२१ ऒऱ्ऱाडल्

विश्वास-प्रस्तुतिः - ५८१

ऒऱ्ऱुम् उरैसाऩ्ऱ नूलुम् इवैयिरण्डुम्
तॆऱ्ऱॆऩ्क मऩ्ऩवऩ् कण्। ५८१

श्री-राम-देशिकः - ५८१

अधिकारः ५९. चारप्रेषणम्
पार्थिवश्चारपुरुषं नीतिशास्त्रं तथोत्तमम् ।
इमे नेत्रसमे कृत्वा पालयेदनिशं भुवि ॥ ५८१॥

NVK Ashraf choice (en) - ५८१

०५८१
Spies and classics on statecraft:
These two are a king’s pair of eyes. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५८१

581. oṟṟum, urai cāṉṟa nūlum, ivai iraṇṭum
teṟṟeṉka, maṉṉavaṉ kaṇ.

581. Verily the two eyes of a king are espionage and the celebrated code of laws.

शुद्धानन्द-भारती (en) - ५८१

1. ஒற்றும் உரைசான்ற நூலும் இவையிரண்டும்
தெற்றென்க மன்னவன் கண்.
A king should treat these two as eyes
The code of laws and careful spies. 581

वेङ्कटकृष्ण (हि) - ५८१

581 जो अपने चर हैं तथा, नीतिशास्त्र विख्यात ।
ये दोनों निज नेत्र हैं, नृप को होना ज्ञात ॥

श्रीनिवास (क) - ५८१
  1. बेहुगारिकॆ, कीर्तिवॆत्त न्यायशास्त्र ई ऎरडु साधनॆगळन्नू निश्चितवागि अरसनु तन्न ऎरडु कण्णुगळागि तिळियबेकु.
मूलम् - ५८१

ऒऱ्ऱुम् उरैसाऩ्ऱ नूलुम् इवैयिरण्डुम्
तॆऱ्ऱॆऩ्क मऩ्ऩवऩ् कण्। ५८१

विश्वास-प्रस्तुतिः - ५८२

ऎल्लार्क्कुम् ऎल्लाम् निगऴ्बवै ऎञ्ञाऩ्ऱुम्
वल्लऱिदल् वेन्दऩ् तॊऴिल्। ५८२

श्री-राम-देशिकः - ५८२

सर्वकाले सर्वदेशे प्रवृत्तान् विषयान् समान् ।
बुध्वा शीघ्रं चारमूलाद्रक्षणं राजलक्षणम् ॥ ५८२॥

NVK Ashraf choice (en) - ५८२

०५८२
A king’s job is to know in time everything
That happens to everyone every day. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५८२

582. ellārkkum ellām nikaḻpavai eññāṉṟum
vallaṟital, vēntaṉ toḻil.

582. A king’s duty is to get day to day knowledge of everything that happens.

शुद्धानन्द-भारती (en) - ५८२

2. எல்லார்க்கும் எல்லாம் நிகழ்பவை எஞ்ஞான்றும்
வல்லறிதல் வேந்தன் தொழில்.
All that happens, always, to all
The king should know in full detail. 582

वेङ्कटकृष्ण (हि) - ५८२

582 सब पर जो जो घटित हों, सब बातें सब काल ।
राजधर्म है जानना, चारों से तत्काल ॥

श्रीनिवास (क) - ५८२
  1. ऎल्लरिगू सम्भविसुव ऎल्ला सङ्गतिगळन्नू ऎल्ला कालदल्लू (बेहुगारिकॆ मूलक) चॆन्नागि तिळिदुकॊण्डिरुवुदु अरसन कर्तव्यवॆनिसुवुदु.
मूलम् - ५८२

ऎल्लार्क्कुम् ऎल्लाम् निगऴ्बवै ऎञ्ञाऩ्ऱुम्
वल्लऱिदल् वेन्दऩ् तॊऴिल्। ५८२

विश्वास-प्रस्तुतिः - ५८३

ऒऱ्ऱिऩाऩ् ऒऱ्ऱिप् पॊरुळ्दॆरिया मऩ्ऩवऩ्
कॊऱ्ऱङ् गॊळक्किडन्ददु इल्। ५८३

श्री-राम-देशिकः - ५८३

स शत्रुवशमापन्नः पार्थिवः क्षयमाप्नुयात् ।
बुध्वापि विषयान् चारौः यः पूर्वं न विचारयेत् ॥ ५८३॥

NVK Ashraf choice (en) - ५८३

०५८३
No king has ever succeeded
Without considering the news of the spies.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ५८३

583. oṟṟiṉāṉ oṟṟi, poruḷ teriyā maṉṉavaṉ
koṟṟam koḷak kiṭantatu il.

