०५ अऱिवुडैमै

विश्वास-प्रस्तुतिः - ४२१

अऱिवऱ्ऱङ् गाक्कुङ् गरुवि सॆऱुवार्क्कुम्
उळ्ळऴिक्क लागा अरण्। ४२१

श्री-राम-देशिकः - ४२१

अनर्थोन्मूलने मूलसाधनं ज्ञानमिष्यते ।
रिपूणां दुष्प्रवेशं तदन्तःप्राकारवद्भवेत् ॥ ४२१॥

NVK Ashraf choice (en) - ४२१

०४२१
Wisdom is a weapon of defence,
An inner fortress no foe can raze.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४२१

421. aṟivu, aṟṟam kākkum karuvi; ceṟuvārkkum
uḷ aḻikkal ākā araṇ.

421. The weapon of wisdom saves one from evil. It is a citadel which cannot be destroyed by the foe.

शुद्धानन्द-भारती (en) - ४२१

1. அறிவற்றங் காக்குங் கருவி செறுவார்க்கும்
உள்ளழிக்க லாகா அரண்.
Wisdom’s weapon wards off all woes
It is a fort defying foes. 421

वेङ्कटकृष्ण (हि) - ४२१

421 रक्षा हित कै नाश से, बुद्धिरूप औजार ।
है भी रिपुओं के लिये, दुर्गम दुर्ग आपार ॥

श्रीनिवास (क) - ४२१
  1. अरिवु ऎन्नुवुदु अळिवुण्टागदन्तॆ रक्षिसुव आयुध; अल्लदॆ शत्रुगळिगू ऎदुरिसलागद भद्रवाद कोटॆ ऎनिसुवुदु.
मूलम् - ४२१

अऱिवऱ्ऱङ् गाक्कुङ् गरुवि सॆऱुवार्क्कुम्
उळ्ळऴिक्क लागा अरण्। ४२१

विश्वास-प्रस्तुतिः - ४२२

सॆऩ्ऱ इडत्ताल् सॆलविडा तीदॊरीइ
नऩ्ऱिऩ्पाल् उय्प्प तऱिवु। ४२२

श्री-राम-देशिकः - ४२२

निगृह्य चञ्चलं चित्तं दुष्कृत्याद्विनिवर्त्य तत् ।
नियोजनं च सत्कार्ये ज्ञानप्राप्तेः फलं भवेत् ॥ ४२२॥

NVK Ashraf choice (en) - ४२२

०४२२
Wisdom checks the wandering mind
And pulls it from ill to good.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४२२

422. ceṉṟa iṭattāl celaviṭā, tītu orīi,
naṉṟiṉ pāl uyppatu-aṟivu.

422. Wisdom bridles the wandering mind, keeps it away from evil and bids it tread the right path.

शुद्धानन्द-भारती (en) - ४२२

2. சென்ற இடத்தால் செலவிடா தீதொரீஇ
நன்றின்பால் உய்ப்ப தறிவு.
Wisdom checks the straying senses
Expels evils, impels goodness. 422

वेङ्कटकृष्ण (हि) - ४२२

422 मनमाना जाने न दे, पाप-मार्ग से थाम ।
मन को लाना सुपथ पर, रहा बुद्धि का काम ॥

श्रीनिवास (क) - ४२२
  1. मनस्सन्नु होदॆडॆगॆल्ला होगलु बिडदॆ, कॆट्ट विचारगळिन्द दूर माडि, ऒळ्ळॆय मार्गदल्लि ऒय्युवुदे अरिवु.
मूलम् - ४२२

सॆऩ्ऱ इडत्ताल् सॆलविडा तीदॊरीइ
नऩ्ऱिऩ्पाल् उय्प्प तऱिवु। ४२२

विश्वास-प्रस्तुतिः - ४२३

ऎप्पॊरुळ् यार्यार्वाय्क् केट्पिऩुम् अप्पॊरुळ्
मॆय्प्पॊरुळ् काण्ब तऱिवु। ४२३

श्री-राम-देशिकः - ४२३

बहुभ्यो विषयान् श्रुत्वा तेषु यः क्षेमदायकः ।
विमृश्य तस्य निश्कर्षे साधनं ज्ञानमुच्यते ॥ ४२३॥

NVK Ashraf choice (en) - ४२३

०४२३
The mark of wisdom is to discern the truth
From whatever source it is heard.
(N.V.K. Ashraf)

NVK Ashraf notes (en) - ४२३

४२३. Compare with ३५५. “Wisdom is to ascertain reality in whatever way things are presented” - (K. Kannan)

रामचन्द्र-दीक्षितः (en) - ४२३

423. ep poruḷ yār yār vāyk kēṭpiṉum, ap poruḷ
meyp poruḷ kāṇpatu-aṟivu.

