१७ सॆङ्गोन्मै

विश्वास-प्रस्तुतिः - ५४१

ओर्न्दुगण् णोडादु इऱैबुरिन्दु यार्माट्टुम्
तेर्न्दुसॆय् वह्दे मुऱै। ५४१

श्री-राम-देशिकः - ५४१

पक्षपातं विना राज्ञा माध्यस्थ्यमवलम्बता ।
यथाशास्त्रं दण्डदानं नीतिपालनमुच्यते ॥ ५४१॥

NVK Ashraf choice (en) - ५४१

०५४१
The way is to launch an enquiry, investigate with impartiality,
And dispense as per norms.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ५४१

541. ōrntu, kaṇṇōṭātu, iṟai purintu, yārmāṭṭum
tērntu, ceyvaḵtē muṟai.

541. Strict enquiry and impartial justice mark the rule of a just monarch.

शुद्धानन्द-भारती (en) - ५४१

1. ஓர்ந்துகண் ணோடாது இறைபுரிந்து யார்மாட்டும்
தேர்ந்துசெய் வஃதே முறை.
Test and attest impartially
Consult and act the laws justly. 541

वेङ्कटकृष्ण (हि) - ५४१

541 सबसे निर्दाक्षिण्य हो, सोच दोष की रीती ।
उचित दण्ड़ निष्पक्ष रह, देना ही है नीति ॥

श्रीनिवास (क) - ५४१
  1. यारॆल्ल आगलि तप्पु यावुदॆन्दु परिशीलिसि, पक्षपातवॆणिसदॆ विचारमाडि नडॆदुकॊळ्ळुवुदे न्यायवॆनिसुवुदु.
मूलम् - ५४१

ओर्न्दुगण् णोडादु इऱैबुरिन्दु यार्माट्टुम्
तेर्न्दुसॆय् वह्दे मुऱै। ५४१

विश्वास-प्रस्तुतिः - ५४२

वाऩोक्कि वाऴुम् उलगॆल्लाम् मऩ्ऩवऩ्
कोल् नोक्कि वाऴुङ् गुडि। ५४२

श्री-राम-देशिकः - ५४२

लोके जीवगणाः सर्वे वर्तन्ते वृष्टिकाङ्क्षुणः ।
देशे जनास्तथा राज्ञः काङ्क्षन्ते नीतिपालनम् ॥ ५४२॥

NVK Ashraf choice (en) - ५४२

०५४२
All the world looks up to heaven for rain
And the subjects to their king for justice. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५४२

542. vāṉ nōkki vāḻum ulaku ellām;-maṉṉavaṉ
kōl nōkki vāḻum kuṭi.

542. The world looks to rain for its existence. The subjects look to the sceptre for their existence.

शुद्धानन्द-भारती (en) - ५४२

2. வானோக்கி வாழும் உலகெல்லாம் மன்னவன்
கோல்நோக்கி வாழும் குடி.
The earth looks up to sky and thrives
And mankind to king’s rod of justice. 542

वेङ्कटकृष्ण (हि) - ५४२

542 जीवित हैं ज्यों जीव सब, ताक मेघ की ओर ।
प्रजा ताक कर जी रही, राजदण्ड की ओर ॥

श्रीनिवास (क) - ५४२
  1. लोकदल्लिरुव जीविगळॆल्ल मळॆयन्नु निरीक्षिसि बाळुवरु; अदे रीति प्रजॆगळॆल्ला अरसन (न्यायपालनॆय) राजदण्डवन्नु निरीक्षिसि बाळुवरु.
मूलम् - ५४२

वाऩोक्कि वाऴुम् उलगॆल्लाम् मऩ्ऩवऩ्
कोल् नोक्कि वाऴुङ् गुडि। ५४२

विश्वास-प्रस्तुतिः - ५४३

अन्दणर् नूऱ्कुम् अऱत्तिऱ्कुम् आदियाय्
निऩ्ऱतु मऩ्ऩवऩ् कोल्। ५४३

श्री-राम-देशिकः - ५४३

विप्रप्रवर्तितं वेदं धर्मं वेदेषु बोधितम् ।
लक्ष्यीकृत्य न्याय्यमार्गे रक्षणं राजलक्षणम् ॥ ५४३॥

NVK Ashraf choice (en) - ५४३

०५४३
The scepter of the king furnishes the basic support
To virtue and scriptures.
(S. Maharajan)

रामचन्द्र-दीक्षितः (en) - ५४३

543. antaṇar nūṟkum, aṟattiṟkum, ātiyāy
niṉṟatu-maṉṉavaṉ kōl.

