विश्वास-प्रस्तुतिः - ४८१
पगल्वॆल्लुम् कूगैयैक् काक्कै इगल्वॆल्लुम्
वेन्दर्क्कु वेण्डुम् पॊऴुदु। ४८१
श्री-राम-देशिकः - ४८१
उलूको बलवानह्नि काकेनाल्पेन जीयते ।
जयैषिणस्तथा राज्ञः कालः ख्रलु निरीक्ष्यते ॥ ४८१॥
NVK Ashraf choice (en) - ४८१
०४८१
A crow can defeat an owl by day.
Kings need the right time to win.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ४८१
481. pakal vellum, kūkaiyaik kākkai;- ikal vellum
vēntarkku vēṇṭum, poḻutu.
481. During the day the crow conquers the owl. So the monarch who wishes to defeat the enemy must choose the proper time.
शुद्धानन्द-भारती (en) - ४८१
1. பகல்வெல்லும் கூகையைக் காக்கை இகல்வெல்லும்
வேந்தர்க்கு வேண்டும் பொழுது.
By day the crow defeats the owl
Kings need right time their foes to quell. 481
वेङ्कटकृष्ण (हि) - ४८१
481
दिन में उल्लू पर विजय, पा लेता है काक ।
नृप जिगीषु को चाहिये, उचित समय की ताक ॥
श्रीनिवास (क) - ४८१
- कागॆयु (तनगिन्त बलशालियाद) गूबॆयन्नु हगलु वेळॆ गॆद्दुबिडुत्तदॆ. अदे रीति तम्म शत्रुगळन्नु गॆल्लबयसुव अरसरु सूक्त वेळॆगागि कायबेकु.
मूलम् - ४८१
पगल्वॆल्लुम् कूगैयैक् काक्कै इगल्वॆल्लुम्
वेन्दर्क्कु वेण्डुम् पॊऴुदु। ४८१
विश्वास-प्रस्तुतिः - ४८२
परुवत्तोडु ऒट्ट ऒऴुगल् तिरुविऩैत्
तीरामै आर्क्कुङ् गयिऱु। ४८२
श्री-राम-देशिकः - ४८२
काले कर्म समारब्धं विचार्य च कृतं पुनः ।
अस्थिरामपि सम्पत्तिं बघ्नात्येकत्र सुस्थिराम् ॥ ४८२॥
NVK Ashraf choice (en) - ४८२
०४८२
The rope that binds Fortune
Is deeds done at the right time.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ४८२
482. paruvattoṭu oṭṭa oḻukal-tiruviṉait
tīrāmai ārkkum kayiṟu.
482. Action at the appropriate hour is the rope that holds for ever the Goddess of Fortune to the King.
शुद्धानन्द-भारती (en) - ४८२
2. பருவத்தோடு ஒட்ட ஒழுகல் திருவினைத்
தீராமை ஆர்க்கும் கயிறு.
Well-ordered seasoned act is cord
That fortune binds in bon accord. 482
वेङ्कटकृष्ण (हि) - ४८२
482
लगना जो है कार्य में, अवसर को पहचान ।
श्री को जाने से जकड़, रखती रस्सी जान ॥
श्रीनिवास (क) - ४८२
- सूक्त समयवरितु कार्यसाधिसलु यत्निसबेकु; अदे यशस्सु जारिकॊळ्ळदन्तॆ बन्धिसुव पाशवागुवुदु.
मूलम् - ४८२
परुवत्तोडु ऒट्ट ऒऴुगल् तिरुविऩैत्
तीरामै आर्क्कुङ् गयिऱु। ४८२
विश्वास-प्रस्तुतिः - ४८३
अरुविऩै यॆऩ्प उळवो करुवियाऩ्
कालम् अऱिन्दु सॆयिऩ्। ४८३
श्री-राम-देशिकः - ४८३
क्रियोपयुक्तकरणैः कार्यं काले करोति यः ।
साध्यते सुलभं तेन नासाध्यं भुवि किञ्चन ॥ ४८३॥
NVK Ashraf choice (en) - ४८३
०४८३
What is impossible
If right means are adopted at the right time? *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ४८३
483. aru viṉai eṉpa uḷavō-karuviyāṉ
kālam aṟintu ceyiṉ.
