०३ विनैत्तूय्मै

विश्वास-प्रस्तुतिः - ६५१

तुणैनलम् आक्कम् त्रुउम् विऩैनलम्
वेण्डिय ऎल्लान् दरुम्। ६५१

श्री-राम-देशिकः - ६५१

अधिकारः ६६. क्रियाशुद्धि
समीचीनेन साह्येन सम्पत् केवलमाप्यते ।
यदि कर्म भवेत् सुष्ठु सर्वं तेन हि सिद्ध्यति ॥ ६५१॥

NVK Ashraf choice (en) - ६५१

०६५१
Good alliance brings success;
And good deeds all one needs. *
(M.S. Poornalingam Pillai), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ६५१

651. tuṇai nalam ākkam tarūum; viṉai nalam
vēṇṭiya ellām tarum.

651. A man’s friends bring prosperity to him; but his good acts fetch him his wish.

शुद्धानन्द-भारती (en) - ६५१

1. துணைநலம் ஆக்கம் தரூஉம் வினைநலம்
வேண்டிய எல்லாம் தரும்.
Friendship brings gain; but action pure
Does every good thing we desire. 651

वेङ्कटकृष्ण (हि) - ६५१

651 साथी की परिशुद्धता, दे देती है प्रेय ।
कर्मों की परिशुद्धता, देती है सब श्रेय ॥

श्रीनिवास (क) - ६५१
  1. योग्यवाद नॆरवु सिरियन्नु मात्र तरुत्तदॆ; उत्तम कार्यवु बयसिद ऎल्लवन्नू नीडुवुदु.
मूलम् - ६५१

तुणैनलम् आक्कम् त्रुउम् विऩैनलम्
वेण्डिय ऎल्लान् दरुम्। ६५१

विश्वास-प्रस्तुतिः - ६५२

ऎऩ्ऱुम् ऒरुवुदल् वेण्डुम् पुगऴॊडु
नऩ्ऱि पयवा विऩै। ६५२

श्री-राम-देशिकः - ६५२

इह कीर्तिः परे पुण्यं न सिद्धयेद्येन कर्मणा ।
सर्वदा तन्न कर्तव्यं मन्त्रिणा भूतिमिच्छता ॥ ६५२॥

NVK Ashraf choice (en) - ६५२

०६५२
Avoid always deeds that do not lead to
Lasting good and fame. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ६५२

652. eṉṟum oruvutal vēṇṭum-pukaḻoṭu
naṉṟi payavā viṉai.

652. That deed must always be discarded which does not promote virtue and produce fame.

शुद्धानन्द-भारती (en) - ६५२

2. என்றும் ஒருவுதல் வேண்டும் புகழொடு
நன்றி பயவா வினை.
Eschew always acts that do not
Bring good nor glory on their part. 652

वेङ्कटकृष्ण (हि) - ६५२

652 सदा त्यागना चाहिये, जो हैं ऐसे कर्म ।
कीर्ति-लाभ के साथ जो, देते हैं नहिं धर्म ॥

श्रीनिवास (क) - ६५२
  1. अरसनिगॆ, बयसदक्क कीर्तियॊन्दिगॆ, उत्तम फलवन्नु नीडद कार्यवन्नु (मन्त्रियादवनु) ऎन्दॆन्दिगू त्यजिसबेकु.
मूलम् - ६५२

ऎऩ्ऱुम् ऒरुवुदल् वेण्डुम् पुगऴॊडु
नऩ्ऱि पयवा विऩै। ६५२

विश्वास-प्रस्तुतिः - ६५३

ऒओदल् वेण्डुम् ऒळिमाऴ्गुम् सॆय्विऩै
आअदुम् ऎऩ्ऩु मवर्। ६५३

श्री-राम-देशिकः - ६५३

उपर्युपर्यात्मवृद्धिकाङ्क्षायां यत्नमास्थितैः ।
त्यज्यतां तादृशं कार्यं यद्गौखविधातकम् ॥ ६५३॥

NVK Ashraf choice (en) - ६५३

०६५३
Those who seek greatness must avoid
What will stain their name.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ६५३

653. ōotal vēṇṭum, oḷi māḻkum ceyviṉai-
‘āatum!’ eṉṉumavar.

