विश्वास-प्रस्तुतिः - ४४१
अऱऩऱिन्दु मूत्त अऱिवुडैयार् केण्मै
तिऱऩऱिन्दु तेर्न्दु कॊळल्। ४४१
श्री-राम-देशिकः - ४४१
वयोवृद्धैर्धर्मविद्भिः बुद्धिमद्भिर्महात्माभिः ।
कुर्यान्मैत्रीं महीपालो विमृश्य बहुधा बहु ॥ ४४१॥
NVK Ashraf choice (en) - ४४१
०४४१
Value and secure the friendship
Of the virtuous, mature and wise.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ४४१
441. The friendship of virtuous men of mature wisdom is to be appreciated and secured.
शुद्धानन्द-भारती (en) - ४४१
1. அறனறிந்து மூத்த அறிவுடையார் கேண்மை
திறனறிந்து தேர்ந்து கொளல்.
Weigh their worth and friendship gain
Of men of virtue and mature brain. 441
वेङ्कटकृष्ण (हि) - ४४१
441
ज्ञानवृद्ध जो बन गये, धर्म-सूक्ष्म को जान ।
मैत्री उनकी, ढ़ंग से, पा लो महत्व जान ॥
श्रीनिवास (क) - ४४१
- अरसनादवनु धर्मवन्नु अरितवनागि, पक्ववाद अरिवुळ्लवर गॆळॆतनवन्नु विचारमाडि सम्पादिसिकॊळ्ळबेकु.
मूलम् - ४४१
अऱऩऱिन्दु मूत्त अऱिवुडैयार् केण्मै
तिऱऩऱिन्दु तेर्न्दु कॊळल्। ४४१
विश्वास-प्रस्तुतिः - ४४२
उऱ्ऱनोय् नीक्कि उऱाअमै मुऱ्काक्कुम्
पॆऱ्ऱियार्प् पेणिक् कॊळल्। ४४२
श्री-राम-देशिकः - ४४२
प्राप्तं दुःखं निराकृत्य भाविदुःखनिवारणे ।
जगरूकेण विदुषा स्नेहं कुर्याच्च सेवया ॥ ४४२॥
NVK Ashraf choice (en) - ४४२
०४४२
Ally with them who can allay your present ills
And avert those to come. *
(Satguru Subramuniyaswami), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ४४२
442. Seek the friendship of those who can remove existing distress and guard against future.
शुद्धानन्द-भारती (en) - ४४२
2. உற்றநோய் நீக்கி உறாஅமை முற்காக்கும்
பெற்றியார்ப் பேணிக் கொளல்.
Cherish the help of men of skill
Who ward and safe-guard you from ill. 442
वेङ्कटकृष्ण (हि) - ४४२
442
आगत दुःख निवार कर, भावी दुःख से त्राण ।
करते जो, अपना उन्हें, करके आदर-मान ॥
श्रीनिवास (क) - ४४२
- बन्द सङ्कटगळन्नु परिहरिसिकॊण्डु, अवु मत्तॆ बारदन्तॆ मुन्दागि तम्मन्नु कादुकॊळ्ळुव गुणवुळ्ळ जनरन्नु अरसनु, आरैसि गॆळॆतन माडबेकु.
मूलम् - ४४२
उऱ्ऱनोय् नीक्कि उऱाअमै मुऱ्काक्कुम्
पॆऱ्ऱियार्प् पेणिक् कॊळल्। ४४२
विश्वास-प्रस्तुतिः - ४४३
अरियवऱ्ऱु ळॆल्लाम् अरिदे पॆरियारैप्
पेणित् तमराक् कॊळल्। ४४३
श्री-राम-देशिकः - ४४३
महात्मनः समाश्रित्य स्ववशे तान् करोति यः ।
महच्भाग्यं तदेवास्य किमन्यैर्भाग्यकोटिभिः ॥ ४४३॥
NVK Ashraf choice (en) - ४४३
०४४३
The rarest of rare things is to seek and secure
The friendship of the great.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ४४३
443. To seek and win the alliance of the great is the rarest of all blessings.
शुद्धानन्द-भारती (en) - ४४३
3. அரியவற்று ளெல்லாம் அரிதே பெரியாரைப்
பேணித் தமராக் கொளல்.
