विश्वास-प्रस्तुतिः - ६८१
अऩ्पुडैमै आऩ्ऱ कुडिप्पिऱत्तल् वेन्दवाम्
पण्बुडैमै तूदुरैप्पाऩ् पण्बु। ६८१
श्री-राम-देशिकः - ६८१
अधिकारः ६९. दौत्यम्
बन्धुप्रीतिः कुलीनत्वं राजवाञ्छितसद्गुणाः ।
अतैर्विशेषणैर्युक्तो दूतो भवितुमर्हति ॥ ६८१॥
NVK Ashraf choice (en) - ६८१
०६८१
Kindliness, high birth, and a nature pleasing to kings
Are the qualities of an envoy. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ६८१
681. aṉpu uṭaimai, āṉṟa kuṭippiṟattal, vēntu avām
paṇpu uṭaimai,- tūtu uraippāṉ paṇpu.
681. The characteristics of an ambassador are lovability, noble birth and other qualities which evoke the monarch’s respect.
शुद्धानन्द-भारती (en) - ६८१
1. அன்புடைமை ஆன்ற குடிப்பிறத்தல் வேந்தவாம்
பண்புடைமை தூதுரைப்பான் பண்பு.
Love, noble birth, good courtesy
Pleasing kings mark true embassy. 681
वेङ्कटकृष्ण (हि) - ६८१
681
स्नेहशीलता उच्चकुल, नृप-इच्छित आचार ।
राज-दूत में चाहिये, यह उत्तम संस्कार ॥
श्रीनिवास (क) - ६८१
- प्रीतियुळ्ळवनागिरुवुदु, तक्क वंशोद्भवनागिरुवुदु, अरसनु मॆच्चुव गुणगळन्नु पडॆदिरुवुदु- इवु रायभारवन्नु नडॆसुववन लक्षणगळु.
मूलम् - ६८१
अऩ्पुडैमै आऩ्ऱ कुडिप्पिऱत्तल् वेन्दवाम्
पण्बुडैमै तूदुरैप्पाऩ् पण्बु। ६८१
विश्वास-प्रस्तुतिः - ६८२
अऩ्पऱिवु आराय्न्द सॊल्वऩ्मै तूदुरैप्पार्क्कु
इऩ्ऱि यमैयाद मूऩ्ऱु। ६८२
श्री-राम-देशिकः - ६८२
विमृश्य वाक्यकथनपाटवं ज्ञानमार्जवम् ।
राजप्रीतिरिमे दूतो त्रयः स्वाभाविका गुणाः ॥ ६८२॥
NVK Ashraf choice (en) - ६८२
०६८२
An envoy’s three essentials
Are loyalty, intelligence and sagacious speech.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६८२
682. aṉpu, aṟivu, ārāynta colvaṉmai-tūtu uraippārkku
iṉṟiyamaiyāta mūṉṟu.
682. Love, wisdom, ability to talk with full knowledge, are the three indispensable qualities of an ambassador.
शुद्धानन्द-भारती (en) - ६८२
2. அன்பறிவு ஆராய்ந்த சொல்வன்மை தூதுரைப்பார்க்கு
இன்றி யமையாத மூன்று.
Envoys must bear love for their prince
Knowledge and learned eloquence. 682
वेङ्कटकृष्ण (हि) - ६८२
682
प्रेम बुद्धिमानी तथा, वाक्शक्ति सविवेक ।
ये तीनों अनिवार्य हैं, राजदूत को एक ॥
श्रीनिवास (क) - ६८२
- प्रीति, (तन्न व्यवहारदल्लि) अरिवु, विचारमाडि आडुव मातुगारिकॆ- इवु मूरु दूतनल्लि अनिवार्यवाद गुणगळु.
मूलम् - ६८२
अऩ्पऱिवु आराय्न्द सॊल्वऩ्मै तूदुरैप्पार्क्कु
इऩ्ऱि यमैयाद मूऩ्ऱु। ६८२
विश्वास-प्रस्तुतिः - ६८३
नूलारुळ् नूल्वल्लऩ् आगुदल् वेलारुळ्
वॆऩ्ऱि विऩैयुरैप्पाऩ् पण्बु। ६८३
श्री-राम-देशिकः - ६८३
निजराजजयोपायकथनं परभूपतौ ।
दूतस्य लक्षणं नीतिशास्त्रज्ञत्वं निगद्यते ॥ ६८३॥
NVK Ashraf choice (en) - ६८३
०६८३
An envoy should be a scholar among the learned
To succeed among the powerful.
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ६८३
683. nūlāruḷ nūl vallaṉ ākutal-vēlāruḷ
veṉṟi viṉai uraippāṉ paṇpu.
683. A skilful ambassador who wishes to gain his mission among other monarchs wielding the spear must be more learned than the learned.