653. Those who wish to become great must always avoid deeds which darken the lustre of their reputation.

शुद्धानन्द-भारती (en) - ६५३

3. ஓஒதல் வேண்டும் ஒளிமாழ்கும் செய்வினை
ஆஅதும் என்னு மவர்.
Those in the world desire for fame
Should shun the deed that dims their name. 653

वेङ्कटकृष्ण (हि) - ६५३

653 ‘उन्नति करनी चाहिये’, यों जिनको हो राग ।
निज गौरव को हानिकर, करें कर्म वे त्याग ॥

श्रीनिवास (क) - ६५३
  1. तावु मेलॆ मेलॆ एरबेकु ऎन्नुववरु, तम्म कीर्तिगॆ कळङ्कवाद कलसगळिन्द दूरविरबेकु.
मूलम् - ६५३

ऒओदल् वेण्डुम् ऒळिमाऴ्गुम् सॆय्विऩै
आअदुम् ऎऩ्ऩु मवर्। ६५३

विश्वास-प्रस्तुतिः - ६५४

इडुक्कण् पडिऩुम् इळिवन्द सॆय्यार्
नडुक्कऱ्ऱ काट्चि यवर्। ६५४

श्री-राम-देशिकः - ६५४

प्राप्तोऽपि व्यसने तस्य निर्मूलनकृतेऽपि वा ।
निन्द्यं कार्यं न कुर्वन्ति विशुद्धमतयो जनाः ॥ ६५४॥

NVK Ashraf choice (en) - ६५४

०६५४
Men of clear understanding
Will not do mean acts even in distress.
(N.V.K. Ashraf), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ६५४

654. iṭukkaṇ paṭiṉum, iḷivanta ceyyār-
naṭukku aṟṟa kāṭciyavar.

654. Even adversity does not prompt men of unswerving purity to do mean things.

शुद्धानन्द-भारती (en) - ६५४

4. இடுக்கண் படினும் இளிவந்த செய்யார்
நடுக்கற்ற காட்சி யவர்.
Though perils press the faultless wise
Shun deeds of mean, shameful device. 654

वेङ्कटकृष्ण (हि) - ६५४

654 यद्यपि संकट-ग्रस्त हों, जिनका निश्चल ज्ञान ।
निंद्य कर्म फिर भी सुधी, नहीं करेंगे जान ॥

श्रीनिवास (क) - ६५४
  1. समदर्शियाद दृष्टियुळ्ळवरु तावु सङ्कटदल्लि सिलुकिदरू कीळ्तरद कॆलसगळल्लि तॊडगुवुदिल्ल.
मूलम् - ६५४

इडुक्कण् पडिऩुम् इळिवन्द सॆय्यार्
नडुक्कऱ्ऱ काट्चि यवर्। ६५४

विश्वास-प्रस्तुतिः - ६५५

ऎऱ्ऱॆऩ्ऱु इरङ्गुव सॆय्यऱ्क सॆय्वाऩेल्
मऱ्ऱऩ्ऩ सॆय्यामै नऩ्ऱु। ६५५

श्री-राम-देशिकः - ६५५

पश्चात्तापकरं कार्यं न कुर्वीत कदाचन ।
प्रमादेन कृते चापि पश्चातापमतिं त्यज ॥ ६५५॥

NVK Ashraf choice (en) - ६५५

०६५५
Do not do what you will regret; and if you do,
Better not repeat the same.
(P.S. Sundaram), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ६५५

655. ’eṟṟu!’ eṉṟu iraṅkuva ceyyaṟka; ceyvāṉēl,
maṟṟu aṉṉa ceyyāmai naṉṟu.

655. Desist from deeds which you may regret later; but if you once happen to do such a deed, repeat it not.

शुद्धानन्द-भारती (en) - ६५५

5. எற்றென்று இரங்குவ செய்யற்க செய்வானேல்
மற்றன்ன செய்யாமை நன்று.
Do not wrong act and grieve, “Alas”
If done, do not repeat it twice. 655

वेङ्कटकृष्ण (हि) - ६५५

655 जिससे पश्चात्ताप हो, करो न ऐसा कार्य ।
अगर किया तो फिर भला, ना कर ऐसा कार्य ॥

श्रीनिवास (क) - ६५५
  1. ‘एनु ऎन्थ कॆलस माडिदॆ!’ ऎन्दु नन्तर आलोचिसि दुःखिसुव कार्यवन्नु माडदिरलि; ऒन्दुवेळॆ तप्पि माडिदरू मत्तॆ अदु पुनरावर्तियागदिरुवुदु ऒळ्ळॆयदु.
मूलम् - ६५५

ऎऱ्ऱॆऩ्ऱु इरङ्गुव सॆय्यऱ्क सॆय्वाऩेल्
मऱ्ऱऩ्ऩ सॆय्यामै नऩ्ऱु। ६५५

विश्वास-प्रस्तुतिः - ६५६

ईऩ्ऱाळ् पसिगाण्बाऩ् आयिऩुञ् जॆय्यऱ् क
साऩ्ऱोर् पऴिक्कुम् विऩै। ६५६

श्री-राम-देशिकः - ६५६

मातुर्बुभुक्षाशमनसङ्कटेऽपि समागते ।
सद्भिर्विगर्हितं वर्ज्यं कार्यं न हि समाचरेत् ॥ ६५६॥

NVK Ashraf choice (en) - ६५६

०६५६
Do not do what the wise condemn
Even to save your starving mother.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ६५६

656. īṉṟāḷ paci kāṇpāṉ āyiṉum, ceyyaṟka
cāṉṟōr paḻikkum viṉai.

