०७ पॆरियारैत् तुणैक्कोडल्

विश्वास-प्रस्तुतिः - ४४१

अऱऩऱिन्दु मूत्त अऱिवुडैयार् केण्मै
तिऱऩऱिन्दु तेर्न्दु कॊळल्। ४४१

श्री-राम-देशिकः - ४४१

वयोवृद्धैर्धर्मविद्भिः बुद्धिमद्भिर्महात्माभिः ।
कुर्यान्मैत्रीं महीपालो विमृश्य बहुधा बहु ॥ ४४१॥

NVK Ashraf choice (en) - ४४१

०४४१
Value and secure the friendship
Of the virtuous, mature and wise.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४४१

441. The friendship of virtuous men of mature wisdom is to be appreciated and secured.

शुद्धानन्द-भारती (en) - ४४१

1. அறனறிந்து மூத்த அறிவுடையார் கேண்மை
திறனறிந்து தேர்ந்து கொளல்.
Weigh their worth and friendship gain
Of men of virtue and mature brain. 441

वेङ्कटकृष्ण (हि) - ४४१

441 ज्ञानवृद्ध जो बन गये, धर्म-सूक्ष्म को जान ।
मैत्री उनकी, ढ़ंग से, पा लो महत्व जान ॥

श्रीनिवास (क) - ४४१
  1. अरसनादवनु धर्मवन्नु अरितवनागि, पक्ववाद अरिवुळ्लवर गॆळॆतनवन्नु विचारमाडि सम्पादिसिकॊळ्ळबेकु.
मूलम् - ४४१

अऱऩऱिन्दु मूत्त अऱिवुडैयार् केण्मै
तिऱऩऱिन्दु तेर्न्दु कॊळल्। ४४१

विश्वास-प्रस्तुतिः - ४४२

उऱ्ऱनोय् नीक्कि उऱाअमै मुऱ्काक्कुम्
पॆऱ्ऱियार्प् पेणिक् कॊळल्। ४४२

श्री-राम-देशिकः - ४४२

प्राप्तं दुःखं निराकृत्य भाविदुःखनिवारणे ।
जगरूकेण विदुषा स्नेहं कुर्याच्च सेवया ॥ ४४२॥

NVK Ashraf choice (en) - ४४२

०४४२
Ally with them who can allay your present ills
And avert those to come. *
(Satguru Subramuniyaswami), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४४२

442. Seek the friendship of those who can remove existing distress and guard against future.

शुद्धानन्द-भारती (en) - ४४२

2. உற்றநோய் நீக்கி உறாஅமை முற்காக்கும்
பெற்றியார்ப் பேணிக் கொளல்.
Cherish the help of men of skill
Who ward and safe-guard you from ill. 442

वेङ्कटकृष्ण (हि) - ४४२

442 आगत दुःख निवार कर, भावी दुःख से त्राण ।
करते जो, अपना उन्हें, करके आदर-मान ॥

श्रीनिवास (क) - ४४२
  1. बन्द सङ्कटगळन्नु परिहरिसिकॊण्डु, अवु मत्तॆ बारदन्तॆ मुन्दागि तम्मन्नु कादुकॊळ्ळुव गुणवुळ्ळ जनरन्नु अरसनु, आरैसि गॆळॆतन माडबेकु.
मूलम् - ४४२

उऱ्ऱनोय् नीक्कि उऱाअमै मुऱ्काक्कुम्
पॆऱ्ऱियार्प् पेणिक् कॊळल्। ४४२

विश्वास-प्रस्तुतिः - ४४३

अरियवऱ्ऱु ळॆल्लाम् अरिदे पॆरियारैप्
पेणित् तमराक् कॊळल्। ४४३

श्री-राम-देशिकः - ४४३

महात्मनः समाश्रित्य स्ववशे तान् करोति यः ।
महच्भाग्यं तदेवास्य किमन्यैर्भाग्यकोटिभिः ॥ ४४३॥

NVK Ashraf choice (en) - ४४३

०४४३
The rarest of rare things is to seek and secure
The friendship of the great.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४४३

443. To seek and win the alliance of the great is the rarest of all blessings.

शुद्धानन्द-भारती (en) - ४४३

3. அரியவற்று ளெல்லாம் அரிதே பெரியாரைப்
பேணித் தமராக் கொளல்.
Honour and have the great your own
Is rarest of the rare things known. 443

