विश्वास-प्रस्तुतिः - ६५१
तुणैनलम् आक्कम् त्रुउम् विऩैनलम्
वेण्डिय ऎल्लान् दरुम्। ६५१
श्री-राम-देशिकः - ६५१
अधिकारः ६६. क्रियाशुद्धि
समीचीनेन साह्येन सम्पत् केवलमाप्यते ।
यदि कर्म भवेत् सुष्ठु सर्वं तेन हि सिद्ध्यति ॥ ६५१॥
NVK Ashraf choice (en) - ६५१
०६५१
Good alliance brings success;
And good deeds all one needs. *
(M.S. Poornalingam Pillai), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६५१
651. tuṇai nalam ākkam tarūum; viṉai nalam
vēṇṭiya ellām tarum.
651. A man’s friends bring prosperity to him; but his good acts fetch him his wish.
शुद्धानन्द-भारती (en) - ६५१
1. துணைநலம் ஆக்கம் தரூஉம் வினைநலம்
வேண்டிய எல்லாம் தரும்.
Friendship brings gain; but action pure
Does every good thing we desire. 651
वेङ्कटकृष्ण (हि) - ६५१
651
साथी की परिशुद्धता, दे देती है प्रेय ।
कर्मों की परिशुद्धता, देती है सब श्रेय ॥
श्रीनिवास (क) - ६५१
- योग्यवाद नॆरवु सिरियन्नु मात्र तरुत्तदॆ; उत्तम कार्यवु बयसिद ऎल्लवन्नू नीडुवुदु.
मूलम् - ६५१
तुणैनलम् आक्कम् त्रुउम् विऩैनलम्
वेण्डिय ऎल्लान् दरुम्। ६५१
विश्वास-प्रस्तुतिः - ६५२
ऎऩ्ऱुम् ऒरुवुदल् वेण्डुम् पुगऴॊडु
नऩ्ऱि पयवा विऩै। ६५२
श्री-राम-देशिकः - ६५२
इह कीर्तिः परे पुण्यं न सिद्धयेद्येन कर्मणा ।
सर्वदा तन्न कर्तव्यं मन्त्रिणा भूतिमिच्छता ॥ ६५२॥
NVK Ashraf choice (en) - ६५२
०६५२
Avoid always deeds that do not lead to
Lasting good and fame. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६५२
652. eṉṟum oruvutal vēṇṭum-pukaḻoṭu
naṉṟi payavā viṉai.
652. That deed must always be discarded which does not promote virtue and produce fame.
शुद्धानन्द-भारती (en) - ६५२
2. என்றும் ஒருவுதல் வேண்டும் புகழொடு
நன்றி பயவா வினை.
Eschew always acts that do not
Bring good nor glory on their part. 652
वेङ्कटकृष्ण (हि) - ६५२
652
सदा त्यागना चाहिये, जो हैं ऐसे कर्म ।
कीर्ति-लाभ के साथ जो, देते हैं नहिं धर्म ॥
श्रीनिवास (क) - ६५२
- अरसनिगॆ, बयसदक्क कीर्तियॊन्दिगॆ, उत्तम फलवन्नु नीडद कार्यवन्नु (मन्त्रियादवनु) ऎन्दॆन्दिगू त्यजिसबेकु.
मूलम् - ६५२
ऎऩ्ऱुम् ऒरुवुदल् वेण्डुम् पुगऴॊडु
नऩ्ऱि पयवा विऩै। ६५२
विश्वास-प्रस्तुतिः - ६५३
ऒओदल् वेण्डुम् ऒळिमाऴ्गुम् सॆय्विऩै
आअदुम् ऎऩ्ऩु मवर्। ६५३
श्री-राम-देशिकः - ६५३
उपर्युपर्यात्मवृद्धिकाङ्क्षायां यत्नमास्थितैः ।
त्यज्यतां तादृशं कार्यं यद्गौखविधातकम् ॥ ६५३॥
NVK Ashraf choice (en) - ६५३
०६५३
Those who seek greatness must avoid
What will stain their name.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६५३
653. ōotal vēṇṭum, oḷi māḻkum ceyviṉai-
‘āatum!’ eṉṉumavar.
653. Those who wish to become great must always avoid deeds which darken the lustre of their reputation.
शुद्धानन्द-भारती (en) - ६५३
3. ஓஒதல் வேண்டும் ஒளிமாழ்கும் செய்வினை
ஆஅதும் என்னு மவர்.