543. The king’s sceptre is the standing proof of Brahminical books and their teachings.

शुद्धानन्द-भारती (en) - ५४३

3. அந்தணர் நூற்கும் அறத்திற்கும் ஆதியாய்
நின்றது மன்னவன் கோல்.
The Sage’s scripture and virtue spring
From the sceptre of a stately king. 543

वेङ्कटकृष्ण (हि) - ५४३

543 ब्राहमण-पोषित वेद औ’, उसमें प्रस्तुत धर्म ।
इनका स्थिर आधार है, राजदण्ड का धर्म ॥

श्रीनिवास (क) - ५४३
  1. बाह्मणर वेदगळिगू, धर्मक्कू अडिगल्लागि निन्तु (कापाडुवुदु) अरसन राजदण्ड.
मूलम् - ५४३

अन्दणर् नूऱ्कुम् अऱत्तिऱ्कुम् आदियाय्
निऩ्ऱतु मऩ्ऩवऩ् कोल्। ५४३

विश्वास-प्रस्तुतिः - ५४४

कुडिदऴीइक् कोलोच्चुम् मानिल मऩ्ऩऩ्
अडिदऴीइ निऱ्कुम् उलगु। ५४४

श्री-राम-देशिकः - ५४४

स्ववशे मानवान् कृत्वा रक्षन्तं न्याय्यवर्त्मनि ।
महीपतिं प्रजाः सर्वाः प्रेक्षन्ते प्रीतिपूर्वकम् ॥ ५४४॥

NVK Ashraf choice (en) - ५४४

०५४४
A great kingdom’s monarch who rules embracing his subjects
Has the world embrace his feet. *
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ५४४

544. kuṭi taḻīik kōl ōccum mā nila maṉṉaṉ
aṭi taḻīi niṟkum, ulaku.

544. The world falls at the feet of a great King who wields the sceptre for his subjects’ welfare.

शुद्धानन्द-भारती (en) - ५४४

4. குடிதழீஇக் கோலோச்சும் மாநில மன்னன்
அடிதழீஇ நிற்கும் உலகு.
The world clings to the ruler’s feet
Whose sceptre clasps the people’s heart. 544

वेङ्कटकृष्ण (हि) - ५४४

544 प्रजा-पाल जो हो रहा, ढोता शासन-भार ।
पाँव पकड़ उस भूप के, टिकता है संसार ॥

श्रीनिवास (क) - ५४४
  1. प्रजॆगळन्नु (प्रीतियिन्द) तप्पिकॊण्डु, राजदण्डदिन्द न्यायवन्नु नडॆसुव अरसन अडिगळन्नु लोकवे तब्बिकॊण्डु बाळुवुदु.
मूलम् - ५४४

कुडिदऴीइक् कोलोच्चुम् मानिल मऩ्ऩऩ्
अडिदऴीइ निऱ्कुम् उलगु। ५४४

विश्वास-प्रस्तुतिः - ५४५

इयल्बुळिक् कोलोच्चुम् मऩ्ऩवऩ् नाट्ट
पॆयलुम् विळैयुळुम् तॊक्कु। ५४५

श्री-राम-देशिकः - ५४५

नीतिशास्त्रानुरोधेन रक्षतो धर्मवर्त्मना ।
राज्ञो देशे कालवृष्टिः सस्यावृद्धिश्च जायते ॥ ५४५॥

NVK Ashraf choice (en) - ५४५

०५४५
The king who rules according to the law
Never lacks rain and corn.
(P.S. Sundaram)

NVK Ashraf notes (en) - ५४५

५४५. Relationship between King and Rain has been emphasized by Valluvar in at least three places in Kural. Very similar ideas are conveyed in two couplets of the next chapter on “Misrule”. In ५५७, Valluvar says “How fares the earth without rain? So fares life under a ruthless king” and in ५५९ he says “If a king acts contrary to justice, monsoons fail and clouds shed no rain”.

रामचन्द्र-दीक्षितः (en) - ५४५

545. iyalpuḷik kōl ōccum maṉṉavaṉ nāṭṭa-
peyalum viḷaiyuḷum tokku.

