१२ इडनऱिदल्

विश्वास-प्रस्तुतिः - ४९१

तॊडङ्गऱ्क ऎव्विऩैयुम् ऎळ्ळऱ्क मुऱ्ऱुम्
इडङ्गण्ड पिऩ्अल् लदु। ४९१

श्री-राम-देशिकः - ४९१

समरे निजसैन्यानां स्थपनार्हस्थलीं स्थिराम् ।
अनिश्चित्य न कुर्वीत युद्ध शत्रुं न द्वषयेत् ॥ ४९१॥

NVK Ashraf choice (en) - ४९१

०४९१
Don’t despise your foe, nor start any action
Till you find a place to besiege him. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४९१

491. toṭaṅkaṟka ev viṉaiyum; eḷḷaṟka-muṟṟum
iṭam kaṇṭapiṉ allatu!.

491. Scorn not the foe; embark not on any action till you secure a coign of vantage to overwhelm him.

शुद्धानन्द-भारती (en) - ४९१

1. தொடங்கற்க எவ்வினையும் எள்ளற்க முற்றும்
இடங்கண்ட பின்அல் லது
No action take, no foe despise
Until you have surveyed the place. 491

वेङ्कटकृष्ण (हि) - ४९१

491 कोई काम न कर शुरू, तथा न कर उपहास ।
जब तक रिपु को घेरने, स्थल की है नहिं आस ॥

श्रीनिवास (क) - ४९१
  1. (शत्रुवन्नु) मुत्तुवुदक्कॆ तक्क स्थळवन्नु कण्डुकॊळ्ळदॆ (अरसनादवनु) अवनिगॆ ऎदुरागि याव कार्यदल्लू तॊडगबारदु; हगॆयन्नु निन्दिसलू बारदु.
मूलम् - ४९१

तॊडङ्गऱ्क ऎव्विऩैयुम् ऎळ्ळऱ्क मुऱ्ऱुम्
इडङ्गण्ड पिऩ्अल् लदु। ४९१

विश्वास-प्रस्तुतिः - ४९२

मुरण्सेर्न्द मॊय्म्बि ऩवर्क्कुम् अरण्सेर्न्दाम्
आक्कम् पलवुन् दरुम्। ४९२

श्री-राम-देशिकः - ४९२

सुरक्षितस्थलस्थेन विशिष्टबलशालिना ।
यो जयः प्राप्यते राज्ञा स तु सर्वार्थसाधकः ॥ ४९२॥

NVK Ashraf choice (en) - ४९२

०४९२
A fortress gives numerous advantages
Even to men of strength and valour. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४९२

492. muraṇ cērnta moympiṉavarkkum araṇ cērntu ām
ākkam palavum tarum.

492. Even to men of great valour and power, manifold are the advantages yielded by a fortress.

शुद्धानन्द-भारती (en) - ४९२

2. முரண்சேர்ந்த மொய்ம்பி னவர்க்கும் அரண்சேர்ந்தாம்
ஆக்கம் பலவுந் தரும்
Many are gains of fortresses
Ev’n to kings of power and prowess. 492

वेङ्कटकृष्ण (हि) - ४९२

492 शत्रु-भाव से पुष्ट औ’, जो हों अति बलवान ।
उनको भी गढ़-रक्ष तो, बहु फल करे प्रदान ॥

श्रीनिवास (क) - ४९२
  1. युद्दकुशलिगळाद शक्तिवन्तरिगू, भद्रवाद कोटॆय रक्षणॆयिद्दरॆ, अदरिन्दुण्टागुव लाभगळु हलवु.
मूलम् - ४९२

मुरण्सेर्न्द मॊय्म्बि ऩवर्क्कुम् अरण्सेर्न्दाम्
आक्कम् पलवुन् दरुम्। ४९२

विश्वास-प्रस्तुतिः - ४९३

आऱ्ऱारुम् आऱ्ऱि अडुब इडऩऱिन्दु
पोऱ्ऱार्गण् पोऱ्ऱिच् चॆयिऩ्। ४९३

श्री-राम-देशिकः - ४९३

लब्ध्वा सुरक्षितं देशमात्मानं चापि पालयन् ।
रणभूमिं विशन् राजा दुर्बलोऽपि बली भवेत् ॥ ४९३॥

NVK Ashraf choice (en) - ४९३

०४९३
Even the weak can fight enemies with determination
If they choose the right place.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ४९३

493. āṟṟārum āṟṟi aṭupa-iṭaṉ aṟintu
pōṟṟārkaṇ pōṟṟic ceyiṉ.