656. Though you find your mother starving, do not do anything which will be condemned by the great.

शुद्धानन्द-भारती (en) - ६५६

6. ஈன்றான் பசிகாண்பான் ஆயினுஞ் செய்யற்க
சான்றோர் பழிக்கும் வினை.
Though she who begot thee hungers
Shun acts denounced by ancient seers. 656

वेङ्कटकृष्ण (हि) - ६५६

656 जननी को भूखी सही, यद्यपि देखा जाय ।
सज्जन-निन्दित कार्य को, तो भी किया न जाय ॥

श्रीनिवास (क) - ६५६
  1. हॆत्त तायि हसिविन्द नरळुव समयदल्लू तिळिदवरु निन्दिसुवन्थ (हीन) कॆलसवन्नु माडबारदु.
मूलम् - ६५६

ईऩ्ऱाळ् पसिगाण्बाऩ् आयिऩुञ् जॆय्यऱ् क
साऩ्ऱोर् पऴिक्कुम् विऩै। ६५६

विश्वास-प्रस्तुतिः - ६५७

पऴिमलैन्दु ऎय्दिय आक्कत्तिऩ् साऩ्ऱोर्
कऴिनल् कुरवे तलै। ६५७

श्री-राम-देशिकः - ६५७

विधाय निन्दितं कार्यं सापवादं धनार्जनात् ।
विर्दुष्टकर्मजनितदारिद्र्यं हि सतां वरम् ॥ ६५७॥

NVK Ashraf choice (en) - ६५७

०६५७
Better the pinching poverty of the wise
Than the pile of wealth hoarded by vice.
( Shuddhananda Bharatiar), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ६५७

657. paḻi malaintu eytiya ākkattiṉ, cāṉṟōr
kaḻi nalkuravē talai.

657. Better the poverty adopted by the great than the wealth resulting from sin.

शुद्धानन्द-भारती (en) - ६५७

7. பழிமலைந்து எய்திய ஆக்கத்தின் சான்றோர்
கழிநல் குரவே தலை.
Pinching poverty of the wise
Is more than wealth hoarded by Vice. 657

वेङ्कटकृष्ण (हि) - ६५७

657 दोष वहन कर प्राप्त जो, सज्जन को ऐश्वर्य ।
उससे अति दारिद्रय ही, सहना उसको वर्य ॥

श्रीनिवास (क) - ६५७
  1. निन्दॆयन्नु धरिसि (कीळु कॆलसमाडि) सम्पादिसिद ऐश्वर्यक्किन्त, विचारवन्तर कडु बडतनवे लेसु.
मूलम् - ६५७

पऴिमलैन्दु ऎय्दिय आक्कत्तिऩ् साऩ्ऱोर्
कऴिनल् कुरवे तलै। ६५७

विश्वास-प्रस्तुतिः - ६५८

कडिन्द कडिन्दॊरार् सॆय्दार्क्कु अवैदाम्
मुडिन्दालुम् पीऴै तरुम्। ६५८

श्री-राम-देशिकः - ६५८

न कुर्यान्निन्दितं कर्म तत् प्रमादात् क्रियेत् चेत् ।
कार्यवसानवेलायां दुःखमेव भवेत् ततः ॥ ६५८॥

NVK Ashraf choice (en) - ६५८

०६५८
Ends achieved without any regard to the means
Will bring grief॥
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ६५८

658. kaṭinta kaṭintu orār ceytārkku avaitām
muṭintālum, pīḻai tarum.

