विश्वास-प्रस्तुतिः - ५११
नऩ्मैयुम् तीमैयुम् नाडि नलम्बुरिन्द
तऩ्मैयाऩ् आळप् पडुम्। ५११
श्री-राम-देशिकः - ५११
शुभाशुभे परामृश्य शुभकार्यैककारिणम् ।
पुरुषं योजयेत् कार्ये निर्भयं पृथिवीपतिः ॥ ५११॥
NVK Ashraf choice (en) - ५११
०५११
Employ those who prefer to do the good
After scanning both good and bad.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ५११
511. naṉmaiyum tīmaiyum nāṭi, nalam purinta
taṉmaiyāṉ āḷappaṭum.
511. After examining the good and the bad, cling to the good.
शुद्धानन्द-भारती (en) - ५११
1. நன்மையும் தீமையும் நாடி நலம்புரிந்த
தன்மையான் ஆளப் படும்.
Employ the wise who will discern
The good and bad and do good turn. 511
वेङ्कटकृष्ण (हि) - ५११
511
भले-बुरे को परख जो, करता भला पसंद ।
उसके योग्य नियुक्ति को, करना सही प्रबन्ध ॥
श्रीनिवास (क) - ५११
- ऒळ्ळॆयदन्नू कॆट्टदन्नू विचारमाडि ऒळ्ळॆय विचारगळल्लि मात्र अभिलाषॆ तोरुववनन्नु (अरसन कार्यक्कॆ सहायकनागि) नेमिसबेकु.
मूलम् - ५११
नऩ्मैयुम् तीमैयुम् नाडि नलम्बुरिन्द
तऩ्मैयाऩ् आळप् पडुम्। ५११
विश्वास-प्रस्तुतिः - ५१२
वारि पॆरुक्कि वळम्बडुत्तु उऱ्ऱवै
आराय्वाऩ् सॆय्ग विऩै। ५१२
श्री-राम-देशिकः - ५१२
आयमार्ग परामृश्य धनं सम्पाद्य भूरिशः ।
तद्रक्षको विना विघ्नं राजकार्ये नियुज्यताम् ॥ ५१२॥
NVK Ashraf choice (en) - ५१२
०५१२
Entrust the job to one who can augment revenue,
Foster wealth and find out hurdles. *
(J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - ५१२
512. vāri perukki, vaḷam paṭuttu, uṟṟavai
ārāyvāṉ ceyka viṉai!.
512. He who taps all productive sources and guards against losses is the true servant.
शुद्धानन्द-भारती (en) - ५१२
2. வாரி பெருக்கி வளம்படுத்து உற்றவை
ஆராய்வான் செய்க வினை
Let him act who resource swells;
Fosters wealth and prevents ills. 512
वेङ्कटकृष्ण (हि) - ५१२
512
आय-वृद्धि-साधन बढ़ा, धन-वर्द्धक कर कार्य ।
विघ्न परख जो टालता, वही करे नृप-कार्य ॥
श्रीनिवास (क) - ५१२
- ऐश्वर्य (हण) बरुव मार्गवन्नु हॆच्चिसि, अदन्नु अभिवृद्दिपडिसि, बरुव कण्टकगळन्नु परिशीलिसि, नीगिसबल्लवनॆ कार्यमुखनागबेकु.
मूलम् - ५१२
वारि पॆरुक्कि वळम्बडुत्तु उऱ्ऱवै
आराय्वाऩ् सॆय्ग विऩै। ५१२
विश्वास-प्रस्तुतिः - ५१३
अऩ्पऱिवु तेऱ्ऱम् अवाविऩ्मै इन्नाऩ्कुम्
नऩ्कुडैयाऩ् कट्टे तॆळिवु। ५१३
श्री-राम-देशिकः - ५१३
ज्ञानं प्रीतिरकालुष्यं निराशा धनसञ्चये ।
गुणैरेतैः समायुक्तो राजकार्ये नियोज्यताम् ॥ ५१३॥
NVK Ashraf choice (en) - ५१३
०५१३
The qualified possess these four:
Affection, wisdom, clarity and contentment.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ५१३
513. aṉpu, aṟivu, tēṟṟam, avā iṉmai, in nāṉkum
naṉku uṭaiyāṉkaṭṭē teḷivu.