Honour and have the great your own
Is rarest of the rare things known. 443
वेङ्कटकृष्ण (हि) - ४४३
443
दुर्लभ सब में है यही, दुर्लभ भाग्य महान ।
स्वजन बनाना मान से, जो हैं पुरुष महान ॥
श्रीनिवास (क) - ४४३
- बल्लवराद हिरियरन्नु तम्मवरन्नागि माडिकॊळ्ळुवुदु, (अरसनिगॆ) असाध्यवाद कार्यगळल्लॆल्ल अति कठिणवादुदु.
मूलम् - ४४३
अरियवऱ्ऱु ळॆल्लाम् अरिदे पॆरियारैप्
पेणित् तमराक् कॊळल्। ४४३
विश्वास-प्रस्तुतिः - ४४४
तम्मिऱ् पॆरियार् तमरा ऒऴुगुदल्
वऩ्मैयु ळॆल्लान् दलै। ४४४
श्री-राम-देशिकः - ४४४
आत्मनोऽपि वरिष्ठानां महतां पथि वर्तनम् ।
महद् बलं भवेद् राज्ञां चतुरङ्गबलैः किमु ॥ ४४४॥
NVK Ashraf choice (en) - ४४४
०४४४
The greatest of all strengths come from
Associating with one greater than oneself. *
(K. Krishnaswamy & Vijaya Ramkumar)
रामचन्द्र-दीक्षितः (en) - ४४४
444. To follow in the footsteps of those that are greater than oneself is the crown of one’s strength.
शुद्धानन्द-भारती (en) - ४४४
4. தம்மிற் பெரியார் தமரா ஒழுகுதல்
வன்மையு ளெல்லாந் தலை.
To have betters as intimates
Power of all powers promotes. 444
वेङ्कटकृष्ण (हि) - ४४४
444
करना ऐसा आचरण, जिससे पुरुष महान ।
बन जावें आत्मीय जन, उत्तम बल यह जान ॥
श्रीनिवास (क) - ४४४
- तमगिन्त अरिविनल्लि हिरियरादवरन्नु तम्मवरन्नागि नडॆसिकॊळ्ळुवुदु, कठिणवाद कार्यगळल्लॆल्ल मेलाद कार्यवॆनिसुवुदु.
मूलम् - ४४४
तम्मिऱ् पॆरियार् तमरा ऒऴुगुदल्
वऩ्मैयु ळॆल्लान् दलै। ४४४
विश्वास-प्रस्तुतिः - ४४५
सूऴ्वार्गण् णाग ऒऴुगलाऩ् मऩ्ऩवऩ्
सूऴ्वारैक् सूऴ्न्दु कॊळल्। ४४५
श्री-राम-देशिकः - ४४५
विमृश्य सचिवो ग्राह्यो नेत्रतुल्यो नृपेण तु ।
यतोऽमात्यो राज्यभारं वहन् राज्ञः सहायकृत् ॥ ४४५॥
NVK Ashraf choice (en) - ४४५
०४४५
A king’s counselors are his eyes
To be chosen with careful counseling.
(N.V.K. Ashraf), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ४४५
445. Verily the ministers are the eyes of the monarch; let the monarch have tried ones.
शुद्धानन्द-भारती (en) - ४४५
5. சூழ்வார்கண் ணாக ஒழுகலான் மன்னவன்
சூழ்வாரைச் சூழ்ந்து கொளல்.
Ministers are the monarch’s eyes
Round him should be the right and wise. 445
वेङ्कटकृष्ण (हि) - ४४५
445
आँख बना कर सचिव को, ढोता शासन-भार ।
सो नृप चुन ले सचिव को, करके सोच विचार ॥
श्रीनिवास (क) - ४४५
- सूक्ष्म बुद्दियुळ्ळवरन्नु लोकवु कण्णागि नडॆसिकॊळ्ळुवुदरिन्द, अन्थवरन्नु अरसनु, सूक्ष्मवागि ग्रहिसि, (तन्न मन्त्रालोचनॆयल्लि) स्वीकरिसबेकु.