493. Even the weak are able to win if they choose the right place to assail the foe.

शुद्धानन्द-भारती (en) - ४९३

3. ஆற்றாரும் ஆற்றி அடுப இடனறிந்து
போற்றார்கண் போற்றிச் செயின்.
Weaklings too withstand foe’s offence
In proper fields of strong defence. 493

वेङ्कटकृष्ण (हि) - ४९३

493 निर्बल भी बन कर सबल, पावें जय-सम्मान ।
यदि रिपु पर धावा करें, ख़ोज सुरक्षित स्थान ॥

श्रीनिवास (क) - ४९३
  1. तक्क स्थळवन्नु नोडि, तम्मन्नु कादुकॊण्डु हगॆगळन्नु ऎदुरिसि होराडिदरॆ, शक्ति इल्लदवरू शक्तिवन्तरागि गॆल्लुवरु.
मूलम् - ४९३

आऱ्ऱारुम् आऱ्ऱि अडुब इडऩऱिन्दु
पोऱ्ऱार्गण् पोऱ्ऱिच् चॆयिऩ्। ४९३

विश्वास-प्रस्तुतिः - ४९४

ऎण्णियार् ऎण्णम् इऴप्पर् इडऩऱिन्दु
तुऩ्ऩियार् तुऩ्ऩिच् चॆयिऩ्। ४९४

श्री-राम-देशिकः - ४९४

ज्ञात्वा युक्तस्थलीं तत्न स्थित्वा समरकर्मणि ।
यो विशेद् भूपतिस्तस्य नष्टाशाः स्युर्विरोधिनः ॥ ४९४॥

NVK Ashraf choice (en) - ४९४

०४९४
When fighters fight from strategic locations,
Enemies lose their strategic plans.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ४९४

494. eṇṇiyār eṇṇam iḻappar-iṭaṉ aṟintu
tuṉṉiyār tuṉṉic ceyiṉ.

494. If a king stations himself at a right place the conquering foe loses all hope.

शुद्धानन्द-भारती (en) - ४९४

4. எண்ணியார் எண்ணம் இழப்பர் இடனறிந்து
துன்னியார் துன்னிச் செயின்
If fighters fight in vantage field
The plans of foes shall be baffled. 494

वेङ्कटकृष्ण (हि) - ४९४

494 रिपु निज विजय विचार से, धो बैठेंगे हाथ ।
स्थान समझ यदि कार्य में, जुड़ते दृढ नरनाथ ॥

श्रीनिवास (क) - ४९४
  1. तक्क स्थळवन्नु अरितु (हगॆगळन्नु) समीपिसि होराडुववरादरॆ, अवरन्नु गॆल्ललु बगॆदु बन्द हगॆगळू तम्म आलोचनॆयन्नु कैबिडुवरु.
मूलम् - ४९४

ऎण्णियार् ऎण्णम् इऴप्पर् इडऩऱिन्दु
तुऩ्ऩियार् तुऩ्ऩिच् चॆयिऩ्। ४९४

विश्वास-प्रस्तुतिः - ४९५

नॆडुम्बुऩलुळ् वॆल्लुम् मुदलै अडुम्बुऩलिऩ्
नीङ्गिऩ् अदऩैप् पिऱ। ४९५

श्री-राम-देशिकः - ४९५

अगाधसलिलावासो नक्नः सर्वान् जयेद् ध्रुवम् ।
स एव तीरमापन्नो हन्यते दुर्बलैरपि ॥ ४९५॥

NVK Ashraf choice (en) - ४९५

०४९५
A crocodile prevails in deep waters;
But when out of water, others prevail over it.
(N.V.K. Ashraf), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४९५

495. neṭum puṉaluḷ vellum mutalai; aṭum, puṉaliṉ
nīṅkiṉ, ataṉaip piṟa.

495. The crocodile in waters deep overpowers all; once it leaves the waters, he falls an easy prey to its foes.

शुद्धानन्द-भारती (en) - ४९५

5. நெடும்புனலுள் வெல்லும் முதலை அடும்புனலின்
நீங்கின் அதனைப் பிற.
In water crocodile prevails
In land before others it fails. 495

वेङ्कटकृष्ण (हि) - ४९५

495 गहरे जल में मगर की, अन्यों पर हो जीत ।
जल से बाहर अन्य सब, पावें जय विपरीत ॥

श्रीनिवास (क) - ४९५
  1. आळवाद हॊनलिनल्लि (नीरल्लि) इतर प्राणिगळन्नु गॆल्लुव मॊसळि आ हॊनलिनिन्द तप्पि हॊरबन्दरॆ, अदन्नु इतर प्राणिगळु गॆद्दुबिडुत्तवॆ.
मूलम् - ४९५