583. The sure way of achieving success for a king is to get correct information from spies.

शुद्धानन्द-भारती (en) - ५८३

3. ஒற்றினான் ஒற்றி பொருள்தெரியா மன்னவன்
கொற்றங் கொளக்கிடந்தது இல்.
Conquests are not for the monarch
Who cares not for the Spy’s remark. 583

वेङ्कटकृष्ण (हि) - ५८३

583 बात चरों से जानते, आशय का नहिं ज्ञान ।
तो उस नृप की विजय का, मार्ग नहीं है आन ॥

श्रीनिवास (क) - ५८३
  1. बेहुगारनु बेहुगारिकॆयिन्द तिळिसिद सङ्गतिगळन्नु अरितु अवुगळ प्रयोजनवन्नु बळसिकॊळ्ळलारद अरसनु, जयगळिसुव मार्ग बेरॆ इल्ल.
मूलम् - ५८३

ऒऱ्ऱिऩाऩ् ऒऱ्ऱिप् पॊरुळ्दॆरिया मऩ्ऩवऩ्
कॊऱ्ऱङ् गॊळक्किडन्ददु इल्। ५८३

विश्वास-प्रस्तुतिः - ५८४

विऩैसॆय्वार् तंसुऱ्ऱम् वेण्डादार् ऎऩ्ऱाङ्गु
अऩैवरैयुम् आराय्वदु ऒऱ्ऱु। ५८४

श्री-राम-देशिकः - ५८४

सेवकान् बान्धवान् शत्रून् सर्वान् वाचा च कर्मणा ।
विमृश्य राज्ञे विषयदाता चार इति श्रुतः ॥ ५८४॥

NVK Ashraf choice (en) - ५८४

०५८४
Employees, kinsmen and enemies
Are the people a spy should cover.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५८४

584. viṉaiceyvār, tam cuṟṟam, vēṇṭātār, eṉṟu āṅku
aṉaivaraiyum ārāyvatu-oṟṟu.

584. Espionage consists of watching all people, to wit, the king’s employees, his relations and his enemies.

शुद्धानन्द-भारती (en) - ५८४

4. வினைசெய்வார் தம்சுற்றம் வேண்டாதார் என்றாங்கு
அனைவரையும் ஆராய்வது ஒற்று.
His officers, kinsmen and foes
Who watch keenly are worthy spies. 584

वेङ्कटकृष्ण (हि) - ५८४

584 राजकर्मचारी, स्वजन, तथा शत्रु जो वाम ।
सब के सब को परखना, रहा गुप्तचर-काम ॥

श्रीनिवास (क) - ५८४
  1. अरसनल्लि कॆलस माडुववरु, अवन सम्बन्धिगळु, हगॆगळु ऎम्ब ऎल्ला बगॆय जनरन्नु परीक्षिसुवुदे बेहुगारन कॆलसवागुवुदु.
मूलम् - ५८४

विऩैसॆय्वार् तंसुऱ्ऱम् वेण्डादार् ऎऩ्ऱाङ्गु
अऩैवरैयुम् आराय्वदु ऒऱ्ऱु। ५८४

विश्वास-प्रस्तुतिः - ५८५

कडाअ उरुवॊडु कण्णञ्जादु याण्डुम्
उगाअमै वल्लदे ऒऱ्ऱु। ५८५

श्री-राम-देशिकः - ५८५

परदुर्ज्ञेयविषयान् निर्भीतः शत्रुसन्निधौ ।
गूढार्थगोपनपटुः चार इत्यभिधीयते ॥ ५८५॥

NVK Ashraf choice (en) - ५८५

०५८५
Able spies are always elusive
With perfect guise and fearless eyes.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ५८५

585. kaṭāa uruvoṭu kaṇ añcātu, yāṇṭum
ukā amai vallatē-oṟṟu.

585. An able spy puts on undoubted disguise, does not fear when detected, and never reveals his purpose.

शुद्धानन्द-भारती (en) - ५८५

5. கடாஅ உருவொடு கண்ணஞ்சாது யாண்டும்
உகாஅமை வல்லதே ஒற்று.
Fearless gaze, suspectless guise
Guarding secrets mark the spies. 585

वेङ्कटकृष्ण (हि) - ५८५

585 रूप देख कर शक न हो, आँख हुई, निर्भीक ।
कहीं कहे नहिं मर्म को, सक्षम वह चर ठीक ॥

श्रीनिवास (क) - ५८५
  1. सन्देहक्कॆ आस्वद कॊडद मारु वेषदिन्द, नोडिदवर कण्णोटक्कॆ अञ्जदॆ, यावॆडॆयल्लू तन्न रहस्यगळन्नु बयलुमाडदॆ इरबल्लवने बेहुगारनॆनिसुवनु.
मूलम् - ५८५

