्नु सेरि बाळुव मन्त्रिगळु, (चळियल्लि) बॆङ्कि कायिसुववरन्तॆ, हॆच्चु निकटवागिरदॆयू, हॆच्चु दूरवागिरदॆयू इरबेकु.
मूलम् - ६९१
अगलादु अणुगादु तीक्काय्वार् पोल्ग
इगल्वेन्दर्च् चेर्न्दॊऴुगु वार्। ६९१
विश्वास-प्रस्तुतिः - ६९२
मऩ्ऩर् विऴैब विऴैयामै मऩ्ऩराल्
मऩ्ऩिय आक्कन् दरुम्। ६९२
श्री-राम-देशिकः - ६९२
राजवाञ्छितवस्तूनि स्वयं लब्धुमानिच्छते ।
मान्त्रिणे पार्थिवो दद्यादखिलं तेन वाञ्छितम् ॥ ६९२॥
NVK Ashraf choice (en) - ६९२
०६९२
The way to gain gifts from a king
Is not to covet what he covets.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६९२
692. maṉṉar viḻaipa viḻaiyāmai, maṉṉarāṉ
maṉṉiya ākkam tarum.
692. Not to covet those things which are desired by the monarch produce lasting wealth.
शुद्धानन्द-भारती (en) - ६९२
2. மன்னர் விழைப விழையாமை மன்னரால்
மன்னிய ஆக்கம் தரும்.
Crave not for things which kings desire
This brings thee their fruitful favour. 692
वेङ्कटकृष्ण (हि) - ६९२
692
राजा को जो प्रिय रहें, उनकी हो नहिं चाह ।
उससे स्थायी संपदा, दिलायगा नरनाह ॥
श्रीनिवास (क) - ६९२
- अरसरन्नु कूडिबाळुववरु अरसरु बयसिद वस्तुगळन्नु तावु बयसदिद्दल्लि, अरसरिन्दले नॆलॆयाद ऐश्वर्यवन्नु पडॆदु बाळुत्तारॆ.
मूलम् - ६९२
मऩ्ऩर् विऴैब विऴैयामै मऩ्ऩराल्
मऩ्ऩिय आक्कन् दरुम्। ६९२
विश्वास-प्रस्तुतिः - ६९३
पोऱ्ऱिऩ् अरियवै पोऱ्ऱल् कडुत्तबिऩ्
तेऱ्ऱुदल् यार्क्कुम् अरिदु। ६९३
श्री-राम-देशिकः - ६९३
आत्मरक्षणवाञ्छा चेत् राजाप्रीतिं तु मा भज ।
अप्रसन्ने महिपाले न शक्यं तस्य सान्त्वनम् ॥ ६९३॥
NVK Ashraf choice (en) - ६९३
०६९३
Beware and ward off faults.
Suspicion once aroused is hard to clear. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६९३
693. pōṟṟiṉ ariyavai pōṟṟal-kaṭuttapiṉ,
tēṟṟutal yārkkum aritu.
693. To save himself a minister must avoid gross faults, for it is difficult to please, once being found fault with.
शुद्धानन्द-भारती (en) - ६९३
3. போற்றின் அரியவை போற்றல் கடுத்தபின்
தேற்றுதல் யார்க்கும் அரிது.
Guard thyself from petty excess
Suspected least, there’s no redress. 693
वेङ्कटकृष्ण (हि) - ६९३
693
यदि बचना है तो बचो, दोषों से विकराल ।
समाधान सभव नहीं, शक करते नरपाल ॥
श्रीनिवास (क) - ६९३
- (अरसनन्नु सेरि बाळुववरु) तम्मन्नु कादुकॊळ्ळबेकादरॆ, तीव्रवाद तप्पुगळु सम्भविसदन्तॆ ऎच्चरिकॆयिन्दिरबेकु. ऒम्मॆ (अरसन) संशयक्कॆ ईडादरॆ, अदन्नु तिळियागुवन्तॆ बगॆहरिसुवुदु यारिगू साध्य.