545. Both seasonal rains and waving corn are seen in the land of a righteous monarch.

शुद्धानन्द-भारती (en) - ५४५

5. இயல்புளிக் கோலோச்சும் மன்னவன் நாட்ட
பெயலும் விளையுளும் தொக்கு
Full rains and yields enrich the land
Which is ruled by a righteous hand. 545

वेङ्कटकृष्ण (हि) - ५४५

545 है जिस नृप के देश में, शासन सुनीतिपूर्ण ।
साथ मौसिमी वृष्टि के, रहे उपज भी पूर्ण ॥

श्रीनिवास (क) - ५४५
  1. नीतिधर्मगळिनुसारवागि तन्न राजदण्डवन्नु निर्विहिसुव अरसन नाडिनल्लि (सकालदल्लि) मळॆयू समृद्दियाद बॆळॆयू ऒट्टिगे नॆलसुत्तदॆ.
मूलम् - ५४५

इयल्बुळिक् कोलोच्चुम् मऩ्ऩवऩ् नाट्ट
पॆयलुम् विळैयुळुम् तॊक्कु। ५४५

विश्वास-प्रस्तुतिः - ५४६

वेलऩ्ऱु वॆऩ्ऱि तरुवदु मऩ्ऩवऩ्
कोलदूउङ् गोडा तॆऩिऩ्। ५४६

श्री-राम-देशिकः - ५४६

शूलमात्रेण भूपालो जयं युद्धे न विन्दते ।
लभते नीतिदण्डेन जयं, दण्डो ऋजुर्यदि ॥ ५४६॥

NVK Ashraf choice (en) - ५४६

०५४६
Not his spear but a straight scepter
Is what gives a monarch his triumph.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५४६

546. vēl aṉṟu, veṉṟi taruvatu; maṉṉavaṉ
kōl; atūum, kōṭātu eṉiṉ.

546. Victory is won not by the spear but by the unswerving sceptre of a monarch.

शुद्धानन्द-भारती (en) - ५४६

6. வேலன்று வென்றி தருவது மன்னவன்
கோலதூஉம் கோடா தெனின்
Not the spear but the sceptre straight
That brings success to monarch’s might. 546

वेङ्कटकृष्ण (हि) - ५४६

546 रजा को भाला नहीं, जो देता है जीत ।
राजदण्ड ही दे विजय, यदि उसमें है सीध ॥

श्रीनिवास (क) - ५४६
  1. अरसनिगॆ जयगळिसि तरुवुदु आयुधगळल्ल; पक्षपातविल्लद अवन राजदण्डद बल.
मूलम् - ५४६

वेलऩ्ऱु वॆऩ्ऱि तरुवदु मऩ्ऩवऩ्
कोलदूउङ् गोडा तॆऩिऩ्। ५४६

विश्वास-प्रस्तुतिः - ५४७

इऱैगाक्कुम् वैयगम् ऎल्लाम् अवऩै
मुऱैगाक्कुम् मुट्टाच् चॆयिऩ्। ५४७

श्री-राम-देशिकः - ५४७

नीतिदण्डेन सकलं जगद्यः पाति पार्थिवः ।
स एव नीतिदण्डस्तं पालयेन्नात्र संशयः ॥ ५४७॥

NVK Ashraf choice (en) - ५४७

०५४७
The king guards all the land, and his own rule
Will guard him if he is straight.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५४७

547. iṟai kākkum, vaiyakam ellām; avaṉai
muṟai kākkum, muṭṭāc ceyiṉ.

547. The king protects the whole world and justice protects him if unfailingly admonished.

शुद्धानन्द-भारती (en) - ५४७

7. இறைகாக்கும் வையக மெல்லாம் அவனை
முறைகாக்கும் முட்டாச் செயின்.
The king protects the entire earth
And justice protects his royal worth. 547

वेङ्कटकृष्ण (हि) - ५४७

547 रक्षा सारे जगत की, करता है नरनाथ ।
उसका रक्षक नीति है, यदि वह चले अबाध ॥

श्रीनिवास (क) - ५४७
  1. लोकवन्नॆल्ला अरसनु कापाडुवनु; नीतिधर्म कॆडदन्तॆ आडळित नडॆसुववनादरॆ अरसनन्नु आ धर्मवे कापाडुवुदु.
मूलम् - ५४७

इऱैगाक्कुम् वैयगम् ऎल्लाम् अवऩै
मुऱैगाक्कुम् मुट्टाच् चॆयिऩ्। ५४७

विश्वास-प्रस्तुतिः - ५४८

ऎण्बदत्ताऩ् ओरा मुऱैसॆय्या मऩ्ऩवऩ्
तण्बदत्ताऩ् ताऩे कॆडुम्। ५४८

श्री-राम-देशिकः - ५४८

जनानां सुलभो भूत्वा तेषां श्रुत्वा च वाञ्छितम् ।
अयच्छन् पार्थिवो नीतिं सापवादो विनश्यति ॥ ५४८॥

NVK Ashraf choice (en) - ५४८

०५४८
An indifferent unjust king beyond the reach of his subjects
Will sink beyond and perish.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ५४८

548. eṇ patattāṉ ōrā, muṟai ceyyā, maṉṉavaṉ
taṇ patattāṉ tāṉē keṭum.