शुद्धानन्द-भारती (en) - ६८३
3. நூலாருள் நூல்வல்லன் ஆகுதல் வேலாருள்
வென்றி வினையுரைப்பான் பண்பு.
Savant among savants, he pleads
Before lanced king, triumphant words. 683
वेङ्कटकृष्ण (हि) - ६८३
683
रिपु-नृप से जा जो करे, निज नृप की जय-बात ।
लक्षण उसका वह रहे, विज्ञों में विख्यात ॥
श्रीनिवास (क) - ६८३
- (दूतनादवनु) बेरॆ अरसरल्लिगॆ होगि तन्नरसन विजय साधनॆगळन्नु विशदपडिसुव जाण्मॆयन्नु तोरुवुदरिन्द, राज्य शास्त्र बल्लवरल्लॆ पण्डितनॆनिसिकॊळ्ळुत्तानॆ.
मूलम् - ६८३
नूलारुळ् नूल्वल्लऩ् आगुदल् वेलारुळ्
वॆऩ्ऱि विऩैयुरैप्पाऩ् पण्बु। ६८३
विश्वास-प्रस्तुतिः - ६८४
अऱिवुरु वाराय्न्द कल्विइम् मूऩ्ऱऩ्
सॆऱिवुडैयाऩ् सॆल्ग विऩैक्कु। ६८४
श्री-राम-देशिकः - ६८४
विमर्शसहिता विद्या रूपं स्वाभाविकी मतिः ।
एतत्त्रितयसम्पन्नो दौत्यकर्म समाचरेत् ॥ ६८४॥
NVK Ashraf choice (en) - ६८४
०६८४
Let him go on a mission who has these three:
Wisdom, personality and scholarship. *
(Satguru Subramuniyaswami), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६८४
684. aṟivu, uru, ārāynta kalvi, im mūṉṟaṉ
ceṟivu uṭaiyāṉ celka, viṉaikku.
684. Only those who have wisdom, personality and mature scholarship must be sent on a mission.
शुद्धानन्द-भारती (en) - ६८४
4. அறிவுரு ஆராய்ந்த கல்விஇம் மூன்றன்
செறிவுடையான் செல்க வினைக்கு.
Who has these three: good form, sense, lore
Can act as bold ambassador. 684
वेङ्कटकृष्ण (हि) - ६८४
684
दूत कार्य हित वह चले, जिसके रहें अधीन ।
शिक्षा अनुसंधानयुत, बुद्धि, रूप ये तीन ॥
श्रीनिवास (क) - ६८४
- (स्वाभाविक) अरिवु, आकर्षक नोट, सतत प्रयत्नदिन्द बन्द कलिकॆ- ई मूरर हॊन्दाणिकॆयुळ्ळवनु, दूदु हेळुव कॆलसक्कॆ तॊडगबहुदु.
मूलम् - ६८४
अऱिवुरु वाराय्न्द कल्विइम् मूऩ्ऱऩ्
सॆऱिवुडैयाऩ् सॆल्ग विऩैक्कु। ६८४
विश्वास-प्रस्तुतिः - ६८५
तॊगच् चॊल्लित् तूवाद नीक्कि नगच्चॊल्लि
नऩ्ऱि पयप्पदान् दूदु। ६८५
श्री-राम-देशिकः - ६८५
ग्रथयित्वा बहून् शब्दानपशब्दानपोह्य च ।
पत्युएमनोऽनुकूलं यो वक्ति दूतः स कथ्यते ॥ ६८५॥
NVK Ashraf choice (en) - ६८५
०६८५
An envoy’s words should be compact,
Unoffending, pleasant and useful.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६८५
685. tokac colli, tūvāta nīkki, nakac colli,
naṉṟi payappatu ām-tūtu.
685. A good ambassador is he who can talk cogently and sweetly and who is not offensive even in saying things that are disagreeable.
शुद्धानन्द-भारती (en) - ६८५
5. தொகச்சொல்லித் தூவாத நீக்கி நகச்சொல்லி
நன்றி பயப்பதாம் தூது.
Not harsh, the envoy’s winsome ways
Does good by pleasant words concise. 685
वेङ्कटकृष्ण (हि) - ६८५
685
पुरुष वचन को त्याग कर, करे समन्वित बात ।
लाभ करे प्रिय बोल कर, वही दूत है ज्ञात ॥
श्रीनिवास (क) - ६८५
- हॊरनाडिन अरसरिगॆ हेळुवुदन्नु सङ्ग्रहवागि, अहितवाद विषयगळन्नु बिट्टु, नगॆसूसुवन्तॆ हेळि तन्नरसनिगॆ ऒळ्ळॆयदागुवन्तॆ माडुववने दूतनॆनिसिकॊळ्ळुवनु.