मूलम् - ६९३
पोऱ्ऱिऩ् अरियवै पोऱ्ऱल् कडुत्तबिऩ्
तेऱ्ऱुदल् यार्क्कुम् अरिदु। ६९३
विश्वास-प्रस्तुतिः - ६९४
सॆविच्चॊल्लुम् सेर्न्द नगैयुम् अवित्तॊऴुगल्
आऩ्ऱ पॆरिया रगत्तु। ६९४
श्री-राम-देशिकः - ६९४
राज्ञि पश्यति चान्येषां श्रोत्रयोर्गुप्तभाषणम् ।
सहान्यैर्हास्यवचनं प्रयोक्तव्यं न मन्त्रिणा ॥ ६९४॥
NVK Ashraf choice (en) - ६९४
०६९४
Whisper not, nor exchange smiles,
Amidst illustrious august men. *
( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - ६९४
694. cevic collum, cērnta nakaiyum, avittu oḻukal-
āṉṟa periyār akattu!.
694. In the presence of the great avoid whispering and smiling.
शुद्धानन्द-भारती (en) - ६९४
4. செவிச்சொல்லும் சேர்ந்த நகையும் அவித்தொழுகல்
ஆன்ற பெரியா ரகத்து.
Whisper not; nor smile exchange
Amidst august men’s assemblage. 694
वेङ्कटकृष्ण (हि) - ६९४
694
कानाफूसी साथ ही, हँसी अन्य के साथ ।
महाराज के साथ में, छोड़ो इनका साथ ॥
श्रीनिवास (क) - ६९४
- बलशालिगळाद अरसर सम्मुखदल्लि, बेरॊब्बरॊन्दिगॆ किवियल्लि पिसुगुट्टुवुदागली, नगॆयाडुवुदागली माडदन्तॆ नडॆदुकॊळ्ळबेकु.
मूलम् - ६९४
सॆविच्चॊल्लुम् सेर्न्द नगैयुम् अवित्तॊऴुगल्
आऩ्ऱ पॆरिया रगत्तु। ६९४
विश्वास-प्रस्तुतिः - ६९५
ऎप्पॊरुळुम् ओरार् तॊडरार्मऱ् ऱप्पॊरुळै
विट्टक्काल् केट्क मऱै। ६९५
श्री-राम-देशिकः - ६९५
रहस्यं भाषते राजा यद्यन्येर्नैव तच्छुणु ।
प्रश्नं न कुर्यात् किं वेति तेनोक्तं चेत् तदा शृणु ॥ ६९५॥
NVK Ashraf choice (en) - ६९५
०६९५
Don’t eavesdrop or pursue a king’s secret.
Rather listen when secrets are revealed. *
(P.S. Sundaram), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ६९५
695. ep poruḷum ōrār, toṭarār, maṟṟu ap poruḷai
viṭṭakkāl kēṭka, maṟai!.
695. Let not the minister lend ear to the king’s secret or be inquisitive to know it. But let him listen to it when the king reveals it.
शुद्धानन्द-भारती (en) - ६९५
5. எப்பொருளும் ஓரார் தொடரார்மற் றப்பொருளை
விட்டக்கால் கேட்க மறை.
Hear not, ask not the king’s secret
Hear only when he lets it out. 695
वेङ्कटकृष्ण (हि) - ६९५
695
छिपे सुनो मत भेद को, पूछो मत ‘क्या बात’ ।
प्रकट करे यदि नृप स्वयं, तो सुन लो वह बात ॥
श्रीनिवास (क) - ६९५
- अरसरु, रहस्यवागि मातनाडुवाग मन्त्रिगळुयाव विषयवन्नागली, कद्दु केळदॆ, प्रश्नॆगळ मळॆसुरिसदॆ, आ विषयवन्नु अवरे प्रकटवागि हेळुवाग केळि तिळिदुकॊळ्ळुवुदे धर्म.
मूलम् - ६९५
ऎप्पॊरुळुम् ओरार् तॊडरार्मऱ् ऱप्पॊरुळै
विट्टक्काल् केट्क मऱै। ६९५
विश्वास-प्रस्तुतिः - ६९६
कुऱिप्पऱिन्दु कालङ् गरुदि वॆऱुप्पिल
वेण्डुब वेट्पच् चॊलल्। ६९६
श्री-राम-देशिकः - ६९६
ज्ञात्वेङ्गितं च कालं च भूपतेर्यत्तु वाञ्छितम् ।
अनिराकरणीयं तत् मन्त्री बूयान्मनोहरम् ॥ ६९६॥
NVK Ashraf choice (en) - ६९६
०६९६
Know his mood, consider the moment,
Avoid the unpleasant and speak the needful.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ६९६
696. kuṟippu aṟintu, kālam karuti, veṟuppu ila
vēṇṭupa, vēṭpac colal!.
