विश्वास-प्रस्तुतिः - ५६१
तक्काङ्गु नाडित् तलैच्चॆल्ला वण्णत्ताल्
ऒत्ताङ्गु ऒऱुप्पदु वेन्दु। ५६१
श्री-राम-देशिकः - ५६१
दुष्ट विचार्य ताटस्थ्यात् पुनस्तं दोषकर्मणः ।
निवारयन् पालयेद् यः स भूपाल इतीर्यते ॥ ५६१॥
NVK Ashraf choice (en) - ५६१
०५६१
Call him king who probes and whose punishment
Is deterrent and proportionate.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५६१
561. takkāṅku nāṭi, talaiccellā vaṇṇattāl
ottāṅku oṟuppatu vēntu.
561. A righteous king investigates and fittingly punishes the wrongdoer so that he may not repeat it.
शुद्धानन्द-भारती (en) - ५६१
1. தக்காங்கு நாடித் தலைச்செல்லா வண்ணத்தால்
ஒத்தாங்கு ஒறுப்பது வேந்து.
A king enquires and gives sentence
Just to prevent future offence. 561
वेङ्कटकृष्ण (हि) - ५६१
561
भूप वही जो दोष का, करके उचित विचार ।
योग्य दण्ड से इस तरह, फिर नहिं हो वह कार ॥
श्रीनिवास (क) - ५६१
- माडिद अपराधगळन्नु तक्क रीतियल्लि विचारिसि, आ अपराधवन्नु मत्तॆ माडदन्तॆ ऒप्पुव दण्डनॆयन्नु विधिसुववने अरसनॆनिसिकॊळ्ळुवनु.
मूलम् - ५६१
तक्काङ्गु नाडित् तलैच्चॆल्ला वण्णत्ताल्
ऒत्ताङ्गु ऒऱुप्पदु वेन्दु। ५६१
विश्वास-प्रस्तुतिः - ५६२
कडिदोच्चि मॆल्ल ऎऱिग नॆडिदाक्कम्
नीङ्गामै वेण्डु पवर्। ५६२
श्री-राम-देशिकः - ५६२
दण्डयेषु कठिनो भूत्वा दण्डनावसरे सति ।
लघु दण्डयतो राज्ञः सम्पत्तिष्ठेदचञ्चला ॥ ५६२॥
NVK Ashraf choice (en) - ५६२
०५६२
Raise your hand forcibly but bring it lightly
To have a lasting effect.
SDR
NVK Ashraf notes (en) - ५६२
५६२. What is meant by this statement is this: “Pretend to be harsh, but act mildly if you want long lasting effect” - (K. Kannan)
रामचन्द्र-दीक्षितः (en) - ५६२
562. kaṭitu ōcci, mella eṟika-neṭitu ākkam
nīṅkāmai vēṇṭupavar.
562. If you wish enduring prosperity behave as if you punish excessively, but do it mildly.
शुद्धानन्द-भारती (en) - ५६२
2. கடிதோச்சி மெல்ல எறிக நெடிதாக்கம்
நீங்காமை வேண்டு பவர்.
Wield fast the rod but gently lay
This strict mildness prolongs the sway. 562
वेङ्कटकृष्ण (हि) - ५६२
562
राजश्री चिरकाल यदि, रखना चाहें साथ ।
दिखा दण्ड की उग्रता, करना मृदु आघात ॥
श्रीनिवास (क) - ५६२
- तम्म सिरियु निडुगाल नाशवागदन्तॆ इरलु बयसुव अरसरु (दण्डिसुवाग) मॊदलु कट्टुनिट्टागि इरुवन्तॆ तोरिसि, अनन्तर सौम्य रीतियल्लि शिक्षिसबेकु.
मूलम् - ५६२
कडिदोच्चि मॆल्ल ऎऱिग नॆडिदाक्कम्
नीङ्गामै वेण्डु पवर्। ५६२
विश्वास-प्रस्तुतिः - ५६३
वॆरुवन्द सॆय्दॊऴुगुम् वॆङ्गोल ऩायिऩ्
ऒरुवन्दम् ऒल्लैक् कॆडुम्। ५६३
श्री-राम-देशिकः - ५६३
अधर्मपालनाद्यस्य प्रजाः स्युर्भयाविह्वलाः ।
अचिरादेव भूपालः स लयं यास्यति ध्रुवम् ॥ ५६३॥
NVK Ashraf choice (en) - ५६३
०५६३
A dictator causing oppression
Will have a speedy and certain end.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ५६३
563. veruvanta ceytu oḻukum veṅkōlaṉ āyiṉ,
oruvantam ollaik keṭum.
563. The tyrant who terrifies his subjects will soon perish.
शुद्धानन्द-भारती (en) - ५६३
3. வெருவந்த செய்துஒழுகும் வெங்கோல னாயின்
ஒருவந்தம் ஒல்லைக் கெடும்.
