१६ पॊच्चावामै

विश्वास-प्रस्तुतिः - ५३१

इऱन्द वॆगुळियिऩ् तीदे सिऱन्द
उवगै मगिऴ्च्चियिऱ् सोर्वु। ५३१

श्री-राम-देशिकः - ५३१

सुखभोगासक्ततया कर्तव्यार्थस्य विस्मृतिः ।
चण्डकोपोद्भवानर्थात्, अधिकानिष्टदा भवेत् ॥ ५३१॥

NVK Ashraf choice (en) - ५३१

०५३१
Worse than too much wrath is the laxity
Due to too much exultation.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५३१

531. iṟanta vekuḷiyiṉ tītē-ciṟanta
uvakai makiḻcciyiṉ cōrvu.

531. Forgetfulness which cometh of mad joy is more dangerous than wild wrath.

शुद्धानन्द-भारती (en) - ५३१

1. இறந்த வெகுளியின் தீதே சிறந்த
உவகை மகிழ்ச்சியிற் சோர்வு.
Worse than wrath in excess is
Forgetfulness in joy-excess. 531

वेङ्कटकृष्ण (हि) - ५३१

531 अमित हर्ष से मस्त हो, रहना असावधान ।
अमित क्रोध से भी अधिक, हानि करेगा जान ॥

श्रीनिवास (क) - ५३१
  1. कामादिगळिन्दुण्टाद अति आनन्ददिन्द बरुव मरवॆ, अति कोपदिन्द बरुव मरवॆगिन्त कॆट्टदु.
मूलम् - ५३१

इऱन्द वॆगुळियिऩ् तीदे सिऱन्द
उवगै मगिऴ्च्चियिऱ् सोर्वु। ५३१

विश्वास-प्रस्तुतिः - ५३२

पॊच्चाप्पुक् कॊल्लुम् पुगऴै अऱिविऩै
निच्च निरप्पुक् कॊऩ् ऱाङ्गु। ५३२

श्री-राम-देशिकः - ५३२

नरस्य नित्यदारिद्र्यं यथा बुद्धिं विनाशयेत् ।
विस्मृतिः समये तद्वनाशयेत् प्रथितं यशाः ॥ ५३२॥

NVK Ashraf choice (en) - ५३२

०५३२
Just as constant want crushes the intellect,
Negligence kills repute. *
(K. Krishnaswamy & Vijaya Ramkumar)

रामचन्द्र-दीक्षितः (en) - ५३२

532. poccāppuk kollum pukaḻai-aṟiviṉai
niccam nirappuk koṉṟāṅku.

532. Poverty freezes knowledge. Forgetfulness blights one’s reputation.

शुद्धानन्द-भारती (en) - ५३२

2. பொச்சாப்புக் கொல்லும் புகழை அறிவினை
நிச்ச நிரப்புக்கொன் றாங்கு.
Negligence kills renown just as
Ceaseless want wisdom destroys. 532

वेङ्कटकृष्ण (हि) - ५३२

532 ज्यों है नित्यदारिद्रता, करती बुद्धि-विनाश ।
त्यों है असावधानता, करती कीर्ति-विनाश ॥

श्रीनिवास (क) - ५३२
  1. नित्यदारिद्र्य अरिवन्नु कॊल्लुवन्तॆ मरवॆयु ऒब्बन कीर्तियन्नु कॆडिसुत्तदॆ.
मूलम् - ५३२

पॊच्चाप्पुक् कॊल्लुम् पुगऴै अऱिविऩै
निच्च निरप्पुक् कॊऩ् ऱाङ्गु। ५३२

विश्वास-प्रस्तुतिः - ५३३

पॊच्चाप्पार्क् किल्लै पुगऴ्मै अदुउलगत्तु
ऎप्पाल्नू लोर्क्कुम् तुणिवु। ५३३

श्री-राम-देशिकः - ५३३

पुरुषार्थचतुष्काप्त्यै यत्नमाचरतामपि ।
न ते सिध्यन्ति विस्मृत्या नेदं पार्थिवमात्रकम् ॥ ५३३॥

NVK Ashraf choice (en) - ५३३

०५३३
All writings of the world conclude the same
That fame is not for the lax. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५३३

533. poccāppārkku illai pukaḻmai; atu ulakattu
ep pāl nūlōrkkum tuṇivu.