483. Is there anything impossible if one acts at the right time and with the proper equipment?
शुद्धानन्द-भारती (en) - ४८३
3. அருவினை என்ப உளவோ கருவியான்
காலம் அறிந்து செயின்
What is hard for him who acts
With proper means and time and tacts? 483
वेङ्कटकृष्ण (हि) - ४८३
483
है क्या कार्य असाध्य भी, यदि अवसर को जान ।
समिचित साधन के सहित, करता कार्य सुजान ॥
श्रीनिवास (क) - ४८३
- सूक्त कालवन्नु अरितु, तक्क साधनगळॊन्दिगॆ, कैगॊण्ड कार्यवन्नु निर्वहिसिदल्लि, अरसनादवनिगॆ कठिणवाद कार्यवॆम्बुदु उण्टॆ?
मूलम् - ४८३
अरुविऩै यॆऩ्प उळवो करुवियाऩ्
कालम् अऱिन्दु सॆयिऩ्। ४८३
विश्वास-प्रस्तुतिः - ४८४
ञालम् करुदिऩुङ् गैगूडुङ् गालम्
करुदि इडत्ताऱ् सॆयिऩ्। ४८४
श्री-राम-देशिकः - ४८४
कृत्स्नामपि महीं भोक्तुं स शक्नोति महीतले ।
काले देशे च कर्माणि यः करोति समाहितः ॥ ४८४॥
NVK Ashraf choice (en) - ४८४
०४८४
Even the world will be yours,
If you act choosing the right time and place.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ४८४
484. ñālam karutiṉum, kaikūṭum-kālam
karuti, iṭattāṉ ceyiṉ.
484. One can succeed in the attempt to conquer the world if the right time and the right place are chosen.
शुद्धानन्द-भारती (en) - ४८४
4. ஞாலம் கருதினுங் கைகூடும் காலம்
கருதி இடத்தாற் செயின்.
Choose proper time and act and place
Even the world you win with ease. 484
वेङ्कटकृष्ण (हि) - ४८४
484
चाहे तो भूलोक भी, आ जायेगा हाथ ।
समय समझ कर यदि करे, युक्त स्थान के साथ ॥
श्रीनिवास (क) - ४८४
- तक्क कालवन्नु तिळिदु, तक्क स्थळदल्लि कार्यवन्नु नडॆसिदरॆ, लोकवे तन्नदागबेकॆन्दु बयसिदरू अदु कैगॊडुत्तदॆ.
मूलम् - ४८४
ञालम् करुदिऩुङ् गैगूडुङ् गालम्
करुदि इडत्ताऱ् सॆयिऩ्। ४८४
विश्वास-प्रस्तुतिः - ४८५
कालम् करुदि इरुप्पर् कलङ्गादु
ञालम् करुदु पवर्। ४८५
श्री-राम-देशिकः - ४८५
कृत्स्नस्य जगतो वाञ्छा यदि स्यात् किन्नु चिन्तया ।
युक्तकालं प्रतीक्षस्व निष्क्रियस्त्वं भज क्षमाम् ॥ ४८५॥
NVK Ashraf choice (en) - ४८५
०४८५
Those who hope for the world wait unperturbed
Hoping for the right moment. *
(K. Kannan)
रामचन्द्र-दीक्षितः (en) - ४८५
485. kālam karuti iruppar-kalaṅkātu
ñālam karutupavar.
485. He who without any fear aims at the conquest of the world will await the season for it.
शुद्धानन्द-भारती (en) - ४८५
5. காலம் கருதி இருப்பர் கலங்காது
ஞாலம் கருது பவர்.
Who want to win the world sublime
Wait unruffled biding their time. 485
वेङ्कटकृष्ण (हि) - ४८५
485
जिनको निश्चित रूप से, विश्व-विजय की चाह ।
उचित समय की ताक में, वें हैं बेपरवाह ॥
श्रीनिवास (क) - ४८५
- लोकवन्ने जयिसलु इच्चिसुववरु, तम्म मनस्सन्नु चञ्चल गॊळिसदॆ, तक्क वेळॆयन्नु निरीक्षिसुत्त कायुवरु.
मूलम् - ४८५
कालम् करुदि इरुप्पर् कलङ्गादु
ञालम् करुदु पवर्। ४८५
विश्वास-प्रस्तुतिः - ४८६
ऊक्क मुडैयाऩ् ऒडुक्कम् पॊरुदगर्
ताक्कऱ्कुप् पेरुन् दगैत्तु। ४८६
श्री-राम-देशिकः - ४८६
राज्ञः कालार्थिनो मौनाद् वर्तनं युद्धमन्तरा ।
मेषस्य युद्धतः पृष्ठगमनेन समं भवेत् ॥ ४८६॥
NVK Ashraf choice (en) - ४८६
०४८६
The restraint of an active person
Is akin to the retreat of a butting ram.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ४८६
486. ūkkam uṭaiyāṉ oṭukkam poru takar
tākkaṟkup pērum takaittu.