His cruel rod of dreadful deed
Brings king’s ruin quick indeed. 563
वेङ्कटकृष्ण (हि) - ५६३
563
यदि भयकारी कर्म कर, करे प्रजा को त्रस्त ।
निश्चय जल्दी कूर वह, हो जावेगा अस्त ॥
श्रीनिवास (क) - ५६३
- प्रजॆगळु भीतिगॊळ्ळुवन्थ कार्यगळन्नु माडि, नीतिभ्रष्ट आळरसनॆनिसिकॊण्डरॆ अवनु निश्चयवागि ऒडनॆये कॆडुत्तानॆ.
मूलम् - ५६३
वॆरुवन्द सॆय्दॊऴुगुम् वॆङ्गोल ऩायिऩ्
ऒरुवन्दम् ऒल्लैक् कॆडुम्। ५६३
विश्वास-प्रस्तुतिः - ५६४
इऱैगडियऩ् ऎऩ्ऱुरैक्कुम् इऩ्ऩाच्चॊल् वेन्दऩ्
उऱैगडुगि ऒल्लैक् कॆडुम्। ५६४
श्री-राम-देशिकः - ५६४
‘‘अस्माकं पार्थिवः क्रूर’’ इति देशजनेरितम् ।
य एतच्छुणुयाद्वाक्य> क्षीणायुः स विनश्यति ॥ ५६४॥
NVK Ashraf choice (en) - ५६४
०५६४
When a king is decried a tyrant,
His life is shortened and end becomes imminent.
(N.V.K. Ashraf), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५६४
564. ‘iṟai kaṭiyaṉ’ eṉṟu uraikkum iṉṉāc col vēntaṉ
uṟai kaṭuki ollaik keṭum.
564. That king whom people speak of as a tyrant will rapidly perish.
शुद्धानन्द-भारती (en) - ५६४
4. இறைகடியன் என்றுரைக்கும் இன்னாச்சொல் வேந்தன்
உறைகடுகி ஒல்லைக் கெடும்.
As men the king a tyrant call
His days dwindled, hasten his fall. 564
वेङ्कटकृष्ण (हि) - ५६४
564
जिस नृप की दुष्कीर्ति हो, ‘राजा है अति क्रूर’ ।
अल्प आयु हो जल्द वह, होगा नष्ट ज़रूर ॥
श्रीनिवास (क) - ५६४
- तन्न प्रजॆगळ बायल्लि क्रूरि ऎन्दु करॆसिकॊळ्ळुव अरसनु बाळिनल्लि हिरिमॆयन्नु कळॆदुकॊण्डु, ऒडनॆये नाशवागुवनु.
मूलम् - ५६४
इऱैगडियऩ् ऎऩ्ऱुरैक्कुम् इऩ्ऩाच्चॊल् वेन्दऩ्
उऱैगडुगि ऒल्लैक् कॆडुम्। ५६४
विश्वास-प्रस्तुतिः - ५६५
अरुञ्जॆव्वि इऩ्ऩा मुगत्ताऩ् पॆरुञ्जॆल्वम्
पेऎय्गण् डऩ्ऩतु उडैत्तु। ५६५
श्री-राम-देशिकः - ५६५
अप्रसन्नमुखो नृणामगम्यः सुलभेन यः ।
महीपालस्तस्य वित्तं भूताविष्टमिव वृथा ॥ ५६५॥
NVK Ashraf choice (en) - ५६५
०५६५
The great wealth of one inaccessible and sour-faced
Is no better than a demon’s. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५६५
565. aruñ cevvi, iṉṉā mukattāṉ peruñ celvam
pēey kaṇṭaṉṉatu uṭaittu.
565. The great wealth of a king who is inaccessible and assumes a fearful look, is no better than in the possession of a demon.
शुद्धानन्द-भारती (en) - ५६५
5. அருஞ்செவ்வி இன்னா முகத்தான் பெருஞ்செல்வம்
பேஎய்கண் டன்னது உடைத்து.
Whose sight is scarce, whose face is foul
His wealth seems watched by a ghoul. 565
वेङ्कटकृष्ण (हि) - ५६५
565
अप्रसन्न जिसका वदन, भेंट नहीं आसान ।
ज्यों अपार धन भूत-वश, उसका धन भी जान ॥
श्रीनिवास (क) - ५६५
- जनरिगॆ काणलु दुर्लभनागि, सिडुकु मोरॆयिन्द कूडिद अरसन हेरळवाद सिरियु, दॆव्व बडिदु कादॊकॊण्डिरुवन्तॆ इरुवुदु.
