विश्वास-प्रस्तुतिः - ५८१
ऒऱ्ऱुम् उरैसाऩ्ऱ नूलुम् इवैयिरण्डुम्
तॆऱ्ऱॆऩ्क मऩ्ऩवऩ् कण्। ५८१
श्री-राम-देशिकः - ५८१
अधिकारः ५९. चारप्रेषणम्
पार्थिवश्चारपुरुषं नीतिशास्त्रं तथोत्तमम् ।
इमे नेत्रसमे कृत्वा पालयेदनिशं भुवि ॥ ५८१॥
NVK Ashraf choice (en) - ५८१
०५८१
Spies and classics on statecraft:
These two are a king’s pair of eyes. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५८१
581. oṟṟum, urai cāṉṟa nūlum, ivai iraṇṭum
teṟṟeṉka, maṉṉavaṉ kaṇ.
581. Verily the two eyes of a king are espionage and the celebrated code of laws.
शुद्धानन्द-भारती (en) - ५८१
1. ஒற்றும் உரைசான்ற நூலும் இவையிரண்டும்
தெற்றென்க மன்னவன் கண்.
A king should treat these two as eyes
The code of laws and careful spies. 581
वेङ्कटकृष्ण (हि) - ५८१
581
जो अपने चर हैं तथा, नीतिशास्त्र विख्यात ।
ये दोनों निज नेत्र हैं, नृप को होना ज्ञात ॥
श्रीनिवास (क) - ५८१
- बेहुगारिकॆ, कीर्तिवॆत्त न्यायशास्त्र ई ऎरडु साधनॆगळन्नू निश्चितवागि अरसनु तन्न ऎरडु कण्णुगळागि तिळियबेकु.
मूलम् - ५८१
ऒऱ्ऱुम् उरैसाऩ्ऱ नूलुम् इवैयिरण्डुम्
तॆऱ्ऱॆऩ्क मऩ्ऩवऩ् कण्। ५८१
विश्वास-प्रस्तुतिः - ५८२
ऎल्लार्क्कुम् ऎल्लाम् निगऴ्बवै ऎञ्ञाऩ्ऱुम्
वल्लऱिदल् वेन्दऩ् तॊऴिल्। ५८२
श्री-राम-देशिकः - ५८२
सर्वकाले सर्वदेशे प्रवृत्तान् विषयान् समान् ।
बुध्वा शीघ्रं चारमूलाद्रक्षणं राजलक्षणम् ॥ ५८२॥
NVK Ashraf choice (en) - ५८२
०५८२
A king’s job is to know in time everything
That happens to everyone every day. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५८२
582. ellārkkum ellām nikaḻpavai eññāṉṟum
vallaṟital, vēntaṉ toḻil.
582. A king’s duty is to get day to day knowledge of everything that happens.
शुद्धानन्द-भारती (en) - ५८२
2. எல்லார்க்கும் எல்லாம் நிகழ்பவை எஞ்ஞான்றும்
வல்லறிதல் வேந்தன் தொழில்.
All that happens, always, to all
The king should know in full detail. 582
वेङ्कटकृष्ण (हि) - ५८२
582
सब पर जो जो घटित हों, सब बातें सब काल ।
राजधर्म है जानना, चारों से तत्काल ॥
श्रीनिवास (क) - ५८२
- ऎल्लरिगू सम्भविसुव ऎल्ला सङ्गतिगळन्नू ऎल्ला कालदल्लू (बेहुगारिकॆ मूलक) चॆन्नागि तिळिदुकॊण्डिरुवुदु अरसन कर्तव्यवॆनिसुवुदु.
मूलम् - ५८२
ऎल्लार्क्कुम् ऎल्लाम् निगऴ्बवै ऎञ्ञाऩ्ऱुम्
वल्लऱिदल् वेन्दऩ् तॊऴिल्। ५८२
विश्वास-प्रस्तुतिः - ५८३
ऒऱ्ऱिऩाऩ् ऒऱ्ऱिप् पॊरुळ्दॆरिया मऩ्ऩवऩ्
कॊऱ्ऱङ् गॊळक्किडन्ददु इल्। ५८३
श्री-राम-देशिकः - ५८३
स शत्रुवशमापन्नः पार्थिवः क्षयमाप्नुयात् ।
बुध्वापि विषयान् चारौः यः पूर्वं न विचारयेत् ॥ ५८३॥
NVK Ashraf choice (en) - ५८३
०५८३
No king has ever succeeded
Without considering the news of the spies.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ५८३
583. oṟṟiṉāṉ oṟṟi, poruḷ teriyā maṉṉavaṉ
koṟṟam koḷak kiṭantatu il.