मूलम् - ६८५
तॊगच् चॊल्लित् तूवाद नीक्कि नगच्चॊल्लि
नऩ्ऱि पयप्पदान् दूदु। ६८५
विश्वास-प्रस्तुतिः - ६८६
कऱ्ऱुक्कण् अञ्जाऩ् सॆलच्चॊल्लिक् कालत्ताल्
तक्कदु अऱिवदाम् तूदु। ६८६
श्री-राम-देशिकः - ६८६
नितीज्ञाः स्फुटवक्ता च धैर्यवान् रिपुसन्निधौ ।
कालानुकूलप्रज्ञावन् दूतः स्यात् शास्त्रसम्मतः ॥ ६८६॥
NVK Ashraf choice (en) - ६८६
०६८६
An envoy should be well-read, fearless, persuasive,
And know what fits the occasion. *
(P.S. Sundaram), (M.S. Poornalingam Pillai)
रामचन्द्र-दीक्षितः (en) - ६८६
686. kaṟṟu, kaṇ añcāṉ, celac colli, kālattāl
takkatu aṟivatu ām-tūtu.
686. The envoy must be learned, fearless, persuasive and expedient.
शुद्धानन्द-भारती (en) - ६८६
6. கற்றுக்கண் அஞ்சான் செலச்சொல்லிக் காலத்தால்
தக்கது அறிவதாம் தூது.
Learned; fearless, the envoy tends
Convincing words which time demands. 686
वेङ्कटकृष्ण (हि) - ६८६
686
नीति सीख हर, हो निडर, कर प्रभावकर बात ।
समयोचित जो जान ले, वही दूत है ज्ञात ॥
श्रीनिवास (क) - ६८६
- (राजनीति मॊदलादुवुगळन्नु) कलितु, (हगॆगळ बिरुनोटक्कॆ) हॆदरदॆ, हेळुवुदन्नु मनमुट्टुवन्तॆ हेळि, कालक्कॆ तक्क तिळुवळिकॆ हॊन्दिरुववने दूतनॆनिसिकॊळ्ळुवनु.
मूलम् - ६८६
कऱ्ऱुक्कण् अञ्जाऩ् सॆलच्चॊल्लिक् कालत्ताल्
तक्कदु अऱिवदाम् तूदु। ६८६
विश्वास-प्रस्तुतिः - ६८७
कडऩऱिन्दु कालङ् गरुदि इडऩऱिन्दु
ऎण्णि उरैप्पाऩ् तलै। ६८७
श्री-राम-देशिकः - ६८७
कर्तव्यार्थपरिज्ञाता तत्कृतौ देशकालवित् ।
विमृश्य कथनीयार्थवक्ता स्याद् दूतसत्तमः ॥ ६८७॥
NVK Ashraf choice (en) - ६८७
०६८७
The best know their mission, bide their time,
Wait for the occasion and think before speaking.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ६८७
687. kaṭaṉ aṟintu, kālam karuti, iṭaṉ aṟintu,
eṇṇi, uraippāṉ talai.
687. The best envoy states his case convincingly knowing his duty at the proper time and place.
शुद्धानन्द-भारती (en) - ६८७
7. கடனறிந்து காலம் கருதி இடனறிந்து
எண்ணி உரைப்பான் தலை.
Knowing duty time and place
The envoy employs mature phrase. 687
वेङ्कटकृष्ण (हि) - ६८७
687
स्थान समय कर्तव्य भी, इनका कर सुविचार ।
बात करे जो सोच कर, उत्तम दूत निहार ॥
श्रीनिवास (क) - ६८७
- तन्न कर्तव्यवन्नु चॆन्नागि बल्लवनागि, अदन्नु नॆरवेरिसलु तक्क कालवन्नु निरीक्षिसि, तक्क स्थळवन्नू बल्लवनागि, विचारमाडि, दूत कार्यवन्नु नॆरवेरिस बल्लवनु दूतरल्लिये श्रेष्ठनॆनिसिकॊळ्ळुवनु.
मूलम् - ६८७
कडऩऱिन्दु कालङ् गरुदि इडऩऱिन्दु
ऎण्णि उरैप्पाऩ् तलै। ६८७
विश्वास-प्रस्तुतिः - ६८८
तूय्मै तुणैमै तुणिवुडैमै इम्मूऩ्ऱिऩ्
वाय्मै वऴियुरैप्पाऩ् पण्बु। ६८८
श्री-राम-देशिकः - ६८८
अर्थकामोष्वनासक्तिः सर्वदा साह्यकारिता ।
मनोदार्ढ्य च दूतानां लक्षणं प्रोच्यते बुधैः ॥ ६८८॥
NVK Ashraf choice (en) - ६८८
०६८८
A truthful messenger should have these three qualities:
Goodness, friendliness and boldness.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ६८८
688. tūymai, tuṇaimai, tuṇivu uṭaimai, im mūṉṟiṉ
vāymai-vaḻi uraippāṉ paṇpu.