मूलम् - ४४५
सूऴ्वार्गण् णाग ऒऴुगलाऩ् मऩ्ऩवऩ्
सूऴ्वारैक् सूऴ्न्दु कॊळल्। ४४५
विश्वास-प्रस्तुतिः - ४४६
तक्का रिऩत्तऩाय्त् ताऩॊऴुग वल्लाऩैच्
चॆऱ्ऱार् सॆयक्किडन्द तिल्। ४४६
श्री-राम-देशिकः - ४४६
ज्ञानिनां वचनं श्रुत्वा स्वबुद्धया तदिमृश्य च ।
पालयन् पृथिवीपालः शत्रुभिर्नैव बाध्यते ॥ ४४६॥
NVK Ashraf choice (en) - ४४६
०४४६
Foes are rendered ineffective by one
Who lives in fellowship with the worthy. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ४४६
446. No adversary can ruin the King who relies on his efficient counselors.
शुद्धानन्द-भारती (en) - ४४६
6. தக்கா ரினத்தனாய்த் தானொழுக வல்லானைச்
செற்றார் செயக்கிடந்த தில்.
To move with worthy friends who knows
Has none to fear from frightful foes. 446
वेङ्कटकृष्ण (हि) - ४४६
446
योग्य जनों का बन्धु बन, करता जो व्यवहार ।
उसका कर सकते नहीं, शत्रु लोग अपकार ॥
श्रीनिवास (क) - ४४६
- तक्कवराद हिरियर, ऒडनाटदल्लि नडॆदुकॊळ्ळुव अरसनिगॆ अवन हगॆगळिन्द याव केडू उण्टागुवुदिल्ल.
मूलम् - ४४६
तक्का रिऩत्तऩाय्त् ताऩॊऴुग वल्लाऩैच्
चॆऱ्ऱार् सॆयक्किडन्द तिल्। ४४६
विश्वास-प्रस्तुतिः - ४४७
इडिक्कुन् दुणैयारै याळ्वरै यारे
कॆडुक्कुन् दगैमै यवर्। ४४७
श्री-राम-देशिकः - ४४७
स्खालित्ये कठिनैर्वाक्यैः दण्डयन्तं सुमन्त्रिणम् ।
यो राजा लभते तस्मिन् निर्वीर्याः किल शत्रवः ॥ ४४७॥
NVK Ashraf choice (en) - ४४७
०४४७
Who can ruin the man who commands
The friendship of those who can reprove him?
(V.V.S. Aiyar)
NVK Ashraf notes (en) - ४४७
४४७. Compare with ७९५ and ७८४. “Seek a friend who will make you cry, rail and rate when you go astray” – (P.S. Sundaram). “Friendship is not for merriment but for stern reproach when friends go astray” - (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ४४७
447. None can harm the ruler who seeks the wholesome counsel of his ministers though bitter.
शुद्धानन्द-भारती (en) - ४४७
7. இடிக்குந் துணையாரை ஆள்வாரை யாரே
கெடுக்குந் தகைமை யவர்
No foe can foil his powers
whose friends reprove him when he errs. 447
वेङ्कटकृष्ण (हि) - ४४७
447
दोष देख कर डाँटने जब हैं मित्र सुयोग्य ।
तब नृप का करने अहित, कौन शत्रु है योग्य ॥
श्रीनिवास (क) - ४४७
- कण्डितवादिगळाद ज्ञानिगळ स्नेहवन्नु कॊण्डु आळुव अरसनन्नु नाशपडिसुव ऎदॆगारिकॆ यारिगिदॆ?
मूलम् - ४४७
इडिक्कुन् दुणैयारै याळ्वरै यारे
कॆडुक्कुन् दगैमै यवर्। ४४७
विश्वास-प्रस्तुतिः - ४४८
इडिप्पारै इल्लाद एमरा मऩ्ऩऩ्
कॆडुप्पा रिलाऩुङ् गॆडुम्। ४४८
श्री-राम-देशिकः - ४४८
समये शिक्षकैः सद्भिः साङ्गत्यरहितो नृपः ।
शत्रुबाधाविहीनोऽपि स्वयमेव विनश्यति ॥ ४४८॥
NVK Ashraf choice (en) - ४४८
०४४८
A king unguarded with reproving counsel
Needs no foes to come to grief. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ४४८
448. The King who is not guarded by men of firm counsel will perish even though he has no enemies.
शुद्धानन्द-भारती (en) - ४४८
8. இடிப்பாரை இல்லாத ஏமரா மன்னன்
கெடுப்பா ரிலானுங் கெடும்.