583. The sure way of achieving success for a king is to get correct information from spies.
शुद्धानन्द-भारती (en) - ५८३
3. ஒற்றினான் ஒற்றி பொருள்தெரியா மன்னவன்
கொற்றங் கொளக்கிடந்தது இல்.
Conquests are not for the monarch
Who cares not for the Spy’s remark. 583
वेङ्कटकृष्ण (हि) - ५८३
583
बात चरों से जानते, आशय का नहिं ज्ञान ।
तो उस नृप की विजय का, मार्ग नहीं है आन ॥
श्रीनिवास (क) - ५८३
- बेहुगारनु बेहुगारिकॆयिन्द तिळिसिद सङ्गतिगळन्नु अरितु अवुगळ प्रयोजनवन्नु बळसिकॊळ्ळलारद अरसनु, जयगळिसुव मार्ग बेरॆ इल्ल.
मूलम् - ५८३
ऒऱ्ऱिऩाऩ् ऒऱ्ऱिप् पॊरुळ्दॆरिया मऩ्ऩवऩ्
कॊऱ्ऱङ् गॊळक्किडन्ददु इल्। ५८३
विश्वास-प्रस्तुतिः - ५८४
विऩैसॆय्वार् तंसुऱ्ऱम् वेण्डादार् ऎऩ्ऱाङ्गु
अऩैवरैयुम् आराय्वदु ऒऱ्ऱु। ५८४
श्री-राम-देशिकः - ५८४
सेवकान् बान्धवान् शत्रून् सर्वान् वाचा च कर्मणा ।
विमृश्य राज्ञे विषयदाता चार इति श्रुतः ॥ ५८४॥
NVK Ashraf choice (en) - ५८४
०५८४
Employees, kinsmen and enemies
Are the people a spy should cover.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५८४
584. viṉaiceyvār, tam cuṟṟam, vēṇṭātār, eṉṟu āṅku
aṉaivaraiyum ārāyvatu-oṟṟu.
584. Espionage consists of watching all people, to wit, the king’s employees, his relations and his enemies.
शुद्धानन्द-भारती (en) - ५८४
4. வினைசெய்வார் தம்சுற்றம் வேண்டாதார் என்றாங்கு
அனைவரையும் ஆராய்வது ஒற்று.
His officers, kinsmen and foes
Who watch keenly are worthy spies. 584
वेङ्कटकृष्ण (हि) - ५८४
584
राजकर्मचारी, स्वजन, तथा शत्रु जो वाम ।
सब के सब को परखना, रहा गुप्तचर-काम ॥
श्रीनिवास (क) - ५८४
- अरसनल्लि कॆलस माडुववरु, अवन सम्बन्धिगळु, हगॆगळु ऎम्ब ऎल्ला बगॆय जनरन्नु परीक्षिसुवुदे बेहुगारन कॆलसवागुवुदु.
मूलम् - ५८४
विऩैसॆय्वार् तंसुऱ्ऱम् वेण्डादार् ऎऩ्ऱाङ्गु
अऩैवरैयुम् आराय्वदु ऒऱ्ऱु। ५८४
विश्वास-प्रस्तुतिः - ५८५
कडाअ उरुवॊडु कण्णञ्जादु याण्डुम्
उगाअमै वल्लदे ऒऱ्ऱु। ५८५
श्री-राम-देशिकः - ५८५
परदुर्ज्ञेयविषयान् निर्भीतः शत्रुसन्निधौ ।
गूढार्थगोपनपटुः चार इत्यभिधीयते ॥ ५८५॥
NVK Ashraf choice (en) - ५८५
०५८५
Able spies are always elusive
With perfect guise and fearless eyes.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ५८५
585. kaṭāa uruvoṭu kaṇ añcātu, yāṇṭum
ukā amai vallatē-oṟṟu.
585. An able spy puts on undoubted disguise, does not fear when detected, and never reveals his purpose.
शुद्धानन्द-भारती (en) - ५८५
5. கடாஅ உருவொடு கண்ணஞ்சாது யாண்டும்
உகாஅமை வல்லதே ஒற்று.
Fearless gaze, suspectless guise
Guarding secrets mark the spies. 585
वेङ्कटकृष्ण (हि) - ५८५
585
रूप देख कर शक न हो, आँख हुई, निर्भीक ।
कहीं कहे नहिं मर्म को, सक्षम वह चर ठीक ॥
श्रीनिवास (क) - ५८५
- सन्देहक्कॆ आस्वद कॊडद मारु वेषदिन्द, नोडिदवर कण्णोटक्कॆ अञ्जदॆ, यावॆडॆयल्लू तन्न रहस्यगळन्नु बयलुमाडदॆ इरबल्लवने बेहुगारनॆनिसुवनु.