688. The qualifications of a true envoy are morality, loyalty to his monarch and courage.
शुद्धानन्द-भारती (en) - ६८८
8. தூய்மை துணைமை துணிவுடைமை இம்மூன்றின்
வாய்மை வழியுரைப்பான் பண்பு.
The true envoy of three virtues
Is pure helpful and bold in views. 688
वेङ्कटकृष्ण (हि) - ६८८
688
शुद्ध आचरण संग-बल, तथा धैर्य ये तीन ।
इनके ऊपर सत्यता, लक्षण दूत प्रवीण ॥
श्रीनिवास (क) - ६८८
- शुद्धवाद नडतॆ, परर सहकार, विदॆगारिकॆ- ई मूरर वास्तवतॆयन्नु तिळिदिरुवुदे दूत कार्य माडुववन लक्षणगळु.
मूलम् - ६८८
तूय्मै तुणैमै तुणिवुडैमै इम्मूऩ्ऱिऩ्
वाय्मै वऴियुरैप्पाऩ् पण्बु। ६८८
विश्वास-प्रस्तुतिः - ६८९
विडुमाऱ्ऱम् वेन्दर्क्कु उरैप्पाऩ् वडुमाऱ्ऱम्
वाय्सेरा वऩ्क णवऩ्। ६८९
श्री-राम-देशिकः - ६८९
देहवाक्यं प्रमाद्यापि न बूयोद्योऽरिसन्निधौ ।
राजवार्तामन्यराज्ञि वक्तुं युक्तः स एव हि ॥ ६८९॥
NVK Ashraf choice (en) - ६८९
०६८९
A king’s herald will not even negligently
Utter words that leave a stain.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६८९
689. viṭu māṟṟam vēntarkku uraippāṉ-vaṭu māṟṟam
vāy cōrā vaṉkaṇavaṉ.
689. He who does not falter even when faced with personal danger is fit to deliver his king’s message.
शुद्धानन्द-भारती (en) - ६८९
9. விடுமாற்றம் வேந்தர்க்கு உரைப்பான் வடுமாற்றம் -
வாய்சோரா வன்க ணவன்.
The envoy who ports the king’s message
Has flawless words and heart’s courage. 689
वेङ्कटकृष्ण (हि) - ६८९
689
नृप को जो संदेशवह, यों हो वह गुण-सिद्ध ।
भूल चूक भी निंद्य वच, कहे न वह दृढ़-चित्त ॥
श्रीनिवास (क) - ६८९
- दोषवुळ्ळ मातुगळन्नु बायितप्पियू हेळदिरुव निश्चलधोरणॆयुळ्ळवने अरसनु हेळिकळिसिद मातुगळन्नु इतर अरसरिगॆ हेळलु समर्थनादवनु.
मूलम् - ६८९
विडुमाऱ्ऱम् वेन्दर्क्कु उरैप्पाऩ् वडुमाऱ्ऱम्
वाय्सेरा वऩ्क णवऩ्। ६८९
विश्वास-प्रस्तुतिः - ६९०
इऱुदि पयप्पिऩुम् ऎञ्जादु इऱैवऱ् कु
उऱुदि पयप्पदाम् तूदु। ६९०
श्री-राम-देशिकः - ६९०
शत्रुबाधामवाप्तोऽपि निर्भयः शत्रुमन्निधौ ।
प्रतिप्रभाववक्ता यः तं दूतं ब्रुवते बुधाः ॥ ६९०॥
NVK Ashraf choice (en) - ६९०
०६९०
A brave envoy braves his life to safeguard
The ruler’s interests at any cost. *
(J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - ६९०
690. iṟuti payappiṉum, eñcātu, iṟaivaṟku
uṟuti payappatu ām-tūtu.
690. A true envoy delivers his message even at the risk of death.
शुद्धानन्द-भारती (en) - ६९०
10. இறுதி பயப்பினும் எஞ்சாது இறைவர்க்கு
உறுதி பயப்பதாம் தூது.
Braving death the bold envoy
Assures his king’s safety and joy. 690
वेङ्कटकृष्ण (हि) - ६९०
690
चाहे हो प्राणान्त भी, निज नृप का गुण-गान ।
करता जो भय के बिना, दूत उसी को जान ॥
श्रीनिवास (क) - ६९०
- तनगॆ (तन्न कॆलसदल्लि) सावु सम्भविसिदरू हॆदरदॆ, अरसनिगॆ ऒळ्ळॆयदु उण्टागुवन्तॆ माडुववने दूतनॆनिसिकॊळ्ळुवनु.
मूलम् - ६९०
इऱुदि पयप्पिऩुम् ऎञ्जादु इऱैवऱ् कु
उऱुदि पयप्पदाम् तूदु। ६९०