विश्वास-प्रस्तुतिः - ५०१
अऱम्बॊरुळ् इऩ्पम् उयिरच्चम् नाऩ्किऩ्
तिऱन्दॆरिन्दु तेऱप् पडुम्। ५०१
श्री-राम-देशिकः - ५०१
धर्मकामार्थभीत्याद्यैः उपायैः सुपरीक्ष्य तान् ।
लब्धप्रत्ययवान् भूपः कार्ये भ्रुत्यान् नियोजयेत् ॥ ५०१॥
NVK Ashraf choice (en) - ५०१
०५०१
Before you trust, test people’s attitude to these four:
Virtue, wealth, love and survival. *
(J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - ५०१
501. aṟam, poruḷ, iṉpam, uyir accam, nāṉkiṉ
tiṟam terintu tēṟappaṭum.
501. One should be chosen after patting one to a fourfold test of righteousness, wealth, inclination and fear of life and death.
शुद्धानन्द-भारती (en) - ५०१
1. அறம்பொருள் இன்பம் உயிரெச்சம் நான்கின்
திறந்தெரிந்து தேறப் படும்
Pleasure, gold, fear of life Virtue-
Test by these four and trust the true. 501
वेङ्कटकृष्ण (हि) - ५०१
501
धर्म-अर्थ औ’ काम से, मिला प्राण-भय चार ।
इन उपधाओं से परख, विश्वस्त है विचार ॥
श्रीनिवास (क) - ५०१
- (ऒब्बन) धार्मिक नडतॆ, धनासक्ति, कामासक्ति, जीवभय- ई नाल्कु गुणगळन्नु शोधिसिद तरुवायवे अवनन्नु (मन्त्रि) कॆलसक्कॆ अर्हनॆन्दु तीर्मानिसबेकु.
मूलम् - ५०१
अऱम्बॊरुळ् इऩ्पम् उयिरच्चम् नाऩ्किऩ्
तिऱन्दॆरिन्दु तेऱप् पडुम्। ५०१
विश्वास-प्रस्तुतिः - ५०२
कुडिप्पिऱन्दु कुऱ्ऱत्तिऩ् नीङ्गि वडुप्परियुम्
नाणुडैयाऩ् सुट्टे तॆळिवु। ५०२
श्री-राम-देशिकः - ५०२
निर्दोषित्वं कुलीनत्वं लज्जा पापेषु भीरुता ।
एतैर्गुणैतान् राजा विश्वसेन्निजसेवकान् ॥ ५०२॥
NVK Ashraf choice (en) - ५०२
०५०२
Noble heritage, freedom from faults and shame of blame
Are some norms to choose.
(J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - ५०२
502. kuṭip piṟantu, kuṟṟattiṉ nīṅki, vaṭup pariyum
nāṇ uṭaiyāṉkaṭṭē teḷivu.
502. One of good family, free of faults, and possessed of a wholesome fear of sin, should be chosen.
शुद्धानन्द-भारती (en) - ५०२
2. குடிப்பிறந்து குற்றத்தின் நீங்கி வடுப்பரியும்
நாணுடையான் கட்டே தெளிவு
Spotless name of noble birth
Shamed of stain-that choice is worth. 502
वेङ्कटकृष्ण (हि) - ५०२
502
जो कुलीन निर्दोष हो, निन्दा से भयभीत ।
तथा लजीला हो वही, विश्वस्त है पुनीत ॥
श्रीनिवास (क) - ५०२
- उत्तम कुलदल्लि हुट्टि, दोषगळन्नु नीगिकॊण्डु निन्दात्मक कार्यगळन्नु माडलञ्जुव, लज्जॆयुळ्ळवनन्ने नम्बि (ऒन्दु कॆलसक्कॆ) तीर्मानिसबेकु.
मूलम् - ५०२
कुडिप्पिऱन्दु कुऱ्ऱत्तिऩ् नीङ्गि वडुप्परियुम्
नाणुडैयाऩ् सुट्टे तॆळिवु। ५०२
विश्वास-प्रस्तुतिः - ५०३
अरियगऱ्ऱु आसऱ्ऱार् कण्णुम् तॆरियुङ्गाल्
इऩ्मै अरिदे वॆळिऱु। ५०३
श्री-राम-देशिकः - ५०३
पूर्वोक्तदोषशून्येषु पण्डिताग्रेसरेष्वपि ।
विचार्यमाणेत्वज्ञानं नूनं द्रष्टुं हि शक्यते ॥ ५०३॥
NVK Ashraf choice (en) - ५०३
०५०३
Even the widely-read and faultless, when scrutinized,
Are rarely found free of ignorance.
(P.S. Sundaram), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ५०३
503. ariya kaṟṟu, ācu aṟṟārkaṇṇum, teriyuṅkāl
iṉmai aritē, veḷiṟu.