मूलम् - ५८५
कडाअ उरुवॊडु कण्णञ्जादु याण्डुम्
उगाअमै वल्लदे ऒऱ्ऱु। ५८५
विश्वास-प्रस्तुतिः - ५८६
तुऱन्दार् पडिवत्त रागि इऱन्दाराय्न्दु
ऎऩ्सॆयिऩुम् सोर्विलदु ऒऱ्ऱु। ५८६
श्री-राम-देशिकः - ५८६
शास्त्रागारादिकं क्षिक्षुवेषो गत्वा विचार्य च ।
ज्ञातोऽपि शत्रुभिर्धीरो यः स्याच्चारः स गण्यते ॥ ५८६॥
NVK Ashraf choice (en) - ५८६
०५८६
Disguised as a monk a spy should probe all places
Unperturbed despite hardships. *
(N.V.K. Ashraf), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ५८६
586. tuṟantār paṭivattar āki iṟantu, ārāyntu,
eṉ ceyiṉum cōrvu ilatu-oṟṟu.
586. A spy in the guise of an ascetic should gather information however difficult and should never be tired whatever be the troubles.
शुद्धानन्द-भारती (en) - ५८६
6. துறந்தார் படிவத்த ராகி இறந்தாராய்ந்து
என்செயினும் சோர்விலது ஒற்று.
Guised as monks they gather secrets
They betray them not under threats. 586
वेङ्कटकृष्ण (हि) - ५८६
586
साधु वेष में घुस चले, पता लगाते मर्म ।
फिर कुछ भी हो चुप रहे, यही गुप्तचर-कर्म ॥
श्रीनिवास (क) - ५८६
- सन्यासिगळ वेषधरिसि, दुर्गमवाद ऎडॆगळल्लॆल्ला ओडाडि, परीक्षिसि (तन्नन्नु सन्देहिसिदवरु) एनु माडिदरू तन्न पत्तॆ हेळदवने बेहुगारनॆनिसुवनु.
मूलम् - ५८६
तुऱन्दार् पडिवत्त रागि इऱन्दाराय्न्दु
ऎऩ्सॆयिऩुम् सोर्विलदु ऒऱ्ऱु। ५८६
विश्वास-प्रस्तुतिः - ५८७
मऱैन्दवै केट्कवऱ् ऱागि अऱिन्दवै
ऐयप्पाडु इल्लदे ऒऱ्ऱु। ५८७
श्री-राम-देशिकः - ५८७
अनेकगुप्तविषयान् बहिरानाय्य मेधया ।
ज्ञात्वा यथावद् भूपाय कथनं चारलक्षणम् ॥ ५८७॥
NVK Ashraf choice (en) - ५८७
०५८७
A spy should ferret out hidden facts
And get them verified beyond doubt.
(Satguru Subramuniyaswami), (K. Krishnaswamy & Vijaya Ramkumar)
रामचन्द्र-दीक्षितः (en) - ५८७
587. maṟaintavai kēṭka vaṟṟu āki, aṟintavai
aiyappāṭu illatē-oṟṟu.
587. A spy should secure knowledge of things secret and should have no doubt about his information.
शुद्धानन्द-भारती (en) - ५८७
7. மறைந்தவை கேட்கவற் றாகி அறிந்தவை
ஐயப்பாடு இல்லதே ஒற்று.
A spy draws out other’s secrets
Beyond a doubt he clears his facts. 587
वेङ्कटकृष्ण (हि) - ५८७
587
भेद लगाने में चतुर, फिर जो बातें ज्ञात ।
उनमें संशयरहित हो, वही भेदिया ख्यात ॥
श्रीनिवास (क) - ५८७
- अडगिसिरुव सुद्दुगळन्नू केळि तिळियबल्लवनागि, तिळिद विषयगळल्लि सन्देहविल्लदॆ नडॆदुकॊळ्ळुवुदे बेहुगारन लक्षण.
मूलम् - ५८७
मऱैन्दवै केट्कवऱ् ऱागि अऱिन्दवै
ऐयप्पाडु इल्लदे ऒऱ्ऱु। ५८७
विश्वास-प्रस्तुतिः - ५८८
ऒऱ्ऱॊऱ्ऱित् तन्द पॊरुळैयुम् मऱ्ऱुमोर्
ऒऱ्ऱिऩाल् ऒऱ्ऱिक् कॊळल्। ५८८
श्री-राम-देशिकः - ५८८
चारणैकेन कथितमन्यचारेण चेरितम् ।
एकार्थकं यदि भवेत् गृह्यतां तत् त्यजेतरम् ॥ ५८८॥
NVK Ashraf choice (en) - ५८८
०५८८
Even what one spy has spied
Must be spied through another. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५८८
588. oṟṟu oṟṟit tanta poruḷaiyum, maṟṟum ōr
oṟṟiṉāl oṟṟi, koḷal.