513. Choose men, who are endowed with love, wisdom, clever vision and freedom from covetousness.
शुद्धानन्द-भारती (en) - ५१३
3. அன்பறிவு தேற்றம் அவாவின்மை இந்நான்கும்
நன்குடையான் கட்டே தெளிவு
Trust him in whom these four you see:
Love, wit, non-craving, clarity. 513
वेङ्कटकृष्ण (हि) - ५१३
513
प्रेम, बुद्धि, दृढ़-चित्तता, निर्लोभता-सुनीति ।
चारों जिसमें पूर्ण हों, उसपर करो प्रतीति ॥
श्रीनिवास (क) - ५१३
- प्रीति, अरिवु, दृढ निर्धार, आशॆ इल्लदिरुविकॆ- ई नाल्कु ऒळ्ळॆय गुणगळु इरुववनल्ले (अरसनादवनु) नम्बिकॆ इरिसबेकु.
मूलम् - ५१३
अऩ्पऱिवु तेऱ्ऱम् अवाविऩ्मै इन्नाऩ्कुम्
नऩ्कुडैयाऩ् कट्टे तॆळिवु। ५१३
विश्वास-प्रस्तुतिः - ५१४
ऎऩैवगैयाऩ् तेऱियक् कण्णुम् विऩैवगैयाऩ्
वेऱागुम् मान्दर् पलर्। ५१४
श्री-राम-देशिकः - ५१४
जिता गुणपरीक्षायां ततः स्थाने नियन्त्रिताः ।
अन्ते केचित् स्थानदोषात् जायन्ते दुष्टबुद्धयः ॥ ५१४॥
NVK Ashraf choice (en) - ५१४
०५१४
Put into many tests, they pass.
Yet when subjected to different tasks, many fail.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ५१४
514. eṉai vakaiyāṉ tēṟiyakkaṇṇum, viṉai vakaiyāṉ
vēṟākum māntar palar.
514. Position corrupts even the men of our own deliberate choice.
शुद्धानन्द-भारती (en) - ५१४
4. எனைவகையான் தேறியக் கண்ணும் வினைவகையான்
வேறாகும் மாந்தர் பலர்
Though tried and found fit, yet we see
Many differ before duty. 514
वेङ्कटकृष्ण (हि) - ५१४
514
सभी तरह की परख से, योग्य दिखें जो लोग ।
उनमें कार्य निबाहते, विकृत बने बहु लोग ॥
श्रीनिवास (क) - ५१४
- हलवु बगॆयिन्द परीक्षिसि नम्बि, उद्योगक्कॆ तॊडगिसिद मेलू कार्यद हादि तप्पिसुव जनरु ई लोकदल्लि हलवरिद्दारॆ.
मूलम् - ५१४
ऎऩैवगैयाऩ् तेऱियक् कण्णुम् विऩैवगैयाऩ्
वेऱागुम् मान्दर् पलर्। ५१४
विश्वास-प्रस्तुतिः - ५१५
अऱिन्दाऱ्ऱिच् चॆय्गिऱ्पाऱ्कु अल्लाल् विऩैदाऩ्
सिऱन्दाऩॆऩ्ऱु एवऱ्पाऱ् ऱऩ्ऱु। ५१५
श्री-राम-देशिकः - ५१५
बुध्वोपायं विघ्नराशिमपोह्य कृतिसाधने ।
समर्थमन्तरा नान्यं राजकार्ये निवेशयेत् ॥ ५१५॥
NVK Ashraf choice (en) - ५१५
०५१५
Where knowledge and diligence are required,
Don’t entrust tasks on personal loyalty.
(K. Krishnaswamy & Vijaya Ramkumar), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५१५
515. aṟintu, āṟṟi, ceykiṟpāṟku allāl, viṉaitāṉ
ciṟantāṉ eṉṟu ēvaṟpāṟṟu aṉṟu.
515. Let worth prevail. Let not blind affection dictate the choice of men.
शुद्धानन्द-भारती (en) - ५१५
5. அறிந்தாற்றிச் செய்கிற்பாற்கு அல்லால் வினைதான்
சிறந்தானென்று ஏவற்பாற் றன்று.
Wise able men with power invest
Not by fondness but by hard test. 515
वेङ्कटकृष्ण (हि) - ५१५
515
जो करता है धैर्य से, खूब समझ सदुपाय ।
उसे छोड़ प्रिय बन्धु को, कार्य न सौंपा जाय ॥
श्रीनिवास (क) - ५१५
- कॆलसवन्नु चॆन्नागि तिळिदु समर्थवागि ऎदुरिसबल्लवनिगल्लदॆ, तनगॆ बेकादवनॆन्दु ऒब्बनन्नु आ कॆलसक्कॆ नेमिसबारदु.