The careless king whom none reproves
Ruins himself sans harmful foes. 448
वेङ्कटकृष्ण (हि) - ४४८
448
डांट-डपटते मित्र की, रक्षा बिन नरकंत ।
शत्रु बिना भी हानिकर, पा जाता है अंत ॥
श्रीनिवास (क) - ४४८
- कण्डितवादिगळाद ज्ञानिगळ बॆम्बलविल्लदॆ, स्वेच्छॆयागि आळुव अरसनु, नाशपडिसुव हगॆगळिल्लदॆयू, कॆडुत्तानॆ.
मूलम् - ४४८
इडिप्पारै इल्लाद एमरा मऩ्ऩऩ्
कॆडुप्पा रिलाऩुङ् गॆडुम्। ४४८
विश्वास-प्रस्तुतिः - ४४९
मुदलिलार्ग ऊदिय मिल्लै मदलैयाञ्
जार्बिलार्क् किल्लै निलै। ४४९
श्री-राम-देशिकः - ४४९
विना मूलधनं लाभो व्यापारे नैव लभ्यते ।
मह्त्साह्यं विना राज्ञां तथा स्थैर्य सुदुर्लभम् ॥ ४४९॥
NVK Ashraf choice (en) - ४४९
०४४९
There can be no gain without capital,
And no stability unpropped by wise counsel.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ४४९
449. Is there profit without capital? Is there security for the monarch devoid of wise counselors?
शुद्धानन्द-भारती (en) - ४४९
9. முதலிலார்க்கு ஊதியம் இல்லை மதலையாஞ்
சார்பிலார்க்கு இல்லை நிலை.
No capital, no gain in trade
No prop secure sans good comrade. 449
वेङ्कटकृष्ण (हि) - ४४९
449
बिना मूलधन वणिक जन, पावेंगे नहिं लाभ ।
सहचर-आश्रय रहित नृप, करें न स्थिरता लाभ ॥
श्रीनिवास (क) - ४४९
- बण्डवाळविल्लदवरिगॆ लाभवू इल्ल; आश्रितराद ज्ञानिगळ नॆरविल्लदरसनिगॆ नॆलॆयू इल्ल.
मूलम् - ४४९
मुदलिलार्ग ऊदिय मिल्लै मदलैयाञ्
जार्बिलार्क् किल्लै निलै। ४४९
विश्वास-प्रस्तुतिः - ४५०
पल्लार् पगै कॊळलिऱ् पत्तडुत्त तीमैत्ते
नल्लार् तॊडर्गै विडल्। ४५०
श्री-राम-देशिकः - ४५०
अनेकशत्रुबाधातो दुःखं दशगुणान्वितम् ।
भुपो विन्देत सत्सङ्गं प्राप्तं यः सन्त्यजेन्नृपः ॥ ४५०॥
NVK Ashraf choice (en) - ४५०
०४५०
To give up good friends is ten times worse than
Being hated by countless foes.
( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - ४५०
450. Greatly injurious is the forsaking of the friendship of the good; it is like encountering singlehanded many foes.
शुद्धानन्द-भारती (en) - ४५०
10. பல்லார் பகைகொளலிற் பத்தடுத்த தீமைத்தே
நல்லார் தொடர்கை விடல்.
To give up good friends is ten times worse
Than being hated by countless foes. 450
वेङ्कटकृष्ण (हि) - ४५०
450
बहुत जनों की शत्रुता, करने में जो हानि ।
उससे बढ़ सत्संग को, तजने में है हानि ॥
श्रीनिवास (क) - ४५०
- ऒळ्ळॆयवराद ज्ञानिगळ सम्बन्धवन्नु कडिदुकॊळ्ळुवुदु, हलवारु मुन्दिय हगॆयन्नु कॊळ्लुवुदक्किन्त हत्तुपालु कॆट्टुदु.
मूलम् - ४५०
पल्लार् पगै कॊळलिऱ् पत्तडुत्त तीमैत्ते
नल्लार् तॊडर्गै विडल्। ४५०