588. One must get confirmed the information supplied by one spy, by that of another.
शुद्धानन्द-भारती (en) - ५८८
8. ஒற்றொற்றித் தந்த பொருளையும் மற்றுமோர்
ஒற்றினால் ஒற்றிக் கொளல்.
The reports given by one spy
By another spy verify. 588
वेङ्कटकृष्ण (हि) - ५८८
588
पता लगा कर भेद का, लाया यदि इक चार ।
भेद लगा फिर अन्य से, तुलना कर स्वीकार ॥
श्रीनिवास (क) - ५८८
- (अरसनादवनु) ऒब्ब बेहुगारनु पत्तॆमाडि तन्द सुद्दियन्नु मत्तॊब्ब बेहुगारनिन्द पत्तॆहच्चिदनन्तर ऒप्पिकॊळ्ळबेकु.
मूलम् - ५८८
ऒऱ्ऱॊऱ्ऱित् तन्द पॊरुळैयुम् मऱ्ऱुमोर्
ऒऱ्ऱिऩाल् ऒऱ्ऱिक् कॊळल्। ५८८
विश्वास-प्रस्तुतिः - ५८९
ऒऱ्ऱॆऱ् ऱुणरामै आळ्ग उडऩ्मूवर्
सॊऱ्ऱॊक्क तेऱप् पडुम्। ५८९
श्री-राम-देशिकः - ५८९
परस्परमसंवेद्यान् त्रयश्चारान् नियोज्य तु ।
त्रिभिरुक्तोऽपि विषयः समश्चेद् गृह्यतामयम् ॥ ५८९॥
NVK Ashraf choice (en) - ५८९
०५८९
Let not one spy know another.
And act when three spies agree.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५८९
589. oṟṟu oṟṟu uṇarāmai āḷka; uṭaṉ mūvar
col tokka tēṟappaṭum.
589. Let the engagement of one spy be not known to another. Accept the information supplied independently by three spies.
शुद्धानन्द-भारती (en) - ५८९
9. ஒற்றொற் றுணராமை ஆள்க உடன்மூவர்
சொல்தொக்க தேறப் படும்.
Engage the spies alone, apart
When three agree confirm report. 589
वेङ्कटकृष्ण (हि) - ५८९
589
चर चर को जाने नहीं, यों कर शासन-कर्म ।
सत्य मान, जब तीन चर, कहें एक सा मर्म ॥
श्रीनिवास (क) - ५८९
- ऒब्ब बेहुगारनन्नु मत्तॊब्ब बेहुगारनु अरियदन्तॆ अरसनु नेमिसबेकु. आ रीति नेमिसल्पट्ट मूवरु बेहुगारर मातु हॊन्दिकॆयाद मेलॆ अदन्नु स्वीकरिसबेकु.
मूलम् - ५८९
ऒऱ्ऱॆऱ् ऱुणरामै आळ्ग उडऩ्मूवर्
सॊऱ्ऱॊक्क तेऱप् पडुम्। ५८९
विश्वास-प्रस्तुतिः - ५९०
सिऱप्पऱिय ऒऱ्ऱिऩ्कण् सॆय्यऱ्क सॆय्यिऩ्
पुऱप्पडुत्ताऩ् आगुम् मऱै। ५९०
श्री-राम-देशिकः - ५९०
चाराय देयं सन्मानं राज्ञा गुप्तं न तद् बहिः ।
नो चेद् गुप्तार्थविषयः सर्वैश्च विदितो भवेत् ॥ ५९०॥
NVK Ashraf choice (en) - ५९०
०५९०
Never honour a spy in public
Lest your secret should be out.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५९०
590. ciṟappu aṟiya oṟṟiṉkaṇ ceyyaṟka; ceyyiṉ,
puṟappaṭuttāṉ ākum, maṟai.
590. Let not a king honour the spy publicly; for, by so doing he will be letting out his own secret.
शुद्धानन्द-भारती (en) - ५९०
10. சிறப்பறிய ஒற்றின்கண் செய்யற்க செய்யின்
புறப்படுத்தா னாகும் மறை
Give not the spy open reward
It would divulge the secret heard! 590
वेङ्कटकृष्ण (हि) - ५९०
590
खुले आम जासूस का, करना मत सम्मान ।
अगर किया तो भेद को, प्रकट किया खुद जान ॥
श्रीनिवास (क) - ५९०
- (अरसनु) बेहुगारनन्नु इतररु अरियुवन्तॆ सन्मानिसबारदु. हागॆ माडिदरॆ, रहस्य सङ्गतिगळन्नु ताने हॊरगॆडहिदन्तॆ आगुत्तदॆ.
मूलम् - ५९०
सिऱप्पऱिय ऒऱ्ऱिऩ्कण् सॆय्यऱ्क सॆय्यिऩ्
पुऱप्पडुत्ताऩ् आगुम् मऱै। ५९०