कडाअ उरुवॊडु कण्णञ्जादु याण्डुम्
उगाअमै वल्लदे ऒऱ्ऱु। ५८५

विश्वास-प्रस्तुतिः - ५८६

तुऱन्दार् पडिवत्त रागि इऱन्दाराय्न्दु
ऎऩ्सॆयिऩुम् सोर्विलदु ऒऱ्ऱु। ५८६

श्री-राम-देशिकः - ५८६

शास्त्रागारादिकं क्षिक्षुवेषो गत्वा विचार्य च ।
ज्ञातोऽपि शत्रुभिर्धीरो यः स्याच्चारः स गण्यते ॥ ५८६॥

NVK Ashraf choice (en) - ५८६

०५८६
Disguised as a monk a spy should probe all places
Unperturbed despite hardships. *
(N.V.K. Ashraf), (Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ५८६

586. tuṟantār paṭivattar āki iṟantu, ārāyntu,
eṉ ceyiṉum cōrvu ilatu-oṟṟu.

586. A spy in the guise of an ascetic should gather information however difficult and should never be tired whatever be the troubles.

शुद्धानन्द-भारती (en) - ५८६

6. துறந்தார் படிவத்த ராகி இறந்தாராய்ந்து
என்செயினும் சோர்விலது ஒற்று.
Guised as monks they gather secrets
They betray them not under threats. 586

वेङ्कटकृष्ण (हि) - ५८६

586 साधु वेष में घुस चले, पता लगाते मर्म ।
फिर कुछ भी हो चुप रहे, यही गुप्तचर-कर्म ॥

श्रीनिवास (क) - ५८६
  1. सन्यासिगळ वेषधरिसि, दुर्गमवाद ऎडॆगळल्लॆल्ला ओडाडि, परीक्षिसि (तन्नन्नु सन्देहिसिदवरु) एनु माडिदरू तन्न पत्तॆ हेळदवने बेहुगारनॆनिसुवनु.
मूलम् - ५८६

तुऱन्दार् पडिवत्त रागि इऱन्दाराय्न्दु
ऎऩ्सॆयिऩुम् सोर्विलदु ऒऱ्ऱु। ५८६

विश्वास-प्रस्तुतिः - ५८७

मऱैन्दवै केट्कवऱ् ऱागि अऱिन्दवै
ऐयप्पाडु इल्लदे ऒऱ्ऱु। ५८७

श्री-राम-देशिकः - ५८७

अनेकगुप्तविषयान् बहिरानाय्य मेधया ।
ज्ञात्वा यथावद् भूपाय कथनं चारलक्षणम् ॥ ५८७॥

NVK Ashraf choice (en) - ५८७

०५८७
A spy should ferret out hidden facts
And get them verified beyond doubt.
(Satguru Subramuniyaswami), (K. Krishnaswamy & Vijaya Ramkumar)

रामचन्द्र-दीक्षितः (en) - ५८७

587. maṟaintavai kēṭka vaṟṟu āki, aṟintavai
aiyappāṭu illatē-oṟṟu.

587. A spy should secure knowledge of things secret and should have no doubt about his information.

शुद्धानन्द-भारती (en) - ५८७

7. மறைந்தவை கேட்கவற் றாகி அறிந்தவை
ஐயப்பாடு இல்லதே ஒற்று.
A spy draws out other’s secrets
Beyond a doubt he clears his facts. 587

वेङ्कटकृष्ण (हि) - ५८७

587 भेद लगाने में चतुर, फिर जो बातें ज्ञात ।
उनमें संशयरहित हो, वही भेदिया ख्यात ॥

श्रीनिवास (क) - ५८७
  1. अडगिसिरुव सुद्दुगळन्नू केळि तिळियबल्लवनागि, तिळिद विषयगळल्लि सन्देहविल्लदॆ नडॆदुकॊळ्ळुवुदे बेहुगारन लक्षण.
मूलम् - ५८७

मऱैन्दवै केट्कवऱ् ऱागि अऱिन्दवै
ऐयप्पाडु इल्लदे ऒऱ्ऱु। ५८७

विश्वास-प्रस्तुतिः - ५८८

ऒऱ्ऱॊऱ्ऱित् तन्द पॊरुळैयुम् मऱ्ऱुमोर्
ऒऱ्ऱिऩाल् ऒऱ्ऱिक् कॊळल्। ५८८

श्री-राम-देशिकः - ५८८

चारणैकेन कथितमन्यचारेण चेरितम् ।
एकार्थकं यदि भवेत् गृह्यतां तत् त्यजेतरम् ॥ ५८८॥

NVK Ashraf choice (en) - ५८८

०५८८
Even what one spy has spied
Must be spied through another. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५८८

588. oṟṟu oṟṟit tanta poruḷaiyum, maṟṟum ōr
oṟṟiṉāl oṟṟi, koḷal.