503. One may be an unblemished man and of vast learning; but it is rare to find one free from ignorance.
शुद्धानन्द-भारती (en) - ५०३
3. அரியகற்று ஆசற்றார் கண்ணும் தெரியுங்கால்
இன்மை அரிதே வெளிறு
Though deep scholars of stainless sense
Rare is freedom from ignorance. 503
वेङ्कटकृष्ण (हि) - ५०३
503
ज्ञाता विशिष्ट शास्त्र के, औ’ निर्दोष स्वभाव ।
फिर भी परखो तो उन्हें, नहिं अज्ञता-अभाव ॥
श्रीनिवास (क) - ५०३
- दुर्लभ ग्रन्थगळन्नु ओदि तिळिदु, दोषगळन्नु निवारिसिकॊण्डवरन्नु परीक्षिसुवागलू (अवरल्लि) अज्ञानविल्लदिरुवुदु अपरूपवॆम्बुदु कण्डु बरुवुदु.
मूलम् - ५०३
अरियगऱ्ऱु आसऱ्ऱार् कण्णुम् तॆरियुङ्गाल्
इऩ्मै अरिदे वॆळिऱु। ५०३
विश्वास-प्रस्तुतिः - ५०४
कुणम्नाडिक् कुऱ्ऱमुम् नाडि अवऱ्ऱुळ्
मिगैनाडि मिक्क कॊळल्। ५०४
श्री-राम-देशिकः - ५०४
दोषं गुणं वा कस्मिश्चित् स्थितं विज्ञाय तत्त्वतः ।
ग्राह्यः स्याद् गुणभूयिष्ठः त्याज्यो विविधदोषभाक् ॥ ५०४॥
NVK Ashraf choice (en) - ५०४
०५०४
Weigh a man’s merits and also his defects.
Whichever weighs more is his nature.
(V.V.S. Aiyar), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५०४
504. kuṇam nāṭi, kuṟṟamum nāṭi, avaṟṟuḷ
mikai nāṭi, mikka koḷal!.
504. Examine the good and bad in a person and judge his character according to what predominates in his composition.
शुद्धानन्द-भारती (en) - ५०४
4. குணம்நாடிக் குற்றமும் நாடி அவற்றுள்
மிகைநாடி மிக்க கொளல்
Good and evil in man weigh well
Judge him by virtues which prevail. 504
वेङ्कटकृष्ण (हि) - ५०४
504
परख गुणों को फिर परख, दोषों को भी छान ।
उनमें बहुतायत परख, उससे कर पहचान ॥
श्रीनिवास (क) - ५०४
- (अरसनादवनु) (ऒब्बन) गुण, दोषगळन्नु परीक्षिसि, अवनल्लि उळिद गुणगळेनॆम्बुदु विचारिसि, अवुगळिन्द अर्हतॆयन्नु कुरितु तीर्मानक्कॆ बरबेकु.
मूलम् - ५०४
कुणम्नाडिक् कुऱ्ऱमुम् नाडि अवऱ्ऱुळ्
मिगैनाडि मिक्क कॊळल्। ५०४
विश्वास-प्रस्तुतिः - ५०५
पॆरुमैक्कुम् एऩैच् चिऱुमैक्कुम् तत्तम्
करुममे कट्टळैक् कल्। ५०५
श्री-राम-देशिकः - ५०५
महत्वं कस्यचित् पुंसो नीचत्वमपरस्य च ।
ज्ञातुं तयोर्वृत्तिरेव निकषोपलतां व्रजेत् ॥ ५०५॥
NVK Ashraf choice (en) - ५०५
०५०५
A man’s deeds are the touchstone of his
Greatness and littleness.
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ५०५
505. perumaikkum, ēṉaic ciṟumaikkum, tattam
karumamē kaṭṭaḷaik kal.
505. One’s own deed is the touchstone of one’s greatness and littleness.
शुद्धानन्द-भारती (en) - ५०५
5. பெருமைக்கும் ஏனைச் சிறுமைக்கும் தத்தம்
கருமமே கட்டளைக் கல்
By the touchstone of deeds is seen
If any one is great or mean. 505
वेङ्कटकृष्ण (हि) - ५०५
505
महिमा या लघिमा सही, इनकी करने जाँच ।
नर के निज निज कर्म ही, बनें कसौटी साँच ॥
श्रीनिवास (क) - ५०५
- ऒब्बनल्लिरुव हिरिय गुणगळिगू, अल्प गुणगळिगू, अवनिगॆ दत्तवागि बन्द कर्मवे ऒरॆगल्लागुवुदु.