Those in the world desire for fame
Should shun the deed that dims their name. 653
वेङ्कटकृष्ण (हि) - ६५३
653
‘उन्नति करनी चाहिये’, यों जिनको हो राग ।
निज गौरव को हानिकर, करें कर्म वे त्याग ॥
श्रीनिवास (क) - ६५३
- तावु मेलॆ मेलॆ एरबेकु ऎन्नुववरु, तम्म कीर्तिगॆ कळङ्कवाद कलसगळिन्द दूरविरबेकु.
मूलम् - ६५३
ऒओदल् वेण्डुम् ऒळिमाऴ्गुम् सॆय्विऩै
आअदुम् ऎऩ्ऩु मवर्। ६५३
विश्वास-प्रस्तुतिः - ६५४
इडुक्कण् पडिऩुम् इळिवन्द सॆय्यार्
नडुक्कऱ्ऱ काट्चि यवर्। ६५४
श्री-राम-देशिकः - ६५४
प्राप्तोऽपि व्यसने तस्य निर्मूलनकृतेऽपि वा ।
निन्द्यं कार्यं न कुर्वन्ति विशुद्धमतयो जनाः ॥ ६५४॥
NVK Ashraf choice (en) - ६५४
०६५४
Men of clear understanding
Will not do mean acts even in distress.
(N.V.K. Ashraf), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६५४
654. iṭukkaṇ paṭiṉum, iḷivanta ceyyār-
naṭukku aṟṟa kāṭciyavar.
654. Even adversity does not prompt men of unswerving purity to do mean things.
शुद्धानन्द-भारती (en) - ६५४
4. இடுக்கண் படினும் இளிவந்த செய்யார்
நடுக்கற்ற காட்சி யவர்.
Though perils press the faultless wise
Shun deeds of mean, shameful device. 654
वेङ्कटकृष्ण (हि) - ६५४
654
यद्यपि संकट-ग्रस्त हों, जिनका निश्चल ज्ञान ।
निंद्य कर्म फिर भी सुधी, नहीं करेंगे जान ॥
श्रीनिवास (क) - ६५४
- समदर्शियाद दृष्टियुळ्ळवरु तावु सङ्कटदल्लि सिलुकिदरू कीळ्तरद कॆलसगळल्लि तॊडगुवुदिल्ल.
मूलम् - ६५४
इडुक्कण् पडिऩुम् इळिवन्द सॆय्यार्
नडुक्कऱ्ऱ काट्चि यवर्। ६५४
विश्वास-प्रस्तुतिः - ६५५
ऎऱ्ऱॆऩ्ऱु इरङ्गुव सॆय्यऱ्क सॆय्वाऩेल्
मऱ्ऱऩ्ऩ सॆय्यामै नऩ्ऱु। ६५५
श्री-राम-देशिकः - ६५५
पश्चात्तापकरं कार्यं न कुर्वीत कदाचन ।
प्रमादेन कृते चापि पश्चातापमतिं त्यज ॥ ६५५॥
NVK Ashraf choice (en) - ६५५
०६५५
Do not do what you will regret; and if you do,
Better not repeat the same.
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ६५५
655. ’eṟṟu!’ eṉṟu iraṅkuva ceyyaṟka; ceyvāṉēl,
maṟṟu aṉṉa ceyyāmai naṉṟu.
655. Desist from deeds which you may regret later; but if you once happen to do such a deed, repeat it not.
शुद्धानन्द-भारती (en) - ६५५
5. எற்றென்று இரங்குவ செய்யற்க செய்வானேல்
மற்றன்ன செய்யாமை நன்று.
Do not wrong act and grieve, “Alas”
If done, do not repeat it twice. 655
वेङ्कटकृष्ण (हि) - ६५५
655
जिससे पश्चात्ताप हो, करो न ऐसा कार्य ।
अगर किया तो फिर भला, ना कर ऐसा कार्य ॥
श्रीनिवास (क) - ६५५
- ‘एनु ऎन्थ कॆलस माडिदॆ!’ ऎन्दु नन्तर आलोचिसि दुःखिसुव कार्यवन्नु माडदिरलि; ऒन्दुवेळॆ तप्पि माडिदरू मत्तॆ अदु पुनरावर्तियागदिरुवुदु ऒळ्ळॆयदु.