मूलम् - ५१५
अऱिन्दाऱ्ऱिच् चॆय्गिऱ्पाऱ्कु अल्लाल् विऩैदाऩ्
सिऱन्दाऩॆऩ्ऱु एवऱ्पाऱ् ऱऩ्ऱु। ५१५
विश्वास-प्रस्तुतिः - ५१६
सॆय्वाऩै नाडि विऩैनाडिक् कालत्तोडु
ऎय्द उणर्न्दु सॆयल्। ५१६
श्री-राम-देशिकः - ५१६
कर्तुर्गुणं क्रियातत्त्वं कालस्याप्यनुकूलताम् ।
सम्यग्विज्ञाय कार्येषु नरो योज्यो नराधिपैः ॥ ५१६॥
NVK Ashraf choice (en) - ५१६
०५१६
Weigh well the agent, the task
And the time before you act.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५१६
516. ceyvāṉai nāṭi, viṉai nāṭi, kālattōṭu
eyta uṇarntu, ceyal!.
516. The thing to be done, the proper person for it and the appropriate time for doing it, must all be duly weighed.
शुद्धानन्द-भारती (en) - ५१६
6. செய்வானை நாடி வினைநாடிக் காலத்தோடு
எய்த உணர்ந்து செயல்
Discern the agent and the deed
And just in proper time proceed. 516
वेङ्कटकृष्ण (हि) - ५१६
516
कर्ता का लक्षण परख, परख कर्म की रीति ।
संयोजित कर काल से, सौंपों सहित प्रतीति ॥
श्रीनिवास (क) - ५१६
- कार्य माडुववन (स्वभाव) वन्नु परीक्षिसि, कार्यद स्वभाववन्नु परीक्षिसि, तक्क कालवन्नु तिळिदुकॊण्डु कार्योन्मुखवागबेकु.
मूलम् - ५१६
सॆय्वाऩै नाडि विऩैनाडिक् कालत्तोडु
ऎय्द उणर्न्दु सॆयल्। ५१६
विश्वास-प्रस्तुतिः - ५१७
इदऩै इदऩाल् इवऩ्मुडिक्कुम् ऎऩ्ऱाय्न्दु
अदऩै अवऩ्कण् विडल्। ५१७
श्री-राम-देशिकः - ५१७
अनेन हेतुना कार्यमेतत् कर्तुमयं क्षमः ।
इत्थमालोच्य तत्कार्ये स एव प्रेर्यतां नृपैः ॥ ५१७॥
NVK Ashraf choice (en) - ५१७
०५१७
Assured this man will do this task this way,
Leave it to him.
(P.S. Sundaram)
NVK Ashraf notes (en) - ५१७
५१७. In other words, “Delegation is best made to the one who’s decidedly well equipped to perform well” - SDR
रामचन्द्र-दीक्षितः (en) - ५१७
517. ‘itaṉai, itaṉāl, ivaṉ muṭikkum’ eṉṟu āyntu,
ataṉai avaṉkaṇ viṭal!.
517. Let the king be first convinced of the competency of a person; then he shall allow him to move freely in the sphere of his appointed task.
शुद्धानन्द-भारती (en) - ५१७
7. இதனை இதனால் இவன்முடிக்கும் என்றாய்ந்து
அதனை அவன்கண் விடல்.
This work, by this, this man can do
Like this entrust the duty due. 517
वेङ्कटकृष्ण (हि) - ५१७
517
इस साधन से व्यक्ति यह, कर सकता यह कार्य ।
परिशीलन कर इस तरह, सौंप उसे वह कार्य ॥
श्रीनिवास (क) - ५१७
- ई कार्यवन्नु ई साधनदिन्द इन्थवनु मुगिसबल्लनु ऎम्बुदन्नु परिशीलिसिद मेलॆ आ कॆलसवन्नु अवनिगॆ ऒप्पिसबेकु.
मूलम् - ५१७
इदऩै इदऩाल् इवऩ्मुडिक्कुम् ऎऩ्ऱाय्न्दु
अदऩै अवऩ्कण् विडल्। ५१७
विश्वास-प्रस्तुतिः - ५१८
विऩैक् कुरिमै नाडिय पिऩ्ऱै अवऩै
अदऱ्कुरिय ऩागच् चॆयल्। ५१८
श्री-राम-देशिकः - ५१८
स्वकार्यसाधनार्हश्चेत् काश्चित्तस्मिन् क्रियाभरम् ।
निक्षिप्य राज्ञा दातव्यं स्वातन्त्र्यं कार्यसाधने ॥ ५१८॥
NVK Ashraf choice (en) - ५१८
०५१८
After ascertaining what work befits a man,
Assign him the responsibility. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ५१८
518. viṉaikku urimai nāṭiya piṉṟai, avaṉai
ataṟku uriyaṉ ākac ceyal.