696. Watch the mood of the monarch. Talk to him pleasantly and inoffensively.
शुद्धानन्द-भारती (en) - ६९६
6. குறிப்பறிந்து காலம் கருதி வெறுப்பில்
வேண்டுப வேட்பச் சொலல்.
Discern his mood and time and tell
No dislikes but what king likes well. 696
वेङ्कटकृष्ण (हि) - ६९६
696
भाव समझ समयज्ञ हो, छोड़ घृणित सब बात ।
नृप-मनचाहा ढंग से, कह आवश्यक बात ॥
श्रीनिवास (क) - ६९६
- अरसर सञ्ज्ञॆयन्नु अरितु, तक्क कालवन्नु ऎदुरुनोडि, अहितवागदन्तॆ, अपेक्षॆपडुव सङ्गतिगळन्नु (अवरिगॆ) इष्टवागुवन्तॆ हेळबेकु.
मूलम् - ६९६
कुऱिप्पऱिन्दु कालङ् गरुदि वॆऱुप्पिल
वेण्डुब वेट्पच् चॊलल्। ६९६
विश्वास-प्रस्तुतिः - ६९७
वेट्पऩ सॊल्लि विऩैयिल ऎञ्ञाऩ्ऱुम्
केट्पिऩुम् सॊल्ला विडल्। ६९७
श्री-राम-देशिकः - ६९७
पृष्टोऽप्यर्थसम्युक्तं वाक्यं बूयान्महीपतौ ।
पृष्टोऽपि व्यर्थवचनं न वदेत् सचिव ः स्वयम् ॥ ६९७॥
NVK Ashraf choice (en) - ६९७
०६९७
Tell the useful and even when asked
Avoid always the useless.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६९७
697. vēṭpaṉa colli, viṉai ila eññāṉṟum
kēṭpiṉum, collā viṭal!.
697. Speak desirable things though unasked, but abstain from profitless talk although solicited by him.
शुद्धानन्द-भारती (en) - ६९७
7. வேட்பன சொல்லி வினையில எஞ்ஞான்றும்
கேட்பினும் சொல்லா விடல்.
Tell pleasing things; and never tell
Even if pressed what is futile. 697
वेङ्कटकृष्ण (हि) - ६९७
697
नृप से वांछित बात कह, मगर निरर्थक बात ।
पूछें तो भी बिन कहे, सदा त्याग वह बात ॥
श्रीनिवास (क) - ६९७
- अरसरु इष्टपदुवन्थ सङ्गतिगळन्नु (मात्र) हेळि, अनुपयुक्त विषयगळन्नु अवरे केळिदरू यावागले आगलि, हेळदिरबेकु.
मूलम् - ६९७
वेट्पऩ सॊल्लि विऩैयिल ऎञ्ञाऩ्ऱुम्
केट्पिऩुम् सॊल्ला विडल्। ६९७
विश्वास-प्रस्तुतिः - ६९८
इळैयर् इऩमुऱैयर् ऎऩ्ऱिगऴार् निऩ्ऱ
ऒळियोडु ऒऴुगप् पडुम्। ६९८
श्री-राम-देशिकः - ६९८
‘‘कनिष्ठो वयसा बन्धुभूतोऽय’’ मिति भूपतौ ।
निर्लक्ष्यभावमुत्सृज्य दीयतां स्थानगौरवम् ॥ ६९८॥
NVK Ashraf choice (en) - ६९८
०६९८
Don’t treat him lightly as young or kin
But act as befits his splendour.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६९८
698. ‘iḷaiyar, iṉa muṟaiyar’ eṉṟu ikaḻār, niṉṟa
oḷiyoṭu oḻukappaṭum.
698. Do not disrespect a king on the ground of age or kinship, but behave as befits his royalty.
शुद्धानन्द-भारती (en) - ६९८
8. இளையர் இனமுறையர் என்றிகழார் நின்ற
ஒளியோடு ஒழுகப் படும்.
As young and kinsman do not slight;
Look with awe king’s light and might. 698
वेङ्कटकृष्ण (हि) - ६९८
698
‘छोटे हैं, ये बन्धु हैं’, यों नहिं कर अपमान ।
किया जाय नरपाल का, देव तुल्य सम्मान ॥
श्रीनिवास (क) - ६९८
- अरसनु “ननगिन्त किरियनु, हत्तिरद सम्बन्धि” ऎन्दु अवनन्नु कीळु माडदॆ, अरसन स्थानक्कॆ मन्नणॆयित्तु नॆलॆयाद विवेचनॆयिन्द नडॆदुकॊळ्ळबेकु.