548. The king who does not administer impartial justice goes to ruin.

शुद्धानन्द-भारती (en) - ५४८

8. எண்பதத்தான் ஓரா முறைசெய்யா மன்னவன்
தண்பதத்தான் தானே கெடும்.
Hard of access, the unjust king
He shall himself his ruin bring. 548

वेङ्कटकृष्ण (हि) - ५४८

548 न्याय करे नहिं सोच कर, तथा भेंट भी कष्ट ।
ऐसा नृप हो कर पतित, होता खुद ही नष्ट ॥

श्रीनिवास (क) - ५४८
  1. भोळे स्वभावदिन्द, विचार माडदॆ, नीति धर्मवन्नु नडॆसदिरुव अरसनु, कीळु स्थितिगॆ बन्दु ताने कॆडुत्तानॆ.
मूलम् - ५४८

ऎण्बदत्ताऩ् ओरा मुऱैसॆय्या मऩ्ऩवऩ्
तण्बदत्ताऩ् ताऩे कॆडुम्। ५४८

विश्वास-प्रस्तुतिः - ५४९

कुडिबुऱङ् गात्तोम्बिक् कुऱ्ऱम् कडिदल्
वडुवऩ्ऱु वेन्दऩ् तॊऴिल्। ५४९

श्री-राम-देशिकः - ५४९

शत्रुभ्यो रक्षणं नृणां, दण्डनादपराधिनाम् ।
पापापनोदनं, राज्ञां धर्म एव न पापदम् ॥ ५४९॥

NVK Ashraf choice (en) - ५४९

०५४९
For a king who would guard and cherish his people,
To punish crimes is a duty, not defect.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५४९

549. kuṭi puṟaṅkāttu, ōmpi, kuṟṟam kaṭital
vaṭu aṉṟu; vēntaṉ toḻil.

549. To punish crime is the duty, not the fault of the king who attends to the welfare of his subjects.

शुद्धानन्द-भारती (en) - ५४९

9. குடிபுறங் காத்தோம்பிக் குற்றம் கடிதல்
வடுவன்று வேந்தன் தொழில்.
Save his subjects and chide the wrong
Is flawless duty of a king. 549

वेङ्कटकृष्ण (हि) - ५४९

549 जन-रक्षण कर शत्रु से, करता पालन-कर्म ।
दोषी को दे दण्ड तो, दोष न, पर नृप-धर्म ॥

श्रीनिवास (क) - ५४९
  1. प्रजॆगळन्नु इतररु बाधॆपडिसदन्तॆ कापाडि अवरन्नु सलहि, अपराधगळिगॆ तक्क दण्डनॆ विधिसुवुदु अरसन कर्तव्यवे हॊरतु अदु अवन दोषदल्ल.
मूलम् - ५४९

कुडिबुऱङ् गात्तोम्बिक् कुऱ्ऱम् कडिदल्
वडुवऩ्ऱु वेन्दऩ् तॊऴिल्। ५४९

विश्वास-प्रस्तुतिः - ५५०

कॊलैयिऱ् कॊडियारै वेन्दॊऱुत्तल् पैङ्गूऴ्
कळैगट् टदऩॊडु नेर्। ५५०

श्री-राम-देशिकः - ५५०

मृतिदण्डप्रदानं तु पापिनामाततायिनाम् ।
तृणानिर्मूलनसमं रूढसस्याभिवृद्धये ॥ ५५०॥

NVK Ashraf choice (en) - ५५०

०५५०
A king punishing criminals by execution
Is like a farmer removing weeds from his fields.*
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ५५०

550. kolaiyil, koṭiyārai, vēntu oṟuttal paiṅkūḻ
kaḷai kaṭṭataṉoṭu nēr.

550. Punishing murderers with death is like plucking out weeds among the crops.

शुद्धानन्द-भारती (en) - ५५०

10. கொலையிற் கொடியாரை வேந்தொறுத்தல் பைங்கூழ்
களைகட் டதனொடு நேர்.
Killing killers, the king, behold
Weeds removes from cropful field. 550

वेङ्कटकृष्ण (हि) - ५५०

550 यथा निराता खेत को, रखने फसल किसान ।
मृत्यु-दण्ड नृप का उन्हें, जो हैं दुष्ट महान ॥

श्रीनिवास (क) - ५५०
  1. अरसनादवनु कॆडुकन्नु माडुव प्रजॆगळिगॆ कोलॆदण्डनॆयिन्द दण्डिसुवुदु, पयिरन्नु कापाडलु कॆळॆयन्नु निवारिसुवुदक्कॆ समानवादुदु.
मूलम् - ५५०

कॊलैयिऱ् कॊडियारै वेन्दॊऱुत्तल् पैङ्गूऴ्
कळैगट् टदऩॊडु नेर्। ५५०