486. The self-restraint of the mighty is like the drawing back of the fighting ram just before its attack.
शुद्धानन्द-भारती (en) - ४८६
6. ஊக்க முடையான் ஒடுக்கம் பொருதகர்
தாக்கற்குப் பேருந் தகைத்து.
By self-restraint stalwarts keep fit
Like rams retreating but to butt. 486
वेङ्कटकृष्ण (हि) - ४८६
486
रहता है यों सिकुड़ नृप, रखते हुए बिसात ।
ज्यों मेढ़ा पीछे हटे, करने को आघात ॥
श्रीनिवास (क) - ४८६
- होराडलु सिद्दवाग तगरु, तागुवुदक्कॆ मुञ्चॆ, हिन्द सरियुवन्तॆ, शक्तियुळ्ळवनु कालवन्नु निरीक्षिसि अडगि कायुत्तानॆ.
मूलम् - ४८६
ऊक्क मुडैयाऩ् ऒडुक्कम् पॊरुदगर्
ताक्कऱ्कुप् पेरुन् दगैत्तु। ४८६
विश्वास-प्रस्तुतिः - ४८७
पॊळ्ळॆऩ आङ्गे पुऱंवेरार् कालम्बार्त्तु
उळ्वेर्प्पर् ऒळ्ळि यवर्। ४८७
श्री-राम-देशिकः - ४८७
शत्रोरग्रे बुधाः क्रोधं विसृजेर्युन वै वहिः ।
अन्तर्निगूह्य ते कोपं काले स्युः कार्यसाधकाः ॥ ४८७॥
NVK Ashraf choice (en) - ४८७
०४८७
The wise do not burst with rage.
They hold it for the right time.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ४८७
487. poḷḷeṉa āṅkē puṟam vērār; kālam pārttu,
uḷ vērppar, oḷḷiyavar.
487. The wise will not fly into a passion when assailed; they allow their anger to smoulder within till the right time comes.
शुद्धानन्द-भारती (en) - ४८७
7. பொள்ளென ஆங்கே புறம்வேரார் காலம்பார்த்து
உள்வேர்ப்பர் ஒள்ளி யவர்.
The wise jut not their vital fire
They watch their time with hidden ire. 487
वेङ्कटकृष्ण (हि) - ४८७
487
रूठते न झट प्रगट कर, रिपु-अति से नरनाह ।
पर कुढ़ते हैं वे सुधी, देख समय की राह ॥
श्रीनिवास (क) - ४८७
- सूक्ष्मवाद अरिवुळ्ळवरु, (हगॆगळु माडिद कॆडुकिगॆ) ऒडनॆये बहिरङ्गवागि कोपिसिकॊळ्ळदॆ, तक्क कालवन्नु ऎदुरु नोडुत्त मनस्सिनल्ले अदन्नु अडगिसिकॊळ्ळुवरु.
मूलम् - ४८७
पॊळ्ळॆऩ आङ्गे पुऱंवेरार् कालम्बार्त्तु
उळ्वेर्प्पर् ऒळ्ळि यवर्। ४८७
विश्वास-प्रस्तुतिः - ४८८
सॆऱुनरैक् काणिऩ् सुमक्क इऱुवरै
काणिऩ् किऴक्काम् तलै। ४८८
श्री-राम-देशिकः - ४८८
नाशकाले समायाते रिपोः शीर्षमघः पतेत् ।
तावता मौनमास्थेयं क्षमया जयकाङ्क्षिणा ॥ ४८८॥
NVK Ashraf choice (en) - ४८८
०४८८
The best is to bear with your enemy
Till the time comes to topple him. *
(P.S. Sundaram)
NVK Ashraf notes (en) - ४८८
४८८. ( Shuddhananda Bharatiar) has a daring interpretation. He takes the word “तलै” to mean “head” instead of the usual meaning “chief”. His translation reads thus: “Bear with hostilities when you meet them. Fell down their head in fateful time” – ( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - ४८८
488. ceṟunaraik kāṇiṉ cumakka; iṟuvarai
kāṇiṉ kiḻakkām talai.
488. Bow before the enemy till the time of his destruction. When the hour comes, strike him down.
शुद्धानन्द-भारती (en) - ४८८
8. செறுநரைக் காணின் சுமக்க இறுவரை
காணின் கிழக்காம் தலை.