423. Wisdom seeks the truth of all things which are heard or uttered.

शुद्धानन्द-भारती (en) - ४२३

3. எப்பொருள் யார்யார்வாய்க் கேட்பினும் அப்பொருள்
மெய்ப்பொருள் காண்பது அறிவு.
To grasp the Truth from everywhere
From everyone is wisdom fair. 423

वेङ्कटकृष्ण (हि) - ४२३

423 चाहे जिससे भी सुनें, कोई भी हो बात ।
तत्व-बोध उस बात का, बुद्धि युक्तता ज्ञात ॥

श्रीनिवास (क) - ४२३
  1. याव विषयवन्ने आगलि, यारिन्द केळि तिळिदुकॊण्डरू, आ विषयद सत्यवन्नु कण्डुकॊळ्ळुवुदे शुद्धवाद अरिवु.
मूलम् - ४२३

ऎप्पॊरुळ् यार्यार्वाय्क् केट्पिऩुम् अप्पॊरुळ्
मॆय्प्पॊरुळ् काण्ब तऱिवु। ४२३

विश्वास-प्रस्तुतिः - ४२४

ऎण्बॊरुळ वागच् चॆलच्चॊल्लित् ताऩ्पिऱर्वाय्
नुण्बॊरुळ् काण्ब तऱिवु। ४२४

श्री-राम-देशिकः - ४२४

स्पष्टार्थकं सुविज्ञेयं ज्ञानी वाक्यमुदीरयेत् ।
श्रुत्वाऽन्यवचनं क्लिष्टमपि विद्याद्विमृश्य च ॥ ४२४॥

NVK Ashraf choice (en) - ४२४

०४२४
Wisdom lies in simplifying intricate facts
And grasping that of others, however intricate. *
(N.V.K. Ashraf), (K. Krishnaswamy & Vijaya Ramkumar)

NVK Ashraf notes (en) - ४२४

४२४. (K. Krishnaswamy & Vijaya Ramkumar)’s full explanatory translation. “Wisdom lies in making anything easy for others to understand, and easily understanding what others say, however intricate”

रामचन्द्र-दीक्षितः (en) - ४२४

424. eṇ poruḷavākac celac colli, tāṉ piṟarvāy
nuṇ poruḷ kāṇpatu-aṟivu.

424. Wisdom unravels things subtle and seeks them in others.

शुद्धानन्द-भारती (en) - ४२४

4. எண்பொருள வாகச் செலச்சொல்லித் தான் பிறர்வாய்
நுண்பொருள் காண்பது அறிவு.
Speaking out thoughts in clear trends
Wisdom subtle sense comprehends. 424

वेङ्कटकृष्ण (हि) - ४२४

424 कह प्रभावकर ढंग से, सुगम बना स्वविचार ।
सुधी समझता अन्य के, सूक्ष्म कथन का सार ॥

श्रीनिवास (क) - ४२४
  1. तानु ऒन्दु विषयवन्नु हेळुवाग, अदु जॆन्नागि प्रतिफलिसुवन्तॆ सरळवागि, मनमुट्टुवन्तॆ हेळि, इतररिन्द तिळिद विषयगळल्लिरुव सूक्ष्म विचारगळन्नु कण्डुकॊळ्ळुवुदे अरिवु.
मूलम् - ४२४

ऎण्बॊरुळ वागच् चॆलच्चॊल्लित् ताऩ्पिऱर्वाय्
नुण्बॊरुळ् काण्ब तऱिवु। ४२४

विश्वास-प्रस्तुतिः - ४२५

उलगम् तऴीइय तॊट्पम् मलर्दलुम्
कूम्बलुम् इल्ल तऱिवु। ४२५

श्री-राम-देशिकः - ४२५

व्यस्ने च सुखे स्निग्धान् समभावेन पश्यति ।
महद्भिः स्नेहमाप्नोति ज्ञानवान् ज्ञानसाधनात् ॥ ४२५॥

NVK Ashraf choice (en) - ४२५

०४२५
Prudence goes with the world,
But wisdom is not a lotus to open and shut at will. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४२५

425. ulakam taḻīiyatu oṭpam; malartalum
kūmpalum illatu-aṟivu.