नॆडुम्बुऩलुळ् वॆल्लुम् मुदलै अडुम्बुऩलिऩ्
नीङ्गिऩ् अदऩैप् पिऱ। ४९५

विश्वास-प्रस्तुतिः - ४९६

कडलोडा काल्वल् नॆडुन्देर् कडलोडुम्
नावायुम् ओडा निलत्तु। ४९६

श्री-राम-देशिकः - ४९६

महान्तो दृढचक्राश्च न यान्त्यम्बुनिधौ रथाः ।
महीतले न प्रयान्ति नौका जलधिगामिनः ॥ ४९६॥

NVK Ashraf choice (en) - ४९६

०४९६
A mighty chariot cannot run in the sea,
Nor a boat navigate land.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४९६

496. kaṭal ōṭā, kāl val neṭun tēr; kaṭal ōṭum
nāvāyum ōṭā, nilattu.

496. The strong wheeled lofty chariot cannot cross the seas, nor can ocean sailing ships move on land.

शुद्धानन्द-भारती (en) - ४९६

6. கடலோடா கால்வல் நெடுந்தேர் கடலோடும்
நாவாயும் ஓடா நிலத்து
Sea-going ship goes not on shore
Nor on sea the strong-wheeled car. 496

वेङ्कटकृष्ण (हि) - ४९६

496 भारी रथ दृढ चक्रयुत, चले न सागर पार ।
सागरगामी नाव भी, चले न भू पर तार ॥

श्रीनिवास (क) - ४९६
  1. बलवाद चक्रगळुळ्ळ दॊड्ड तेरु कडलिनल्लि ओडलु साध्यविल्ल; कडलिनल्लि ओडुव नावॆगळू नॆलदल्लि ओडलु साध्यविल्ल.
मूलम् - ४९६

कडलोडा काल्वल् नॆडुन्देर् कडलोडुम्
नावायुम् ओडा निलत्तु। ४९६

विश्वास-प्रस्तुतिः - ४९७

अञ्जामै अल्लाल् तुणैवेण्डा ऎञ्जामै
ऎण्णि इडत्ताल् सॆयिऩ्। ४९७

श्री-राम-देशिकः - ४९७

विमृश्य विविधोपायान् स्थले युक्ततमे वरे ।
कार्यमाचरतो राज्ञः चित्तधैर्यमलं जये ॥ ४९७॥

NVK Ashraf choice (en) - ४९७

०४९७
No other aid than courage is needed
If one ponders from which place to pounce.
(N.V.K. Ashraf), (Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ४९७

497. añcāmai allāl, tuṇai vēṇṭā-eñcāmai
eṇṇi iṭattāṉ ceyiṉ.

497. If one selects a suitable place by one’s discretion, no other help is needed.

शुद्धानन्द-भारती (en) - ४९७

7. அஞ்சாமை அல்லால் துணைவேண்டா எஞ்சாமை
எண்ணி இடத்தால் செயின்
No aid but daring dash they need
When field is chosen right for deed. 497

वेङ्कटकृष्ण (हि) - ४९७

497 निर्भय के अतिरिक्त तो, चाहिये न सहकार ।
उचित जगह पर यदि करें, खूब सोच कर कार ॥

श्रीनिवास (क) - ४९७
  1. दोषविल्लदॆ, आलोचिसि, तक्क स्थळदल्लि माडबेकाद कॆलसवन्नु कैकॊण्डरॆ. धैर्यवॊन्दल्लदॆ बेरॆ साधनद अगत्यविल्ल.
मूलम् - ४९७

अञ्जामै अल्लाल् तुणैवेण्डा ऎञ्जामै
ऎण्णि इडत्ताल् सॆयिऩ्। ४९७

विश्वास-प्रस्तुतिः - ४९८

सिऱुबडैयाऩ् सॆल्लिडम् सेरिऩ् उऱुबडैयाऩ्
ऊक्कम् अऴिन्दु विडुम्। ४९८

श्री-राम-देशिकः - ४९८

अल्पसैन्यवतो राज्ञो गुप्तस्थलमुपेयुषः ।
समक्षं बहुसैन्यानामीशोऽपि लयमाप्नुयात् ॥ ४९८॥

NVK Ashraf choice (en) - ४९८

०४९८
A large army will lose its morale
If driven to a place meant for a small one.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ४९८

498. ciṟu paṭaiyāṉ cel iṭam cēriṉ, uṟu paṭaiyāṉ
ūkkam aḻintu viṭum.