वेङ्कटकृष्ण (हि) - ४४३

443 दुर्लभ सब में है यही, दुर्लभ भाग्य महान ।
स्वजन बनाना मान से, जो हैं पुरुष महान ॥

श्रीनिवास (क) - ४४३
  1. बल्लवराद हिरियरन्नु तम्मवरन्नागि माडिकॊळ्ळुवुदु, (अरसनिगॆ) असाध्यवाद कार्यगळल्लॆल्ल अति कठिणवादुदु.
मूलम् - ४४३

अरियवऱ्ऱु ळॆल्लाम् अरिदे पॆरियारैप्
पेणित् तमराक् कॊळल्। ४४३

विश्वास-प्रस्तुतिः - ४४४

तम्मिऱ् पॆरियार् तमरा ऒऴुगुदल्
वऩ्मैयु ळॆल्लान् दलै। ४४४

श्री-राम-देशिकः - ४४४

आत्मनोऽपि वरिष्ठानां महतां पथि वर्तनम् ।
महद् बलं भवेद् राज्ञां चतुरङ्गबलैः किमु ॥ ४४४॥

NVK Ashraf choice (en) - ४४४

०४४४
The greatest of all strengths come from
Associating with one greater than oneself. *
(K. Krishnaswamy & Vijaya Ramkumar)

रामचन्द्र-दीक्षितः (en) - ४४४

444. To follow in the footsteps of those that are greater than oneself is the crown of one’s strength.

शुद्धानन्द-भारती (en) - ४४४

4. தம்மிற் பெரியார் தமரா ஒழுகுதல்
வன்மையு ளெல்லாந் தலை.
To have betters as intimates
Power of all powers promotes. 444

वेङ्कटकृष्ण (हि) - ४४४

444 करना ऐसा आचरण, जिससे पुरुष महान ।
बन जावें आत्मीय जन, उत्तम बल यह जान ॥

श्रीनिवास (क) - ४४४
  1. तमगिन्त अरिविनल्लि हिरियरादवरन्नु तम्मवरन्नागि नडॆसिकॊळ्ळुवुदु, कठिणवाद कार्यगळल्लॆल्ल मेलाद कार्यवॆनिसुवुदु.
मूलम् - ४४४

तम्मिऱ् पॆरियार् तमरा ऒऴुगुदल्
वऩ्मैयु ळॆल्लान् दलै। ४४४

विश्वास-प्रस्तुतिः - ४४५

सूऴ्वार्गण् णाग ऒऴुगलाऩ् मऩ्ऩवऩ्
सूऴ्वारैक् सूऴ्न्दु कॊळल्। ४४५

श्री-राम-देशिकः - ४४५

विमृश्य सचिवो ग्राह्यो नेत्रतुल्यो नृपेण तु ।
यतोऽमात्यो राज्यभारं वहन् राज्ञः सहायकृत् ॥ ४४५॥

NVK Ashraf choice (en) - ४४५

०४४५
A king’s counselors are his eyes
To be chosen with careful counseling.
(N.V.K. Ashraf), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४४५

445. Verily the ministers are the eyes of the monarch; let the monarch have tried ones.

शुद्धानन्द-भारती (en) - ४४५

5. சூழ்வார்கண் ணாக ஒழுகலான் மன்னவன்
சூழ்வாரைச் சூழ்ந்து கொளல்.
Ministers are the monarch’s eyes
Round him should be the right and wise. 445

वेङ्कटकृष्ण (हि) - ४४५

445 आँख बना कर सचिव को, ढोता शासन-भार ।
सो नृप चुन ले सचिव को, करके सोच विचार ॥

श्रीनिवास (क) - ४४५
  1. सूक्ष्म बुद्दियुळ्ळवरन्नु लोकवु कण्णागि नडॆसिकॊळ्ळुवुदरिन्द, अन्थवरन्नु अरसनु, सूक्ष्मवागि ग्रहिसि, (तन्न मन्त्रालोचनॆयल्लि) स्वीकरिसबेकु.
मूलम् - ४४५