मूलम् - ६५५
ऎऱ्ऱॆऩ्ऱु इरङ्गुव सॆय्यऱ्क सॆय्वाऩेल्
मऱ्ऱऩ्ऩ सॆय्यामै नऩ्ऱु। ६५५
विश्वास-प्रस्तुतिः - ६५६
ईऩ्ऱाळ् पसिगाण्बाऩ् आयिऩुञ् जॆय्यऱ् क
साऩ्ऱोर् पऴिक्कुम् विऩै। ६५६
श्री-राम-देशिकः - ६५६
मातुर्बुभुक्षाशमनसङ्कटेऽपि समागते ।
सद्भिर्विगर्हितं वर्ज्यं कार्यं न हि समाचरेत् ॥ ६५६॥
NVK Ashraf choice (en) - ६५६
०६५६
Do not do what the wise condemn
Even to save your starving mother.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६५६
656. īṉṟāḷ paci kāṇpāṉ āyiṉum, ceyyaṟka
cāṉṟōr paḻikkum viṉai.
656. Though you find your mother starving, do not do anything which will be condemned by the great.
शुद्धानन्द-भारती (en) - ६५६
6. ஈன்றான் பசிகாண்பான் ஆயினுஞ் செய்யற்க
சான்றோர் பழிக்கும் வினை.
Though she who begot thee hungers
Shun acts denounced by ancient seers. 656
वेङ्कटकृष्ण (हि) - ६५६
656
जननी को भूखी सही, यद्यपि देखा जाय ।
सज्जन-निन्दित कार्य को, तो भी किया न जाय ॥
श्रीनिवास (क) - ६५६
- हॆत्त तायि हसिविन्द नरळुव समयदल्लू तिळिदवरु निन्दिसुवन्थ (हीन) कॆलसवन्नु माडबारदु.
मूलम् - ६५६
ईऩ्ऱाळ् पसिगाण्बाऩ् आयिऩुञ् जॆय्यऱ् क
साऩ्ऱोर् पऴिक्कुम् विऩै। ६५६
विश्वास-प्रस्तुतिः - ६५७
पऴिमलैन्दु ऎय्दिय आक्कत्तिऩ् साऩ्ऱोर्
कऴिनल् कुरवे तलै। ६५७
श्री-राम-देशिकः - ६५७
विधाय निन्दितं कार्यं सापवादं धनार्जनात् ।
विर्दुष्टकर्मजनितदारिद्र्यं हि सतां वरम् ॥ ६५७॥
NVK Ashraf choice (en) - ६५७
०६५७
Better the pinching poverty of the wise
Than the pile of wealth hoarded by vice.
( Shuddhananda Bharatiar), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६५७
657. paḻi malaintu eytiya ākkattiṉ, cāṉṟōr
kaḻi nalkuravē talai.
657. Better the poverty adopted by the great than the wealth resulting from sin.
शुद्धानन्द-भारती (en) - ६५७
7. பழிமலைந்து எய்திய ஆக்கத்தின் சான்றோர்
கழிநல் குரவே தலை.
Pinching poverty of the wise
Is more than wealth hoarded by Vice. 657
वेङ्कटकृष्ण (हि) - ६५७
657
दोष वहन कर प्राप्त जो, सज्जन को ऐश्वर्य ।
उससे अति दारिद्रय ही, सहना उसको वर्य ॥
श्रीनिवास (क) - ६५७
- निन्दॆयन्नु धरिसि (कीळु कॆलसमाडि) सम्पादिसिद ऐश्वर्यक्किन्त, विचारवन्तर कडु बडतनवे लेसु.
मूलम् - ६५७
पऴिमलैन्दु ऎय्दिय आक्कत्तिऩ् साऩ्ऱोर्
कऴिनल् कुरवे तलै। ६५७
विश्वास-प्रस्तुतिः - ६५८
कडिन्द कडिन्दॊरार् सॆय्दार्क्कु अवैदाम्
मुडिन्दालुम् पीऴै तरुम्। ६५८
श्री-राम-देशिकः - ६५८
न कुर्यान्निन्दितं कर्म तत् प्रमादात् क्रियेत् चेत् ।
कार्यवसानवेलायां दुःखमेव भवेत् ततः ॥ ६५८॥
NVK Ashraf choice (en) - ६५८
०६५८
Ends achieved without any regard to the means
Will bring grief॥
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ६५८
658. kaṭinta kaṭintu orār ceytārkku avaitām
muṭintālum, pīḻai tarum.
658. Those who do knowingly forbidden things will suffer in the end, although they may succeed in doing them.
शुद्धानन्द-भारती (en) - ६५८
8. கடிந்த கடிந்தொரார் செய்தார்க்கு அவைதாம்
முடிந்தாலும் பீழை தரும்.
Those who dare a forbidden deed
Suffer troubles though they succeed. 658
वेङ्कटकृष्ण (हि) - ६५८
658
वर्ज किये बिन वर्ज्य सब, जो करता दुष्कर्म ।
कार्य-पूर्ति ही क्यों न हो, पीड़ा दें वे कर्म ॥
श्रीनिवास (क) - ६५८
- (दॊड्डवरु) माडकूडदॆन्दु निषेधिसिद कॆलसगळन्नु माडिदवरिगॆ आ कॆलस नॆरवेरिदरू अवु कष्टगळन्ने तरुत्तवॆ.