498. Ruined will be the strength of one who takes a large army to a place where the enemy of small forces is entrenched.

शुद्धानन्द-भारती (en) - ४९८

8. சிறுபடையான் செல்லிடம் சேரின் உறுபடையான்
ஊக்கம் அழிந்து விடும்
Though force is small, if place is right
One quells a foe of well-armed might. 498

वेङ्कटकृष्ण (हि) - ४९८

498 यदि पाता लघु-सैन्य-युत, आश्रय स्थल अनुकूल ।
उसपर चढ़ बहु-सैन्य युत, होगा नष्ट समूल ॥

श्रीनिवास (क) - ४९८
  1. किरिदाद पडॆ निल्लबेकाद ऎडॆयल्लि हिरिदाद पडॆ आक्रमिसिदरॆ, आ पडॆय बल नाशवागुत्तदॆ.
मूलम् - ४९८

सिऱुबडैयाऩ् सॆल्लिडम् सेरिऩ् उऱुबडैयाऩ्
ऊक्कम् अऴिन्दु विडुम्। ४९८

विश्वास-प्रस्तुतिः - ४९९

सिऱैनलऩुम् सीरुम् इलरॆऩिऩुम् मान्दर्
उऱैनिलत्तोडु ऒट्टल् अरिदु। ४९९

श्री-राम-देशिकः - ४९९

दुर्गस्थलविहीनोऽपि प्रभावरहितोऽपि च ।
जेतुं न शक्यो भूपालः स्वस्थले निवसेद्यदि ॥ ४९९॥

NVK Ashraf choice (en) - ४९९

०४९९
Men on their own ground are hard to tackle
Even when they lack fortress and strength.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४९९

499. ciṟai nalaṉum cīrum ilar eṉiṉum, māntar
uṟai nilattoṭu oṭṭal aritu.

499. A people may not have either strength or strongholds; still it is difficult to fight with them on their own soil.

शुद्धानन्द-भारती (en) - ४९९

9. சிறைநலனும் சீரும் இலரெனினும் மாந்தர்
உறைநிலத்தோடு ஒட்டல் அரிது
To face a foe at home is vain
Though fort and status are not fine. 499

वेङ्कटकृष्ण (हि) - ४९९

499 सदृढ़ दुर्ग साधन बड़ा, है नहिं रिपु के पास ।
फिर भी उसके क्षेत्र में, भिड़ना व्यर्थ प्रयास ॥

श्रीनिवास (क) - ४९९
  1. हगॆगळिगॆ कोटॆ मॊदलाद रक्षणॆ, सेनाबलगळु इल्लवादरू अवर स्वन्त नॆलदल्लि हॊक्कु अवरॊन्दिगॆ होराडुवुदु असाध्य.
मूलम् - ४९९

सिऱैनलऩुम् सीरुम् इलरॆऩिऩुम् मान्दर्
उऱैनिलत्तोडु ऒट्टल् अरिदु। ४९९

विश्वास-प्रस्तुतिः - ५००

कालाऴ् कळरिल् नरियडुम् कण्णञ्जा
वेलाळ् मुगत्त कळिऱु। ५००

श्री-राम-देशिकः - ५००

शूलहस्तमहावीरहन्तृदन्तयुतोऽपि सन् ।
पङ्कं विशन् मदगजः सृगालेनापि हन्यते ॥ ५००॥

NVK Ashraf choice (en) - ५००

०५००
A fearless tusker that defies spearman, if caught in a bog,
Will be overcome by jackals. *
(J. Narayanaswamy), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ५००

500. kāl āḻ kaḷaril nari aṭum, kaṇ añcā
vēl āḷ mukatta kaḷiṟu.

500. A mad elephant that kills the bold spearman is killed even by a jackal when it gets stuck up in the mire.

शुद्धानन्द-भारती (en) - ५००

10. காலாழ் களரில் நரியடும் கண்ணஞ்சா
வேளாள் முகத்த களிறு.
A fox can kill a war tusker
Fearless with feet in deep quagmire. 500

वेङ्कटकृष्ण (हि) - ५००

500 जिस निर्भय गजराज के, दन्तलग्न बरछैत ।
गीदड़ भी मारे उसे, जब दलदल में कैंद ॥

श्रीनिवास (क) - ५००
  1. वीरयोधनन्तिरुव धैर्यशालियाद आनॆ कूड कालु हुगियुव कॆसरु मण्णिनल्लि सिक्किबिद्दाग, नरिगळु अदन्नु कॊन्दुबिडुत्तदॆ.
मूलम् - ५००

कालाऴ् कळरिल् नरियडुम् कण्णञ्जा
वेलाळ् मुगत्त कळिऱु। ५००