सूऴ्वार्गण् णाग ऒऴुगलाऩ् मऩ्ऩवऩ्
सूऴ्वारैक् सूऴ्न्दु कॊळल्। ४४५

विश्वास-प्रस्तुतिः - ४४६

तक्का रिऩत्तऩाय्त् ताऩॊऴुग वल्लाऩैच्
चॆऱ्ऱार् सॆयक्किडन्द तिल्। ४४६

श्री-राम-देशिकः - ४४६

ज्ञानिनां वचनं श्रुत्वा स्वबुद्धया तदिमृश्य च ।
पालयन् पृथिवीपालः शत्रुभिर्नैव बाध्यते ॥ ४४६॥

NVK Ashraf choice (en) - ४४६

०४४६
Foes are rendered ineffective by one
Who lives in fellowship with the worthy. *
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ४४६

446. No adversary can ruin the King who relies on his efficient counselors.

शुद्धानन्द-भारती (en) - ४४६

6. தக்கா ரினத்தனாய்த் தானொழுக வல்லானைச்
செற்றார் செயக்கிடந்த தில்.
To move with worthy friends who knows
Has none to fear from frightful foes. 446

वेङ्कटकृष्ण (हि) - ४४६

446 योग्य जनों का बन्धु बन, करता जो व्यवहार ।
उसका कर सकते नहीं, शत्रु लोग अपकार ॥

श्रीनिवास (क) - ४४६
  1. तक्कवराद हिरियर, ऒडनाटदल्लि नडॆदुकॊळ्ळुव अरसनिगॆ अवन हगॆगळिन्द याव केडू उण्टागुवुदिल्ल.
मूलम् - ४४६

तक्का रिऩत्तऩाय्त् ताऩॊऴुग वल्लाऩैच्
चॆऱ्ऱार् सॆयक्किडन्द तिल्। ४४६

विश्वास-प्रस्तुतिः - ४४७

इडिक्कुन् दुणैयारै याळ्वरै यारे
कॆडुक्कुन् दगैमै यवर्। ४४७

श्री-राम-देशिकः - ४४७

स्खालित्ये कठिनैर्वाक्यैः दण्डयन्तं सुमन्त्रिणम् ।
यो राजा लभते तस्मिन् निर्वीर्याः किल शत्रवः ॥ ४४७॥

NVK Ashraf choice (en) - ४४७

०४४७
Who can ruin the man who commands
The friendship of those who can reprove him?
(V.V.S. Aiyar)

NVK Ashraf notes (en) - ४४७

४४७. Compare with ७९५ and ७८४. “Seek a friend who will make you cry, rail and rate when you go astray” – (P.S. Sundaram). “Friendship is not for merriment but for stern reproach when friends go astray” - (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ४४७

447. None can harm the ruler who seeks the wholesome counsel of his ministers though bitter.

शुद्धानन्द-भारती (en) - ४४७

7. இடிக்குந் துணையாரை ஆள்வாரை யாரே
கெடுக்குந் தகைமை யவர்
No foe can foil his powers
whose friends reprove him when he errs. 447

वेङ्कटकृष्ण (हि) - ४४७

447 दोष देख कर डाँटने जब हैं मित्र सुयोग्य ।
तब नृप का करने अहित, कौन शत्रु है योग्य ॥

श्रीनिवास (क) - ४४७
  1. कण्डितवादिगळाद ज्ञानिगळ स्नेहवन्नु कॊण्डु आळुव अरसनन्नु नाशपडिसुव ऎदॆगारिकॆ यारिगिदॆ?
मूलम् - ४४७

इडिक्कुन् दुणैयारै याळ्वरै यारे
कॆडुक्कुन् दगैमै यवर्। ४४७

विश्वास-प्रस्तुतिः - ४४८

इडिप्पारै इल्लाद एमरा मऩ्ऩऩ्
कॆडुप्पा रिलाऩुङ् गॆडुम्। ४४८

श्री-राम-देशिकः - ४४८

समये शिक्षकैः सद्भिः साङ्गत्यरहितो नृपः ।
शत्रुबाधाविहीनोऽपि स्वयमेव विनश्यति ॥ ४४८॥

NVK Ashraf choice (en) - ४४८

०४४८
A king unguarded with reproving counsel
Needs no foes to come to grief. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४४८