588. One must get confirmed the information supplied by one spy, by that of another.

शुद्धानन्द-भारती (en) - ५८८

8. ஒற்றொற்றித் தந்த பொருளையும் மற்றுமோர்
ஒற்றினால் ஒற்றிக் கொளல்.
The reports given by one spy
By another spy verify. 588

वेङ्कटकृष्ण (हि) - ५८८

588 पता लगा कर भेद का, लाया यदि इक चार ।
भेद लगा फिर अन्य से, तुलना कर स्वीकार ॥

श्रीनिवास (क) - ५८८
  1. (अरसनादवनु) ऒब्ब बेहुगारनु पत्तॆमाडि तन्द सुद्दियन्नु मत्तॊब्ब बेहुगारनिन्द पत्तॆहच्चिदनन्तर ऒप्पिकॊळ्ळबेकु.
मूलम् - ५८८

ऒऱ्ऱॊऱ्ऱित् तन्द पॊरुळैयुम् मऱ्ऱुमोर्
ऒऱ्ऱिऩाल् ऒऱ्ऱिक् कॊळल्। ५८८

विश्वास-प्रस्तुतिः - ५८९

ऒऱ्ऱॆऱ् ऱुणरामै आळ्ग उडऩ्मूवर्
सॊऱ्ऱॊक्क तेऱप् पडुम्। ५८९

श्री-राम-देशिकः - ५८९

परस्परमसंवेद्यान् त्रयश्चारान् नियोज्य तु ।
त्रिभिरुक्तोऽपि विषयः समश्चेद् गृह्यतामयम् ॥ ५८९॥

NVK Ashraf choice (en) - ५८९

०५८९
Let not one spy know another.
And act when three spies agree.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५८९

589. oṟṟu oṟṟu uṇarāmai āḷka; uṭaṉ mūvar
col tokka tēṟappaṭum.

589. Let the engagement of one spy be not known to another. Accept the information supplied independently by three spies.

शुद्धानन्द-भारती (en) - ५८९

9. ஒற்றொற் றுணராமை ஆள்க உடன்மூவர்
சொல்தொக்க தேறப் படும்.
Engage the spies alone, apart
When three agree confirm report. 589

वेङ्कटकृष्ण (हि) - ५८९

589 चर चर को जाने नहीं, यों कर शासन-कर्म ।
सत्य मान, जब तीन चर, कहें एक सा मर्म ॥

श्रीनिवास (क) - ५८९
  1. ऒब्ब बेहुगारनन्नु मत्तॊब्ब बेहुगारनु अरियदन्तॆ अरसनु नेमिसबेकु. आ रीति नेमिसल्पट्ट मूवरु बेहुगारर मातु हॊन्दिकॆयाद मेलॆ अदन्नु स्वीकरिसबेकु.
मूलम् - ५८९

ऒऱ्ऱॆऱ् ऱुणरामै आळ्ग उडऩ्मूवर्
सॊऱ्ऱॊक्क तेऱप् पडुम्। ५८९

विश्वास-प्रस्तुतिः - ५९०

सिऱप्पऱिय ऒऱ्ऱिऩ्कण् सॆय्यऱ्क सॆय्यिऩ्
पुऱप्पडुत्ताऩ् आगुम् मऱै। ५९०

श्री-राम-देशिकः - ५९०

चाराय देयं सन्मानं राज्ञा गुप्तं न तद् बहिः ।
नो चेद् गुप्तार्थविषयः सर्वैश्च विदितो भवेत् ॥ ५९०॥

NVK Ashraf choice (en) - ५९०

०५९०
Never honour a spy in public
Lest your secret should be out.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५९०

590. ciṟappu aṟiya oṟṟiṉkaṇ ceyyaṟka; ceyyiṉ,
puṟappaṭuttāṉ ākum, maṟai.

590. Let not a king honour the spy publicly; for, by so doing he will be letting out his own secret.

शुद्धानन्द-भारती (en) - ५९०

10. சிறப்பறிய ஒற்றின்கண் செய்யற்க செய்யின்
புறப்படுத்தா னாகும் மறை
Give not the spy open reward
It would divulge the secret heard! 590

वेङ्कटकृष्ण (हि) - ५९०

590 खुले आम जासूस का, करना मत सम्मान ।
अगर किया तो भेद को, प्रकट किया खुद जान ॥

श्रीनिवास (क) - ५९०
  1. (अरसनु) बेहुगारनन्नु इतररु अरियुवन्तॆ सन्मानिसबारदु. हागॆ माडिदरॆ, रहस्य सङ्गतिगळन्नु ताने हॊरगॆडहिदन्तॆ आगुत्तदॆ.
मूलम् - ५९०

सिऱप्पऱिय ऒऱ्ऱिऩ्कण् सॆय्यऱ्क सॆय्यिऩ्
पुऱप्पडुत्ताऩ् आगुम् मऱै। ५९०