मूलम् - ५६५
अरुञ्जॆव्वि इऩ्ऩा मुगत्ताऩ् पॆरुञ्जॆल्वम्
पेऎय्गण् डऩ्ऩतु उडैत्तु। ५६५
विश्वास-प्रस्तुतिः - ५६६
कडुञ्जॊल्लऩ् कण्णिलऩ् आयिऩ् नॆडुञ्जॆल्वम्
नीडिऩ्ऱि आङ्गे कॆडुम्। ५६६
श्री-राम-देशिकः - ५६६
दाक्षिण्यगुणहीनस्य कटुवाक्यप्रयोगिणः ।
भूपस्य निखिलं वित्तमस्थिरं क्षीयते क्षणात् ॥ ५६६॥
NVK Ashraf choice (en) - ५६६
०५६६
If he is unkind and speaks harsh,
His lofty wealth ends there without lasting long. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ५६६
566. kaṭuñ collaṉ, kaṇ ilaṉ āyiṉ, neṭuñ celvam
nīṭu iṉṟi, āṅkē keṭum.
566. The abundant wealth of a king who utters harsh words and puts on unkind looks will not last long.
शुद्धानन्द-भारती (en) - ५६६
6. கடுஞ்சொல்லன் கண்ணில னாயின் நெடுஞ்செல்வம்
நீடின்றி ஆங்கே கெடும்.
Whose word is harsh, whose sight is rude
His wealth and power quickly fade. 566
वेङ्कटकृष्ण (हि) - ५६६
566
कटु भाषी यदि हो तथा, दया-दृष्टि से हीन ।
विपुल विभव नृप का मिटे, तत्क्षण हो स्थितिहीन ॥
श्रीनिवास (क) - ५६६
- (अरसनु) कडुनुडियवनू करुणॆय कण्णु इल्लदवनू आदरॆ अवन निडिदाद ऐश्वर्यवु निडिदागि निल्लदॆ कॊडले नाशवागुत्तदॆ.
मूलम् - ५६६
कडुञ्जॊल्लऩ् कण्णिलऩ् आयिऩ् नॆडुञ्जॆल्वम्
नीडिऩ्ऱि आङ्गे कॆडुम्। ५६६
विश्वास-प्रस्तुतिः - ५६७
कडुमॊऴियुम् कैयिगन्द तण्डमुम् वेन्दऩ्
अडुमुरण् तेय्क्कुम् अरम्। ५६७
श्री-राम-देशिकः - ५६७
कटुवाक्यमधर्मेण पालनं च महीभुजाम् ।
अरिविध्वंसनापेक्षिसत्त्वनिर्मूलहेतुकम् ॥ ५६७॥
NVK Ashraf choice (en) - ५६७
०५६७
Harsh words and excessive punishments
Are files that grind down a king’s might. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५६७
567. kaṭu moḻiyum, kaiyikanta taṇṭamum, vēntaṉ
aṭu muraṇ tēykkum aram.
567. Severity in speech and excess in punishment are like the file which removes his capacity to destroy (his enemies).
शुद्धानन्द-भारती (en) - ५६७
7. கடுமொழியும் கையிகந்த தண்டமும் வேந்தன்
அடுமுரண் தேய்க்கும் அரம்.
Reproofs rough and punishments rude
Like files conquering power corrode. 567
वेङ्कटकृष्ण (हि) - ५६७
567
कटु भाषण नृप का तथा, देना दण्ड अमान ।
शत्रु-दमन की शक्ति को, घिसती रेती जान ॥
श्रीनिवास (क) - ५६७
- कडु मातू, कट्टळॆ मीरिद दण्णनॆयू, अरसन अजेय शक्तियन्नु क्षयिसुवन्तॆ माडुव अरवागुत्तदॆ.
मूलम् - ५६७
कडुमॊऴियुम् कैयिगन्द तण्डमुम् वेन्दऩ्
अडुमुरण् तेय्क्कुम् अरम्। ५६७
विश्वास-प्रस्तुतिः - ५६८
इऩत्ताऱ्ऱि ऎण्णाद वेन्दऩ् सिऩत्ताऱ्ऱिच्
चीऱिऱ् सिऱुगुम् तिरु। ५६८
श्री-राम-देशिकः - ५६८
अनालोच्यैव सचिवैः कृते कार्ये च विघ्निते ।
यः कुप्येत् सचिवान् राजा क्षीयन्ते तस्य सम्पदः ॥ ५६८॥
NVK Ashraf choice (en) - ५६८
०५६८
The king who rages but not reflect on his counsel,
Will soon see his wealth shrink. *
(K. Kannan)
रामचन्द्र-दीक्षितः (en) - ५६८
568. iṉattu āṟṟi, eṇṇāta vēntaṉ ciṉattu āṟṟic
cīṟiṉ, ciṟukum tiru.