448. The King who is not guarded by men of firm counsel will perish even though he has no enemies.

शुद्धानन्द-भारती (en) - ४४८

8. இடிப்பாரை இல்லாத ஏமரா மன்னன்
கெடுப்பா ரிலானுங் கெடும்.
The careless king whom none reproves
Ruins himself sans harmful foes. 448

वेङ्कटकृष्ण (हि) - ४४८

448 डांट-डपटते मित्र की, रक्षा बिन नरकंत ।
शत्रु बिना भी हानिकर, पा जाता है अंत ॥

श्रीनिवास (क) - ४४८
  1. कण्डितवादिगळाद ज्ञानिगळ बॆम्बलविल्लदॆ, स्वेच्छॆयागि आळुव अरसनु, नाशपडिसुव हगॆगळिल्लदॆयू, कॆडुत्तानॆ.
मूलम् - ४४८

इडिप्पारै इल्लाद एमरा मऩ्ऩऩ्
कॆडुप्पा रिलाऩुङ् गॆडुम्। ४४८

विश्वास-प्रस्तुतिः - ४४९

मुदलिलार्ग ऊदिय मिल्लै मदलैयाञ्
जार्बिलार्क् किल्लै निलै। ४४९

श्री-राम-देशिकः - ४४९

विना मूलधनं लाभो व्यापारे नैव लभ्यते ।
मह्त्साह्यं विना राज्ञां तथा स्थैर्य सुदुर्लभम् ॥ ४४९॥

NVK Ashraf choice (en) - ४४९

०४४९
There can be no gain without capital,
And no stability unpropped by wise counsel.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४४९

449. Is there profit without capital? Is there security for the monarch devoid of wise counselors?

शुद्धानन्द-भारती (en) - ४४९

9. முதலிலார்க்கு ஊதியம் இல்லை மதலையாஞ்
சார்பிலார்க்கு இல்லை நிலை.
No capital, no gain in trade
No prop secure sans good comrade. 449

वेङ्कटकृष्ण (हि) - ४४९

449 बिना मूलधन वणिक जन, पावेंगे नहिं लाभ ।
सहचर-आश्रय रहित नृप, करें न स्थिरता लाभ ॥

श्रीनिवास (क) - ४४९
  1. बण्डवाळविल्लदवरिगॆ लाभवू इल्ल; आश्रितराद ज्ञानिगळ नॆरविल्लदरसनिगॆ नॆलॆयू इल्ल.
मूलम् - ४४९

मुदलिलार्ग ऊदिय मिल्लै मदलैयाञ्
जार्बिलार्क् किल्लै निलै। ४४९

विश्वास-प्रस्तुतिः - ४५०

पल्लार् पगै कॊळलिऱ् पत्तडुत्त तीमैत्ते
नल्लार् तॊडर्गै विडल्। ४५०

श्री-राम-देशिकः - ४५०

अनेकशत्रुबाधातो दुःखं दशगुणान्वितम् ।
भुपो विन्देत सत्सङ्गं प्राप्तं यः सन्त्यजेन्नृपः ॥ ४५०॥

NVK Ashraf choice (en) - ४५०

०४५०
To give up good friends is ten times worse than
Being hated by countless foes.
( Shuddhananda Bharatiar)

रामचन्द्र-दीक्षितः (en) - ४५०

450. Greatly injurious is the forsaking of the friendship of the good; it is like encountering singlehanded many foes.

शुद्धानन्द-भारती (en) - ४५०

10. பல்லார் பகைகொளலிற் பத்தடுத்த தீமைத்தே
நல்லார் தொடர்கை விடல்.
To give up good friends is ten times worse
Than being hated by countless foes. 450

वेङ्कटकृष्ण (हि) - ४५०

450 बहुत जनों की शत्रुता, करने में जो हानि ।
उससे बढ़ सत्संग को, तजने में है हानि ॥

श्रीनिवास (क) - ४५०
  1. ऒळ्ळॆयवराद ज्ञानिगळ सम्बन्धवन्नु कडिदुकॊळ्ळुवुदु, हलवारु मुन्दिय हगॆयन्नु कॊळ्लुवुदक्किन्त हत्तुपालु कॆट्टुदु.
मूलम् - ४५०

पल्लार् पगै कॊळलिऱ् पत्तडुत्त तीमैत्ते
नल्लार् तॊडर्गै विडल्। ४५०