533. Fame is not for the thoughtless, so say the scriptures of the world.

शुद्धानन्द-भारती (en) - ५३३

3. பொச்சாப்பார்க்கு இல்லை புகழ்மை அதுவுலகத்து
எப்பால்நூ லோர்க்கும் துணிவு.
Forgetful nature fails of fame
All schools of thinkers say the same. 533

वेङ्कटकृष्ण (हि) - ५३३

533 जो विस्मृत हैं वे नहीं, यश पाने के योग ।
जग में यों हैं एकमत, शास्त्रकार सब लोग ॥

श्रीनिवास (क) - ५३३
  1. मरवॆय वशवादवरिगॆ कीर्तियिन्द बाळुव नॆलॆ इल्ल. अदु लोकदल्लिरुव ऎल्ला विचारशीलरू ऒप्पुवन्थ नम्बिकॆ.
मूलम् - ५३३

पॊच्चाप्पार्क् किल्लै पुगऴ्मै अदुउलगत्तु
ऎप्पाल्नू लोर्क्कुम् तुणिवु। ५३३

विश्वास-प्रस्तुतिः - ५३४

अच्च मुडैयार्क्कु अरणिल्लै आङ्गिल्लै
पॊच्चाप् पुडैयार्क्कु नऩ्कु। ५३४

श्री-राम-देशिकः - ५३४

बाह्यदुर्गैर्नास्ति लाभो भये तु हृदये स्थिते ।
स्थितोऽपि विभवो व्यर्थो यदि स्याद्विस्मृतिर्नरे ॥ ५३४॥

NVK Ashraf choice (en) - ५३४

०५३४
There is no refuge for the coward,
Nor is there anything good for the lax.
(N.V.K. Ashraf), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५३४

534. accam uṭaiyārkku araṇ illai; āṅku illai,
poccāppu uṭaiyārkku naṉku.

534. Of what avail is a citadel to a crown, what good availeth the thoughtless.

शुद्धानन्द-भारती (en) - ५३४

4. அச்ச முடையார்க்கு அரணில்லை ஆங்கில்லை
பொச்சாப் புடையார்க்கு நன்கு.
The fearful find no fortress here
The forgetful find good never. 534

वेङ्कटकृष्ण (हि) - ५३४

534 लाभ नहीं है दुर्ग से, उनको जो भयशील ।
वैसे उनको ना भला, जो हैं विस्मृतिशील ॥

श्रीनिवास (क) - ५३४
  1. (मनस्सिनल्लि) अञ्जिकॆ इरुववरिगॆ, कोटॆय रक्षणॆ इद्दरू फलविल्ल. अदे रीति मरवॆय वशवादवरिगॆ (ऎल्ल अनुकूलविद्दरू) फलविल्ल.
मूलम् - ५३४

अच्च मुडैयार्क्कु अरणिल्लै आङ्गिल्लै
पॊच्चाप् पुडैयार्क्कु नऩ्कु। ५३४

विश्वास-प्रस्तुतिः - ५३५

मुऩ्ऩुऱक् कावादु इऴुक्कियाऩ् तऩ्पिऴै
पिऩ्ऩूऱु इरङ्गि विडुम्। ५३५

श्री-राम-देशिकः - ५३५

प्रथमं विपदं प्राप्तां विस्मृत्या त्वनिवारयन् ।
खेदे समीपमायाते पश्चादुद्विजते नरः ॥ ५३५॥

NVK Ashraf choice (en) - ५३५

०५३५
The negligent unmindful of threats beforehand
Will repent for the mistakes later on.
(N.V.K. Ashraf), (Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ५३५

535. muṉṉuṟak kāvātu iḻukkiyāṉ, taṉ piḻai,
piṉ ūṟu, iraṅkiviṭum.

535. Who is not on his guard against impending evil, rues his folly?

शुद्धानन्द-भारती (en) - ५३५

5. முன்னுறக் காவாது இழுக்கியான் தன்பிழை
பின்னூறு இரங்கி விடும்.
Failing foresight the guardless man
Shall rue his folly later on. 535

वेङ्कटकृष्ण (हि) - ५३५

535 पहले से रक्षा न की, रह कर असावधान ।
विपदा आने पर रहा, पछताता अज्ञान ॥

श्रीनिवास (क) - ५३५
  1. मुन्दॆ बरलिरुव सङ्कटगळन्नु तिळिदु काय्दुकॊळ्ळदॆ मरॆतु बिडुववनु. अवु बन्द मेलॆ तन्न स्थितियन्नु नॆनॆदु पश्चात्तापपडुवनु.
मूलम् - ५३५

मुऩ्ऩुऱक् कावादु इऴुक्कियाऩ् तऩ्पिऴै
पिऩ्ऩूऱु इरङ्गि विडुम्। ५३५

विश्वास-प्रस्तुतिः - ५३६

इऴुक्कामै यार्माट्टुम् ऎऩ्ऱुम् वऴुक्कामै
वायिऩ् अदुवॊप्पदु इल्। ५३६

श्री-राम-देशिकः - ५३६

अविस्मृतिसमारव्येन् गुणेन सदृशं वरम् ।
सर्वत्र सर्वकालेषु न तिष्ठेत् क्षेमदायकम् ॥ ५३६॥

NVK Ashraf choice (en) - ५३६

०५३६
Nothing can equal never being lax
With anyone at any time without fail. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५३६

536. iḻukkāmai yārmāṭṭum, eṉṟum, vaḻukkāmai
vāyiṉ, aḵtu oppatu il.