518. Choose men of approved merit and then make them worthy of the station.
शुद्धानन्द-भारती (en) - ५१८
8. வினைக்குரிமை நாடிய பின்றை அவனை
அதற்குரிய னாகச் செயல்.
His fitness for the duty scan
Leave him to do the best he can. 518
वेङ्कटकृष्ण (हि) - ५१८
518
यदि पाया इक व्यक्ति को, परख कार्य के योग्य ।
तो फिर उसे नियुक्त कर, पदवी देना योग्य ॥
श्रीनिवास (क) - ५१८
- (ऒब्बनन्नु) ऒन्दु कॆलसवन्नु माडलु योग्यनॆन्दु परिशीलिसिद मेलॆ अवनन्नु अदक्कॆ अर्हनागुवन्तॆ बॆळॆयलु बिडबेकु.
मूलम् - ५१८
विऩैक् कुरिमै नाडिय पिऩ्ऱै अवऩै
अदऱ्कुरिय ऩागच् चॆयल्। ५१८
विश्वास-प्रस्तुतिः - ५१९
विऩैक्कण् विऩैयुडैयाऩ् केण्मैवे ऱाग
निऩैप्पाऩै नीङ्गुम् तिरु। ५१९
श्री-राम-देशिकः - ५१९
बन्धुवत् स्वीकृतं कार्यं कुर्वन्तं प्रेमपूर्वकम् ।
दूरीकरोति दुर्वाधात् यस्तु तं विसृजेद्रमा ॥ ५१९॥
NVK Ashraf choice (en) - ५१९
०५१९
Fortune deserts him who doubts
The liberties taken by a devout worker. *
(P.S. Sundaram), VSS
रामचन्द्र-दीक्षितः (en) - ५१९
519. viṉaikkaṇ viṉaiyuṭaiyāṉ kēṇmai vēṟāka
niṉaippāṉai nīṅkum, tiru.
519. Prosperity deserts one who suspects the motives of a servant ever loyal to his work.
शुद्धानन्द-भारती (en) - ५१९
9. வினைக்கண் வினையுடையான் கேண்மைவே றாக
நினைப்பானை நீங்கும் திரு.
Who do duty for duty’s sake
Doubt them; and fortune departs quick. 519
वेङ्कटकृष्ण (हि) - ५१९
519
तत्परता-वश कार्य में, हुआ मित्र व्यवहार ।
उसको समझे अन्यता, तो श्री जावे पार ॥
श्रीनिवास (क) - ५१९
- कैकॊण्ड कॆलसदल्लि यावागलू प्रयत्न पडुववन स्नेहवन्नु तप्पागि तिळियुव अरसनन्नु सिरिबिट्टु तॊलगुत्तदॆ.
मूलम् - ५१९
विऩैक्कण् विऩैयुडैयाऩ् केण्मैवे ऱाग
निऩैप्पाऩै नीङ्गुम् तिरु। ५१९
विश्वास-प्रस्तुतिः - ५२०
नाडो ऱुम् नाडुग मऩ्ऩऩ् विऩैसॆय्वाऩ्
कोडामै कोडा तुलगु। ५२०
श्री-राम-देशिकः - ५२०
तृप्तेषु कर्मकारेषु लोकः स्यात् क्लेशवर्जितः ।
तत्तर्पणविधौ राज्ञा यत्नः स्वीक्रियतां सदा ॥ ५२०॥
NVK Ashraf choice (en) - ५२०
०५२०
Nothing goes wrong in the state of a king
Who often checks his officials for any wrong.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ५२०
520. nāḷtōṟum nāṭuka, maṉṉaṉ-viṉaiceyvāṉ
kōṭāmaik kōṭātu ulaku.
520. Let them not swerve from the right path; for on them rests the just conduct of the world.
शुद्धानन्द-भारती (en) - ५२०
10. நாடோறும் நாடுக மன்னன் வினைசெய்வான்
கோடாமை கோடா துலகு
Worker straight the world is straight
The king must look to this aright. 520
वेङ्कटकृष्ण (हि) - ५२०
520
राज-भृत्य यदि विकृत नहिं, विकृत न होगा राज ।
रोज़ परखना चाहिये, नृप को उसका काज ॥
श्रीनिवास (क) - ५२०
- कॆलस माडुववनु नेरवागिरुववरॆगॆ लोकवू नेरवागिरुत्तदॆ; अरसनादवनु यावागलू तन्न सेवकर नडवळिकॆयन्नु परीक्षिसबेकु.
मूलम् - ५२०
नाडो ऱुम् नाडुग मऩ्ऩऩ् विऩैसॆय्वाऩ्
कोडामै कोडा तुलगु। ५२०