Bear with hostiles when you meet them
Fell down their head in fateful time. 488
वेङ्कटकृष्ण (हि) - ४८८
488
रिपु को असमय देख कर, सिर पर ढो संभाल ।
सिर के बल गिर वह मिटे, आते अन्तिम काल ॥
श्रीनिवास (क) - ४८८
- हगॆगळन्नु कण्डाग, ताळिकॊण्डु नडॆयबेकु. आ हगॆगळ अन्त्यकाल बन्दाग अवर तलॆ (तानागिये) कॆळबागुत्तदॆ.
मूलम् - ४८८
सॆऱुनरैक् काणिऩ् सुमक्क इऱुवरै
काणिऩ् किऴक्काम् तलै। ४८८
विश्वास-प्रस्तुतिः - ४८९
ऎय्दऱ् करियदु इयैन्दक्काल् अन्निलैये
सॆय्दऱ् करिय सॆयल्। ४८९
श्री-राम-देशिकः - ४८९
कालेऽनुकूले संप्राप्ते तमलभ्यं विभाव्य च ।
तदैव कुरु कर्तव्यं तं कालं न हि द्रक्ष्यसि ॥ ४८९॥
NVK Ashraf choice (en) - ४८९
०४८९
Hesitate not to seize opportunities rare,
And achieve tasks otherwise hard. *
(Satguru Subramuniyaswami)
NVK Ashraf notes (en) - ४८९
४८९. Compare with ९७५. If the great achieve anything, it will be deeds rare in achievement. * (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ४८९
489. eytaṟku ariyatu iyaintakkāl, an nilaiyē
ceytaṟku ariya ceyal.
489. Do not let slip a golden opportunity; when the hour dawns, attempt the impossible.
शुद्धानन्द-भारती (en) - ४८९
9. எய்தற் கரியது இயைந்தக்கால் அந்நிலையே
செய்தற் கரிய செயல்.
When comes the season ripe and rare
Dare and do hard things then and there. 489
वेङ्कटकृष्ण (हि) - ४८९
489
दुर्लभ अवसर यदि मिले, उसको खोने पूर्व ।
करना कार्य उसी समय, जो दुष्कर था पूर्व ॥
श्रीनिवास (क) - ४८९
- दुर्लभवाद कालवु ऒदगिबन्दाग, अदर लाभवन्नु पडॆदुकॊण्डु माडलु असाध्यवाद कार्यगळन्नॆल्ल माडि मुगिसबेकु.
मूलम् - ४८९
ऎय्दऱ् करियदु इयैन्दक्काल् अन्निलैये
सॆय्दऱ् करिय सॆयल्। ४८९
विश्वास-प्रस्तुतिः - ४९०
कॊक्कॊक्क कूम्बुम् परुवत्तु मऱ्ऱतऩ्
कुत्तॊक्क सीर्त्त इडत्तु। ४९०
श्री-राम-देशिकः - ४९०
कार्यसाधनपर्यन्तं बकवत्तिष्ठ निष्क्रियः ।
कुरु कार्यं क्षणात् काले चञ्च्वा मीनं बको यथा ॥ ४९०॥
NVK Ashraf choice (en) - ४९०
०४९०
Bide your time like the stork, and like it
Strike at the opportune moment.
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ४९०
490. kokku okka, kūmpum paruvattu; maṟṟu ataṉ
kuttu okka, cīrtta iṭattu.
490. When the time is not ripe, be still as a heron. But at the ripe hour, attack the enemy without missing your aim.
शुद्धानन्द-भारती (en) - ४९०
10. கொக்கொக்க கூம்பும் பருவத்து மற்றதன்
குத்தொக்க சீர்த்த இடத்து.
In waiting time feign peace like stork
In fighting time strike like its peck. 490
वेङ्कटकृष्ण (हि) - ४९०
490
बक सम रहना सिकुड़ कर, जब करना नहिं वार ।
चोंच-मार उसकी यथा, पा कर समय, प्रहार ॥
श्रीनिवास (क) - ४९०
- ताळिकॊण्डिरबेकाद समयदल्लि कॊक्करॆयन्तॆ समाधानियागिर बेकु; तनगॆ अनुकूलवाद समय बन्दाग, अदे कॊक्करॆयन्तॆ कुक्कबेकु. (ऎदुरिसबेकु)
मूलम् - ४९०
कॊक्कॊक्क कूम्बुम् परुवत्तु मऱ्ऱतऩ्
कुत्तॊक्क सीर्त्त इडत्तु। ४९०