536. There is no greater good than to be ever on the vigil.

शुद्धानन्द-भारती (en) - ५३६

6. இழுக்காமை யார்மாட்டும் என்றும் வழுக்காமை
வாயின் அதுவொப்பது இல்.
Forget none; watch with wakeful care
Miss none; the gain is sans compare. 536

वेङ्कटकृष्ण (हि) - ५३६

536 सब जन से सब काल में, अविस्मरण की बान ।
बरती जाय अचूक तो, उसके है न समान ॥

श्रीनिवास (क) - ५३६
  1. यारल्लू याव कालदल्लू मरवॆयिन्द परवशवागदिरुव स्थितिय तप्पदॆ इद्दरॆ, अदक्कॆ ऒप्पुवन्थदु बेरॆ इल्ल.
मूलम् - ५३६

इऴुक्कामै यार्माट्टुम् ऎऩ्ऱुम् वऴुक्कामै
वायिऩ् अदुवॊप्पदु इल्। ५३६

विश्वास-प्रस्तुतिः - ५३७

अरियऎऩ्ऱु आगाद इल्लैबॊच् चावाक्
करुवियाल् पोऱ्ऱिच् चॆयिऩ्। ५३७

श्री-राम-देशिकः - ५३७

असाध्यमिदमित्येतत् तस्य नास्ति कदाचन ।
अविस्मृत्या साधनीयं कर्म कर्तुं यतेत् यः ॥ ५३७॥

NVK Ashraf choice (en) - ५३७

०५३७
There is nothing too difficult for a man
Armed with vigilance.
(P.S. Sundaram), (W.H. Drew and J. Lazarus)

रामचन्द्र-दीक्षितः (en) - ५३७

537. ariya eṉṟu ākāta illai-poccāvāk
karuviyāṉ pōṟṟic ceyiṉ.

537. Nothing is impossible for the thoughtful.

शुद्धानन्द-भारती (en) - ५३७

7. அரியஎன்று ஆகாத இல்லைபொச் சாவாக்
கருவியால் போற்றிச் செயின்.
With cautious care pursue a thing
Impossible there is nothing. 537

वेङ्कटकृष्ण (हि) - ५३७

537 रह कर विस्मृति के बिना, सोच-समझ कर कार्य ।
यदि करता है तो उसे, कुछ नहिं असाध्य कार्य ॥

श्रीनिवास (क) - ५३७
  1. मरॆयदिरुविकॆयॆम्ब साधनदिन्द, कर्तव्यगळन्नु पट्टु हिडिदु माडिदरॆ, असाध्यवॆन्दु आगदिरुव कार्य ऒन्दू इल्ल.
मूलम् - ५३७

अरियऎऩ्ऱु आगाद इल्लैबॊच् चावाक्
करुवियाल् पोऱ्ऱिच् चॆयिऩ्। ५३७

विश्वास-प्रस्तुतिः - ५३८

पुगऴ्न्दवै पोऱ्ऱिच् चॆयल्वेण्डुम् सॆय्यादु
इगऴ्न्दार्क्कु ऎऴुमैयुम् इल्। ५३८

श्री-राम-देशिकः - ५३८

श्लाघितं नीतिशास्त्रज्ञैः क्रियतां कर्म सादरम् ।
अकुर्वाणस्य विस्मृत्या सप्त जन्म वृथा भवेत् ॥ ५३८॥

NVK Ashraf choice (en) - ५३८

०५३८
Cherish and perform praiseworthy acts.
To neglect and put off deprives one in seven births. *
(Satguru Subramuniyaswami), (M.S. Poornalingam Pillai)

रामचन्द्र-दीक्षितः (en) - ५३८

538. pukaḻntavai pōṟṟic ceyal vēṇṭum; ceyyātu
ikaḻntārkku eḻumaiyum il.