658. Those who do knowingly forbidden things will suffer in the end, although they may succeed in doing them.

शुद्धानन्द-भारती (en) - ६५८

8. கடிந்த கடிந்தொரார் செய்தார்க்கு அவைதாம்
முடிந்தாலும் பீழை தரும்.
Those who dare a forbidden deed
Suffer troubles though they succeed. 658

वेङ्कटकृष्ण (हि) - ६५८

658 वर्ज किये बिन वर्ज्य सब, जो करता दुष्कर्म ।
कार्य-पूर्ति ही क्यों न हो, पीड़ा दें वे कर्म ॥

श्रीनिवास (क) - ६५८
  1. (दॊड्डवरु) माडकूडदॆन्दु निषेधिसिद कॆलसगळन्नु माडिदवरिगॆ आ कॆलस नॆरवेरिदरू अवु कष्टगळन्ने तरुत्तवॆ.
मूलम् - ६५८

कडिन्द कडिन्दॊरार् सॆय्दार्क्कु अवैदाम्
मुडिन्दालुम् पीऴै तरुम्। ६५८

विश्वास-प्रस्तुतिः - ६५९

अऴक् कॊण्ड ऎल्लाम् अऴप्पोम् इऴप्पिऩुम्
पिऱ्पयक्कुम् नऱ्पा लवै। ६५९

श्री-राम-देशिकः - ६५९

परहिंसाबलाल्लब्धं वित्तं मुञ्चेत् तमाश्रितम् ।
क्रमप्राप्तधनं नष्टमप्यन्ते मुदमर्पयेत् ॥ ६५९॥

NVK Ashraf choice (en) - ६५९

०६५९
What’s gained with other’s tears will go in tears;
What’s won fair, though lost, will surge again. *
(P.S. Sundaram), (K.R. Srinivasa Iyengar)

रामचन्द्र-दीक्षितः (en) - ६५९

659. aḻak koṇṭa ellām aḻap pōm; iḻappiṉum,
piṟpayakkum, naṟpālavai.

659. What is secured by causing tears to others will be lost with tears. But good deeds will result in good later.

शुद्धानन्द-भारती (en) - ६५९

9. அழக்கொண்ட எல்லாம் அழப்போம் இழப்பினும்
பிற்பயக்கும் நற்பா லவை.
Gains from weeping, weeping go
Though lost, from good deeds blessings flow. 659

वेङ्कटकृष्ण (हि) - ६५९

659 रुला अन्य को प्राप्त सब, रुला उसे वह जाय ।
खो कर भी सत्संपदा, पीछे फल दे जाय ॥

श्रीनिवास (क) - ६५९
  1. इतररन्नु दुःखक्कीडुमाडि सम्पादिसिद सिरियॆल्लवू पडॆदवनन्नु दुःखक्कीडुमाडि, नाशवागि बिडुवुदु. ऒळ्ळॆय हादियल्लि पडॆद सिरि मॊदलु नष्टवादरू नन्तर फल प्राप्तियागुवुदु.
मूलम् - ६५९

अऴक् कॊण्ड ऎल्लाम् अऴप्पोम् इऴप्पिऩुम्
पिऱ्पयक्कुम् नऱ्पा लवै। ६५९

विश्वास-प्रस्तुतिः - ६६०

सलत्ताल् पॊरुळ्सॆय्दे मार्त्तल् पसुमण्
कलत्तुळ्नीर् पॆय्दिरीइ यऱ्ऱु। ६६०

श्री-राम-देशिकः - ६६०

वञ्चनामार्गसंप्राप्तवित्तरक्षणकर्म तु ।
अपक्कामघटक्षिप्तजलरक्षणवद्भवेत् ॥ ६६०॥

NVK Ashraf choice (en) - ६६०

०६६०
Stocking ill-got wealth is like storing
Water in an unbaked pot. *
(P.S. Sundaram), (K.R. Srinivasa Iyengar)

रामचन्द्र-दीक्षितः (en) - ६६०

660. calattāl poruḷ ceytu ēmākkal-pacu maṇ-
kalattuḷ nīr peytu, irīiyaṟṟu.

660. A minister who promotes his king’s resources by fraud is like one who tries to store up water in a pot of unburnt clay.

शुद्धानन्द-भारती (en) - ६६०

10. சலத்தால் பொருள்செய்தே மார்த்தல் பசுமட்
கலத்துள்நீர் பெய்திரீஇ யற்று
The wealth gathered in guilty ways
Is water poured in wet clay vase. 660

वेङ्कटकृष्ण (हि) - ६६०

660 छल से धन को जोड़ कर, रखने की तदबीर ।
कच्चे मिट्टी कलश में, भर रखना ज्यों नीर ॥

श्रीनिवास (क) - ६६०
  1. वञ्चनॆय मार्गदल्लि सिरियन्नु सेरिसि कापाडुवुदु, हसि मण्णिन मडकॆयल्लि नीरन्नु हॊय्दु इरिसिदन्तॆ.
मूलम् - ६६०

सलत्ताल् पॊरुळ्सॆय्दे मार्त्तल् पसुमण्
कलत्तुळ्नीर् पॆय्दिरीइ यऱ्ऱु। ६६०