मूलम् - ६९८
इळैयर् इऩमुऱैयर् ऎऩ्ऱिगऴार् निऩ्ऱ
ऒळियोडु ऒऴुगप् पडुम्। ६९८
विश्वास-प्रस्तुतिः - ६९९
कॊळप्पट्टेम् ऎऩ्ऱॆण्णिक् कॊळ्ळाद सॆय्यार्
तुळक्कऱ्ऱ काट्चि यवर्। ६९९
श्री-राम-देशिकः - ६९९
राजविश्वासपात्रोऽहमित्यनेनैव हेतुना ।
अनिष्टं भूपतेर्नैव कुर्यान्मन्त्री विशुद्धधीः ॥ ६९९॥
NVK Ashraf choice (en) - ६९९
०६९९
Those with unwavering vision
Do not misuse their privileges and do wrong.
(N.V.K. Ashraf), (J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - ६९९
699. ‘koḷappaṭṭēm’ eṉṟu eṇṇi, koḷḷāta ceyyār-
tuḷakku aṟṟa kāṭciyavar.
699. Men of high intelligence, respected by a king will not indulge in things revolting to him.
शुद्धानन्द-भारती (en) - ६९९
9. கொளப்பட்டேம் என்றெண்ணிக் கொள்ளாத செய்யார்
துளக்கற்ற காட்சி யவர்.
The clear-visioned do nothing base
Deeming they have the monarch’s grace. 699
वेङ्कटकृष्ण (हि) - ६९९
699
‘नृप के प्रिय हम बन गये’, ऐसा कर सुविचार ।
जो हैं निश्चल बुद्धि के, करें न अप्रिय कार ॥
श्रीनिवास (क) - ६९९
- दृढवाद मनस्सुळ्ळवरु, तावु अरसरिगॆ बेकादवरॆन्दु नॆनॆदु अवरिगॆ इष्टवागदन्थ कॆलसगळन्नु माडुवुदिल्ल.
मूलम् - ६९९
कॊळप्पट्टेम् ऎऩ्ऱॆण्णिक् कॊळ्ळाद सॆय्यार्
तुळक्कऱ्ऱ काट्चि यवर्। ६९९
विश्वास-प्रस्तुतिः - ७००
पऴैयम् ऎऩक्करुदिप् पण्बल्ल सॆय्युम्
कॆऴुदगैमै केडु तरुम्। ७००
श्री-राम-देशिकः - ७००
‘‘चिरात् परिचितो राजा ममे’‘ति ममतापरः ।
मन्त्री स्वातन्त्र्यमालम्ब्य नानिष्टं कार्यमाचरेत् ॥ ७००॥
NVK Ashraf choice (en) - ७००
०७००
Unworthy acts under the trust of old friendship
Lead to ruinous woes.
(J. Narayanaswamy)
NVK Ashraf notes (en) - ७००
७००. In couplet ८०५ Valluvar says “When friends hurt, attribute it to either ignorance or privileges of friendship” * - (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ७००
700. paḻaiyam eṉak karuti, paṇpu alla ceyyum
keḻutakaimai kēṭu tarum.
700. To take liberty under the cover of old acquaintance and do unwanted things is to court ill.
शुद्धानन्द-भारती (en) - ७००
10. பழையம் எனக்கருதிப் பண்பல்ல செய்யும்
கெழுதகைமை கேடு தரும்.
Worthless acts based on friendship old
Shall spell ruin and woe untold. 700
वेङ्कटकृष्ण (हि) - ७००
700
‘चिरपरिचित हैं’, यों समझ, नृप से दुर्व्यवहार ।
करने का अधिकार तो, करता हानि अपार ॥
श्रीनिवास (क) - ७००
- नावु अरसरिगॆ तुम्ब सलिगॆयुळ्ळवरॆन्दु भाविसि, प्रयोजनविल्लद कॆलसगळन्नु माडिदरॆ, अन्थ सलिगॆ केडन्नु तरुत्तदॆ.
मूलम् - ७००
पऴैयम् ऎऩक्करुदिप् पण्बल्ल सॆय्युम्
कॆऴुदगैमै केडु तरुम्। ७००