मूलम् - ५०५
पॆरुमैक्कुम् एऩैच् चिऱुमैक्कुम् तत्तम्
करुममे कट्टळैक् कल्। ५०५
विश्वास-प्रस्तुतिः - ५०६
अऱ्ऱारैत् तेऱुदल् ओम्बुग मऱ्ऱवर्
पऱ्ऱिलर् नाणार् पऴि। ५०६
श्री-राम-देशिकः - ५०६
न कुर्यात्प्रत्ययं बन्धुविंहीनेषु जनेष्विह ।
बन्धुबन्धविहीनत्वात् न निन्दां गणयन्ति ते ॥ ५०६॥
NVK Ashraf choice (en) - ५०६
०५०६
Choose not men who have no kindred.
With no bonds to restrain, they dread no shame. *
(P.S. Sundaram), (G.U. Pope)
रामचन्द्र-दीक्षितः (en) - ५०६
506. aṟṟārait tēṟutal ōmpuka; maṟṟu avar
paṟṟu ilar; nāṇār paḻi.
506. Choose not persons who have no kith and kin, and who possesses no social instincts, they will be callous of heart and dread no crime.
शुद्धानन्द-भारती (en) - ५०६
6. அற்றாரைத் தேறுதல் ஓம்புக மற்றவர்
பற்றிலர் நாணார் பழி
Choose not those men without kinsmen
Without affine or shame of sin. 506
वेङ्कटकृष्ण (हि) - ५०६
506
विश्वसनीय न मानिये, बन्धुहीन जो लोग ।
निन्दा से लज्जित न हैं, स्नेह शून्य वे लोग ॥
श्रीनिवास (क) - ५०६
- तम्मवरु ऎम्ब सम्बन्धवे इल्लदिरुववरन्नु अरसनादनु नम्बदॆ दूरविरिसबेकु; एकॆन्दरॆ अन्थवरु यार अङ्कॆयू इल्लदॆ तप्पु माडलू नाचुवुदिल्ल.
मूलम् - ५०६
अऱ्ऱारैत् तेऱुदल् ओम्बुग मऱ्ऱवर्
पऱ्ऱिलर् नाणार् पऴि। ५०६
विश्वास-प्रस्तुतिः - ५०७
कादऩ्मै कन्दा अऱिवऱियार्त् तेऱुदल्
पेदैमै ऎल्लान् दरुम्। ५०७
श्री-राम-देशिकः - ५०७
कृत्वा प्रत्ययमज्ञेषु तेषां कार्ये नियोजनात् ।
न केवलं कार्यहानिरज्ञतां विन्दते नृपः ॥ ५०७॥
NVK Ashraf choice (en) - ५०७
०५०७
To favour and select the incompetent out of love,
Leads to folly in all forms. *
(P.S. Sundaram), ( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - ५०७
507. kātaṉmai kantā, aṟivu aṟiyārt tēṟutal
pētaimai ellām tarum.
507. It is the height of folly to choose the ignorant blinded by affection.
शुद्धानन्द-भारती (en) - ५०७
7. காதன்மை கந்தா அறிவறியார்த் தேறுதல்
பேதைமை யெல்லாம் தரும்
On favour leaning fools you choose;
Folly in all its forms ensues. 507
वेङ्कटकृष्ण (हि) - ५०७
507
मूर्ख जनों पर प्रेमवश, जो करता विश्वास ।
सभी तरह से वह बने, जड़ता का आवास ।
श्रीनिवास (क) - ५०७
- प्रीति, पक्षपातगळिन्द एनू अरियद मूर्खरन्नु नम्बि ऒन्दु कॆलसक्कॆ अरिसुवुदु, मूर्खतनद परमावधियॆनिसुत्तदॆ.
मूलम् - ५०७
कादऩ्मै कन्दा अऱिवऱियार्त् तेऱुदल्
पेदैमै ऎल्लान् दरुम्। ५०७
विश्वास-प्रस्तुतिः - ५०८
तेराऩ् पिऱऩैत् तॆळिन्दाऩ् वऴिमुऱै
तीरा इडुम्बै तरुम्। ५०८
श्री-राम-देशिकः - ५०८
उदासीनान् प्रत्ययेन यः कार्येषु नियोजयेत् ।
न केवलमयं नश्येत् किन्तु भाविपरम्परा ॥ ५०८॥
NVK Ashraf choice (en) - ५०८
०५०८
To choose a stranger untried
Will trouble one’s line without end.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५०८
508. tērāṉ, piṟaṉait teḷintāṉ vaḻimuṟai
tīrā iṭumpai tarum.