425. To befriend the world is wisdom; and wisdom is not inconstant like the flower that blossoms and fades.

शुद्धानन्द-भारती (en) - ४२५

5. உலகம் தழீஇய தொட்பம் மலர்தலும்
கூம்பலும் இல்ல தறிவு.
The wise-world the wise befriend
They bloom nor gloom, equal in mind. 425

वेङ्कटकृष्ण (हि) - ४२५

425 मैत्री उत्तम जगत की, करते हैं धीमान ।
खिल कर सकुचाती नहीं, सुधी-मित्रता बान ॥

श्रीनिवास (क) - ४२५
  1. लोकदल्लि महनीयरादवर स्नेह माडुवुदु, आ स्नेहवु कमलद हूविनन्तॆ ऒम्मॆ अरळुवुदागली, मत्तॊम्मॆ मुच्चिकॊळ्ळुवुदागली इरदॆ, सदा ऒन्दे समनागिरुवन्तॆ माडुवुदु अरिवु.
मूलम् - ४२५

उलगम् तऴीइय तॊट्पम् मलर्दलुम्
कूम्बलुम् इल्ल तऱिवु। ४२५

विश्वास-प्रस्तुतिः - ४२६

ऎव्व तुऱैवदु उलगम् उलगत्तोडु
अव्व तुऱैव तऱिवु। ४२६

श्री-राम-देशिकः - ४२६

सदाचारपरा लोकाः येन यान्ति पथाऽनिशम् ।
प्रवर्तनं तमालम्ब्य ज्ञानशीलस्य लक्षणम् ॥ ४२६॥

NVK Ashraf choice (en) - ४२६

०४२६
It is a part of wisdom to conform
To the ways of the world.
(V.V.S. Aiyar)

NVK Ashraf notes (en) - ४२६

४२६. Compare with १४०. “Those are fools, however learned, who have not learnt to walk with the world” - (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४२६

426. evvatu uṟaivatu ulakam, ulakattoṭu
avvatu uṟaivatu-aṟivu.

426. To be one with the world is wisdom.

शुद्धानन्द-भारती (en) - ४२६

6. எவ்வ துறைவது உலகம் உலகத்தோடு
அவ்வ துறைவது அறிவு.
As moves the world so move the wise
In tune with changing times and ways. 426

वेङ्कटकृष्ण (हि) - ४२६

426 जैसा लोकाचार है, उसके ही उपयुक्त ।
जो करना है आचारण, वही सुधी के युक्त ॥

श्रीनिवास (क) - ४२६
  1. लोकवु हेगॆ नडॆदुकॊळ्ळुवुदो अदक्कॆ हॊन्दिकॊण्डन्तॆ तानू बाळुवुदे अरिवु.
मूलम् - ४२६

ऎव्व तुऱैवदु उलगम् उलगत्तोडु
अव्व तुऱैव तऱिवु। ४२६

विश्वास-प्रस्तुतिः - ४२७

अऱिवुडैयार् आव तऱिवार् अऱिविलार्
अह्दऱि कल्ला तवर्। ४२७

श्री-राम-देशिकः - ४२७

पूर्वं भाविफलं ज्ञातुं समर्था ज्ञानिनो मताः ।
तद् ज्ञातुमसमर्थास्तु मन्तव्या ज्ञानवर्जिताः ॥ ४२७॥

NVK Ashraf choice (en) - ४२७

०४२७
The wise know what comes next.
The unwise lack that wisdom.
(P.S. Sundaram), ( Shuddhananda Bharatiar)

रामचन्द्र-दीक्षितः (en) - ४२७

427. aṟivu uṭaiyār āvatu aṟivār; aṟivu ilār
aḵtu aṟikallātavar.

427. Wisdom knows the future but not ignorance.

शुद्धानन्द-भारती (en) - ४२७

7. அறிவுடையார் ஆவ தறிவார் அறிவிலார்
அஃதறி கல்லா தவர்.
The wise foresee what is to come
The unwise lack in that wisdom. 427

वेङ्कटकृष्ण (हि) - ४२७

427 बुद्धिमान वे हैं जिन्हें, है भविष्य का ज्ञान ।
बुद्धिहीन वे हैं जिन्हें, प्राप्त नहीं वह ज्ञान ॥

श्रीनिवास (क) - ४२७
  1. अरिवुळ्ळवरु मुन्दॆ आगुवुदन्नु अरियबल्लरु; अरिविल्लदवरु अदन्नरियलु असमर्थरु.
मूलम् - ४२७

अऱिवुडैयार् आव तऱिवार् अऱिविलार्
अह्दऱि कल्ला तवर्। ४२७

विश्वास-प्रस्तुतिः - ४२८

अञ्जुव तञ्जामै पेदैमै अञ्जुवदु
अञ्जल् अऱिवार् तॊऴिल्। ४२८

श्री-राम-देशिकः - ४२८

ये न बिभ्यति ते मूढा दुष्कृत्यात् पापभीतिदात् ।
भीरुता पापकृत्येषु धीमतां प्रकृतिर्भवेत् ॥ ४२८॥

NVK Ashraf choice (en) - ४२८

०४२८
It is folly not to fear what ought to be feared.
The wise dread what ought to be dreaded. *
(Satguru Subramuniyaswami)

NVK Ashraf notes (en) - ४२८

४२८. Compare with २०१. “The sinful will not dread; the great will dread the wanton pride of sinful action” - (M.S. Poornalingam Pillai)

रामचन्द्र-दीक्षितः (en) - ४२८

428. añcuvatu añcāmai pētaimai; añcuvatu
añcal, aṟivār toḻil.