568. The prosperity of a king who does not consult his advisers but makes them the victims of his fury will shrink.
शुद्धानन्द-भारती (en) - ५६८
8. இனத்தாற்றி எண்ணாத வேந்தன் சினத்தாற்றிச்
சீறின் சிறுகும் திரு
The king who would not take counsels
Rages with wrath-his fortune fails. 568
वेङ्कटकृष्ण (हि) - ५६८
568
सचिवों की न सलाह ले, फिर होने पर कष्ट ।
आग-बबूला नृप हुआ, तो श्री होगी नष्ट ॥
श्रीनिवास (क) - ५६८
- (अरसनादवनु) मन्त्रिगळे मॊदलाद तनगॆ बेकादवरॊडनॆ सेरि विचारमाडदॆ, कॆलस कॆट्टाग अवर मेलॆ कोपगॊण्डु, अब्बरिसिदरॆ (चीरिदरॆ) अवन सिरियु सॊरगुत्तदॆ.
मूलम् - ५६८
इऩत्ताऱ्ऱि ऎण्णाद वेन्दऩ् सिऩत्ताऱ्ऱिच्
चीऱिऱ् सिऱुगुम् तिरु। ५६८
विश्वास-प्रस्तुतिः - ५६९
सॆरुवन्द पोऴ्दिऱ् सिऱैसॆय्या वेन्दऩ्
वॆरुवन्दु वॆय्दु कॆडुम्। ५६९
श्री-राम-देशिकः - ५६९
पूर्वं दुर्गमनिर्माय राजा युद्धभुवं गतः ।
विमेक्तोऽनुचरैः सर्वैर्भीतः सन् क्षयमाप्नुयात् ॥ ५६९॥
NVK Ashraf choice (en) - ५६९
०५६९
A king who neglects his defences,
Will die of fright at the time of war. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५६९
569. ceru vanta pōḻtil, ciṟai ceyyā vēntaṉ,
veruvantu, veytu keṭum.
569. If a king who has no fortress meets a foe, he will be ruined by fear.
शुद्धानन्द-भारती (en) - ५६९
9. செருவந்த போழ்திற் சிறைசெய்யா வேந்தன்
வெருவந்து வெய்து கெடும்.
The king who builds not fort betimes
Fears his foes in wars and dies. 569
वेङ्कटकृष्ण (हि) - ५६९
569
दुर्ग बनाया यदि नहीं, रक्षा के अनुरूप ।
युद्ध छिड़ा तो हकबका, शीघ्र मिटे वह भूप ॥
श्रीनिवास (क) - ५६९
- मुञ्चितवागि कोटॆयन्नु कट्टि बलपडिसिकॊळ्ळलारद अरसनु होराट बन्द कालदल्लि (रक्षणॆ इल्लदॆ) अञ्जि, शीघ्रवे अळियुत्तानॆ.
मूलम् - ५६९
सॆरुवन्द पोऴ्दिऱ् सिऱैसॆय्या वेन्दऩ्
वॆरुवन्दु वॆय्दु कॆडुम्। ५६९
विश्वास-प्रस्तुतिः - ५७०
कल्लार्प् पिणिक्कुम् कडुङ्गोल् अदुवल्लदु
इल्लै निलक्कुप् पॊऱै। ५७०
श्री-राम-देशिकः - ५७०
नियुज्य विद्यारहितान् मुख्यस्थानेषु भूपति ।
पालयेद्यादि तर्ह्येतैः भूमेर्भारो निरर्थकः ॥ ५७०॥
NVK Ashraf choice (en) - ५७०
०५७०
The earth bears no heavier burden
Than a tyrant surrounded by ignorant men. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५७०
570. kallārp piṇikkum, kaṭuṅkōl; atu allatu
illai, nilakkup poṟai.
570. No burden is harder for the earth to bear than the cruel sceptre wielded by the unwise.
शुद्धानन्द-भारती (en) - ५७०
10. கல்லார்ப் பிணிக்கும் கடுங்கோல் அதுவல்லது
இல்லை நிலக்குப் பொறை.
The crushing burden borne by earth
Is tyrants bound to fools uncouth. 570
वेङ्कटकृष्ण (हि) - ५७०
570
मूर्खों को मंत्री रखे, यदि शासक बहु क्रूर ।
उनसे औ’ नहिं भूमि को, भार रूप भरपूर ॥
श्रीनिवास (क) - ५७०
- क्रूर नीतिय आळ्विकॆयु, कलियदवरन्नु (धर्मग्रन्थगळन्नु अरियदवरन्नु) तनगॆ आसरॆयागि माडिकॊळ्ळुवुदु; अदक्किन्त हॆच्चु हॊरॆ भूमिगिल्ल.
मूलम् - ५७०
कल्लार्प् पिणिक्कुम् कडुङ्गोल् अदुवल्लदु
इल्लै निलक्कुप् पॊऱै। ५७०