538. No good awaits him in birth to come who fails of his noble deeds.

शुद्धानन्द-भारती (en) - ५३८

8. புகழ்ந்தவை போற்றிச் செயல்வேண்டும் செய்யாது
இகழ்ந்தார்க்கு எழுமையும் இல்.
Do what the wise commend as worth
If not, for seven births no mirth. 538

वेङ्कटकृष्ण (हि) - ५३८

538 करना श्रद्धा-भाव से, शास्त्रकार-स्तुत काम ।
रहा उपेक्षक, यदि न कर, सात जन्म बेकाम ॥

श्रीनिवास (क) - ५३८
  1. तिळिदवरु कीर्तिसि हेळिद कार्यगळन्नु साधिसिमाडि तोरिस बेकु; माडदॆ मरॆतुबिट्टरॆ, एळु जन्मगळल्लू ऒळितागुवुदिल्ल.
मूलम् - ५३८

पुगऴ्न्दवै पोऱ्ऱिच् चॆयल्वेण्डुम् सॆय्यादु
इगऴ्न्दार्क्कु ऎऴुमैयुम् इल्। ५३८

विश्वास-प्रस्तुतिः - ५३९

इगऴ्च्चियिऩ् कॆट्टारै उळ्ळुग तान्दम्
मगिऴ्च्चियिऩ् मैन्दुऱुम् पोऴ्दु। ५३९

श्री-राम-देशिकः - ५३९

सन्तोषकाले गर्वेण कर्तव्यं यस्तु विस्मरेत् ।
स्मर्तव्यास्तेन विस्मृत्या पुरा नाशवशङ्गताः ॥ ५३९॥

NVK Ashraf choice (en) - ५३९

०५३९
When the mind is elated with joy,
Think of those who were ruined by neglect. *
(W.H. Drew and J. Lazarus)

रामचन्द्र-दीक्षितः (en) - ५३९

539. ikaḻcciyiṉ keṭṭārai uḷḷuka-tām tam
makiḻcciyiṉ maintuṟum pōḻtu!.

539. When drunk with delight, remember those who have perished through wilful neglect.

शुद्धानन्द-भारती (en) - ५३९

9. இகழ்ச்சியின் கெட்டாரை உள்ளுக தாந்தம்
மகிழ்ச்சியின் மைந்துறும் போழ்து.
When joy deludes, their fate recall
Whom negligence has made to fall. 539

वेङ्कटकृष्ण (हि) - ५३९

539 जब अपने संतोष में, मस्त बनेंगे आप ।
गफलत से जो हैं मिटे, उन्हें विचारो आप ॥

श्रीनिवास (क) - ५३९
  1. (अरसनादवनु) तन्न सन्तोषदल्लि मैमरॆतिरुवाग, आ रीति मरॆतु कॆट्टवरन्नु नॆनॆदुकॊळ्ळबेकु.
मूलम् - ५३९

इगऴ्च्चियिऩ् कॆट्टारै उळ्ळुग तान्दम्
मगिऴ्च्चियिऩ् मैन्दुऱुम् पोऴ्दु। ५३९

विश्वास-प्रस्तुतिः - ५४०

उळ्ळियदु ऎय्दल् ऎळिदुमऩ् मऱ्ऱुन्दाऩ्
उळ्ळियदु उळ्ळप् पॆऱिऩ्। ५४०

श्री-राम-देशिकः - ५४०

चिकीर्षितमविस्मृत्य जागरूकतयाऽनिशम् ।
तत्प्राप्त्यै यतमानेन वाञ्छितं साध्यते ध्रुवम् ॥ ५४०॥

NVK Ashraf choice (en) - ५४०

०५४०
What is aimed is easy to achieve,
If only the mind is set on what is aimed.
(N.V.K. Ashraf)

NVK Ashraf notes (en) - ५४०

५४०. Compare with couplets ६६६ and ३०९. “What is sought will be got as desired if only the seeker is determined” – (N.V.K. Ashraf) and “All wishes are realized at once if they keep away wrath from their mind” - (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ५४०

540. uḷḷiyatu eytal eḷitumaṉ-maṟṟum tāṉ
uḷḷiyatu uḷḷappeṟiṉ.

540. No task is difficult to the thoughtful and diligent.

शुद्धानन्द-भारती (en) - ५४०

10. உள்ளியது எய்தல் எளிதுமன் மற்றுந்தான்
உள்ளியது உள்ளப் பெறின்.
Easy it is a thing to get
When the mind on it is set. 540

वेङ्कटकृष्ण (हि) - ५४०

540 बना रहेगा यदि सदा, लक्ष्य मात्र का ध्यान ।
अपने इच्छित लक्ष्य को, पाना है आसान ॥

श्रीनिवास (क) - ५४०
  1. (अरसनादवनु) आलोचिसिदुदन्नु बिडदॆ, मत्तॆ मत्तॆनॆनॆदुकॊळ्ळुत्तिद्दरॆ, अवनु बयसिदुदन्नु पडॆदुकॊळ्ळुवुदु सुलभवागुवुदु.
मूलम् - ५४०

उळ्ळियदु ऎय्दल् ऎळिदुमऩ् मऱ्ऱुन्दाऩ्
उळ्ळियदु उळ्ळप् पॆऱिऩ्। ५४०