428. It is folly not to fear what must be feared. It is wisdom to fear what must be feared.

शुद्धानन्द-भारती (en) - ४२८

8. அஞ்சுவது அஞ்சாமை பேதைமை அஞ்சுவது
அஞ்சல் அறிவார் தொழில்.
Fear the frightful and act wisely
Not to fear the frightful’s folly. 428

वेङ्कटकृष्ण (हि) - ४२८

428 निर्भयता भेतव्य से, है जड़ता का नाम ।
भय रखना भेतव्य से, रहा सुधी का काम ॥

श्रीनिवास (क) - ४२८
  1. अञ्जबेकाद विषयगळल्लि हॆदरदिरुवुदु मूर्खतनवॆन्निसुवुदु; अञ्जबेकाद विषयगळल्लि अञ्जि नडॆदुकॊळ्ळुवुदे अरिवुळ्ळवर धर्म.
मूलम् - ४२८

अञ्जुव तञ्जामै पेदैमै अञ्जुवदु
अञ्जल् अऱिवार् तॊऴिल्। ४२८

विश्वास-प्रस्तुतिः - ४२९

ऎदिरदाक् काक्कुम् अऱिविऩार्क् किल्लै
अदिर वरुवदोर् नोय्। ४२९

श्री-राम-देशिकः - ४२९

भाविशोकोन्मूलनैकदक्षाणां धीमतां पुरा ।
चित्तक्षोभकरं दुःखं न कदाचिद्भविष्यति ॥ ४२९॥

NVK Ashraf choice (en) - ४२९

०४२९
No frightful evil shocks the wise
Who guard against surprises.
( Shuddhananda Bharatiar)

रामचन्द्र-दीक्षितः (en) - ४२९

429. etiratāk kākkum aṟiviṉārkku illai-
atira varuvatōr nōy.

429. Men of foresight who guard themselves against coming events know no distress.

शुद्धानन्द-भारती (en) - ४२९

9. எதிரதாக் காக்கும் அறிவினார்க் கில்லை
அதிர வருவதோர் நோய்.
No frightful evil shocks the wise
Who guard themselves against surprise. 429

वेङ्कटकृष्ण (हि) - ४२९

429 जो भावी को जान कर, रक्षा करता आप ।
दुःख न दे उस प्राज्ञ को, भयकारी संताप ॥

श्रीनिवास (क) - ४२९
  1. मुन्दॆ बरुवुदन्नु मॊदले तिळिदुकॊण्डु, तम्मन्नु कादुकॊळ्ळबल्ल अरिवुळ्ळवरिगॆ, तत्तरिसुवन्तॆ बरुव कष्ट नोवुगळॊन्दू इरुवुदिल्ल.
मूलम् - ४२९

ऎदिरदाक् काक्कुम् अऱिविऩार्क् किल्लै
अदिर वरुवदोर् नोय्। ४२९

विश्वास-प्रस्तुतिः - ४३०

अऱिवुडैयार् ऎल्ला मुडैयार् अऱिविलार्
ऎऩ्ऩुडैय रेऩुम् इलर्। ४३०

श्री-राम-देशिकः - ४३०

विनान्यैः सकलैर्ज्ञानमात्रात् सर्वार्थवान्नरः ।
ज्ञानाभावे सर्वहीनो भवेत् सर्वार्थवानपि ॥ ४३०॥

NVK Ashraf choice (en) - ४३०

०४३०
Those who have wisdom have all:
Fools with all have nothing.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४३०

430. aṟivu uṭaiyār ellām uṭaiyār; aṟivu ilār
eṉ uṭaiyarēṉum ilar.

430. The wise possess everything; but the poor are the unwise rich.

शुद्धानन्द-भारती (en) - ४३०

10. அறிவுடையார் எல்லாம் உடையார் அறிவிலார்
என்னுடைய ரேனும் இலர்.
Who have wisdom they are all full
Whatev’r they own, misfits are nil. 430

वेङ्कटकृष्ण (हि) - ४३०

430 सब धन से संपन्न हैं, जो होते मतिमान ।
चाहे सब कुछ क्यों न हो, मूर्ख दरिद्र समान ॥

श्रीनिवास (क) - ४३०
  1. अरिवुळ्लवरु (दरिद्ररागिद्दरू) ऎल्लवन्नू उळ्ळवरु; अरिविल्लदवरु, ऎल्लवन्नु उळ्ळवरागिद्दरू एनू इल्लद दरिद्ररे.
मूलम् - ४३०

अऱिवुडैयार् ऎल्ला मुडैयार् अऱिविलार्
ऎऩ्ऩुडैय रेऩुम् इलर्। ४३०