मूलम् - ६५८
कडिन्द कडिन्दॊरार् सॆय्दार्क्कु अवैदाम्
मुडिन्दालुम् पीऴै तरुम्। ६५८
विश्वास-प्रस्तुतिः - ६५९
अऴक् कॊण्ड ऎल्लाम् अऴप्पोम् इऴप्पिऩुम्
पिऱ्पयक्कुम् नऱ्पा लवै। ६५९
श्री-राम-देशिकः - ६५९
परहिंसाबलाल्लब्धं वित्तं मुञ्चेत् तमाश्रितम् ।
क्रमप्राप्तधनं नष्टमप्यन्ते मुदमर्पयेत् ॥ ६५९॥
NVK Ashraf choice (en) - ६५९
०६५९
What’s gained with other’s tears will go in tears;
What’s won fair, though lost, will surge again. *
(P.S. Sundaram), (K.R. Srinivasa Iyengar)
रामचन्द्र-दीक्षितः (en) - ६५९
659. aḻak koṇṭa ellām aḻap pōm; iḻappiṉum,
piṟpayakkum, naṟpālavai.
659. What is secured by causing tears to others will be lost with tears. But good deeds will result in good later.
शुद्धानन्द-भारती (en) - ६५९
9. அழக்கொண்ட எல்லாம் அழப்போம் இழப்பினும்
பிற்பயக்கும் நற்பா லவை.
Gains from weeping, weeping go
Though lost, from good deeds blessings flow. 659
वेङ्कटकृष्ण (हि) - ६५९
659
रुला अन्य को प्राप्त सब, रुला उसे वह जाय ।
खो कर भी सत्संपदा, पीछे फल दे जाय ॥
श्रीनिवास (क) - ६५९
- इतररन्नु दुःखक्कीडुमाडि सम्पादिसिद सिरियॆल्लवू पडॆदवनन्नु दुःखक्कीडुमाडि, नाशवागि बिडुवुदु. ऒळ्ळॆय हादियल्लि पडॆद सिरि मॊदलु नष्टवादरू नन्तर फल प्राप्तियागुवुदु.
मूलम् - ६५९
अऴक् कॊण्ड ऎल्लाम् अऴप्पोम् इऴप्पिऩुम्
पिऱ्पयक्कुम् नऱ्पा लवै। ६५९
विश्वास-प्रस्तुतिः - ६६०
सलत्ताल् पॊरुळ्सॆय्दे मार्त्तल् पसुमण्
कलत्तुळ्नीर् पॆय्दिरीइ यऱ्ऱु। ६६०
श्री-राम-देशिकः - ६६०
वञ्चनामार्गसंप्राप्तवित्तरक्षणकर्म तु ।
अपक्कामघटक्षिप्तजलरक्षणवद्भवेत् ॥ ६६०॥
NVK Ashraf choice (en) - ६६०
०६६०
Stocking ill-got wealth is like storing
Water in an unbaked pot. *
(P.S. Sundaram), (K.R. Srinivasa Iyengar)
रामचन्द्र-दीक्षितः (en) - ६६०
660. calattāl poruḷ ceytu ēmākkal-pacu maṇ-
kalattuḷ nīr peytu, irīiyaṟṟu.
660. A minister who promotes his king’s resources by fraud is like one who tries to store up water in a pot of unburnt clay.
शुद्धानन्द-भारती (en) - ६६०
10. சலத்தால் பொருள்செய்தே மார்த்தல் பசுமட்
கலத்துள்நீர் பெய்திரீஇ யற்று
The wealth gathered in guilty ways
Is water poured in wet clay vase. 660
वेङ्कटकृष्ण (हि) - ६६०
660
छल से धन को जोड़ कर, रखने की तदबीर ।
कच्चे मिट्टी कलश में, भर रखना ज्यों नीर ॥
श्रीनिवास (क) - ६६०
- वञ्चनॆय मार्गदल्लि सिरियन्नु सेरिसि कापाडुवुदु, हसि मण्णिन मडकॆयल्लि नीरन्नु हॊय्दु इरिसिदन्तॆ.
मूलम् - ६६०
सलत्ताल् पॊरुळ्सॆय्दे मार्त्तल् पसुमण्
कलत्तुळ्नीर् पॆय्दिरीइ यऱ्ऱु। ६६०