508. To choose a stranger without knowing his traits results in one’s grief.
शुद्धानन्द-भारती (en) - ५०८
8. தேரான் பிறனைத் தெளிந்தான் வழிமுறை
தீரா இடும்பை தரும்
To trust an untried stranger brings
Endless troubles on all our kins. 508
वेङ्कटकृष्ण (हि) - ५०८
508
परखे बिन अज्ञात पर, किया अगर विश्वास ।
संतित को चिरकाल तक, लेनी पड़े असाँस ॥
श्रीनिवास (क) - ५०८
- बेरॊब्बन बग्गॆ ऒन्दू तिळियदॆ ऒन्दु कॆलसक्कॆ निर्धरिसुव अरसनु, (अवनिगॆ मात्रवल्लदॆ) अवन सन्ततिगू तीरद दुःखवन्नु तरुत्तानॆ.
मूलम् - ५०८
तेराऩ् पिऱऩैत् तॆळिन्दाऩ् वऴिमुऱै
तीरा इडुम्बै तरुम्। ५०८
विश्वास-प्रस्तुतिः - ५०९
ते ऱऱ्क यारैयुम् तेरादु तेर्न्दबिऩ्
तेऱुग तेऱुम् पॊरुळ्। ५०९
श्री-राम-देशिकः - ५०९
विमृश्य विश्वसेत् सर्वान् विचारानन्तरं पुनः ।
अविश्वासं विना तेषां युक्तं कार्येषु योजनम् ॥ ५०९॥
NVK Ashraf choice (en) - ५०९
०५०९
Trust none untried, and after trial
Entrust him with the trusted job.
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ५०९
509. tēṟaṟka yāraiyum, tērātu; tērnta piṉ,
tēṟuka, tēṟum poruḷ.
509. Let men be chosen with deliberate care; when once the choice is made, let no suspicions crump into your soul.
शुद्धानन्द-भारती (en) - ५०९
9. தேறற்க யாரையும் தேராது தேர்ந்தபின்
தேறுக தேறும் பொருள்
Trust not without testing and then
Find proper work for trusted men. 509
वेङ्कटकृष्ण (हि) - ५०९
509
किसी व्यक्ति पर मत करो, परखे बिन विश्वास ।
बेशक सौंपो योग्य यद, करने पर विश्वास ॥
श्रीनिवास (क) - ५०९
- अरसनादवनु यारन्नू हिन्नॆलॆ अरियदॆ नम्बकूडदु. चॆन्नागि परिशीलिसिद मेलॆ अवरल्लि नम्बतक्क गुणगळन्नु कण्डु नम्बबेकु.
मूलम् - ५०९
ते ऱऱ्क यारैयुम् तेरादु तेर्न्दबिऩ्
तेऱुग तेऱुम् पॊरुळ्। ५०९
विश्वास-प्रस्तुतिः - ५१०
तेराऩ् तॆळिवुम् तॆळिन्दाऩ्कण् ऐयुऱवुम्
तीरा इडुम्बै तरुम्। ५१०
श्री-राम-देशिकः - ५१०
अविमृश्यैव विश्वासः विमृष्टस्य परिग्रहे ।
अविश्वासः इतीत्येतदुभयं खेददायकम् ॥ ५१०॥
NVK Ashraf choice (en) - ५१०
०५१०
Trusting those untested and suspecting those tested,
Both lead to endless trouble. *
(K.R. Srinivasa Iyengar)
NVK Ashraf notes (en) - ५१०
५१०. If this verse is taken out of this context of “Testing and choosing”, and placed under “Realization” [Chapter ३६: मॆय्युणर्दल्], the words “तेरान्” could mean ‘muddled’, “तॆळिन्दान्" could mean “Clarified/realized” and “ऐयुऱवुम्” could be taken to mean ‘doubts’. The couplet then could well mean “The clarity claimed by a muddled-head and the doubts of a Realized, both cause endless trouble”. The idea is that the realized souls should have no doubts and the unrealized cannot claim to be free of doubts.
रामचन्द्र-दीक्षितः (en) - ५१०
510. tērāṉ teḷivum, teḷintāṉkaṇ aiyuṟavum,
tīrā iṭumpai tarum.
510. To choose men with no forethought and to suspect them will land you in endless woes.
शुद्धानन्द-भारती (en) - ५१०
10. தேரான் தெளிவும் தெளிந்தான்கண் ஐயுறவும்
தீரா இடும்பை தரும்.
Trust without test; The trusted doubt;
Both entail troubles in and out. 510
वेङ्कटकृष्ण (हि) - ५१०
510
परखे बिन विश्वास भी, औ’ करके विश्वास ।
फिर करना सन्देह भी, देते हैं चिर नाश ॥
श्रीनिवास (क) - ५१०
- (ऒब्बनन्नु) तिळियदॆ नम्बुवुदू, नम्बिद मेलॆ अवनन्नु सन्देहिसुवुदू अरसनिगॆ तीरद दुःखवन्नु उण्टुमाडुत्तवॆ.
मूलम् - ५१०
तेराऩ् तॆळिवुम् तॆळिन्दाऩ्कण् ऐयुऱवुम्
तीरा इडुम्बै तरुम्। ५१०