०३ कल्लामै

विश्वास-प्रस्तुतिः - ४०१

अरङ्गिऩ्ऱि वट्टाडि यऱ्ऱे निरम्बिय
नूलिऩ्ऱिक् कोट्टि कॊळल्। ४०१

श्री-राम-देशिकः - ४०१

अनधीत्यैव सद्ग्रन्थान् सद्गोष्ठयां यः प्रभाषते ।
विना रङ्गस्थलीमक्षप्रयोक्त्रा स भवेत् समः ॥ ४०१॥

NVK Ashraf choice (en) - ४०१

०४०१
Addressing a gathering with poor scholarship
Is like playing dice without a board.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ४०१

401. araṅku iṉṟi vaṭṭu āṭiyaṟṟē-nirampiya
nūl iṉṟik kōṭṭi koḷal.

401. Entering an assembly without sufficient knowledge is like playing at a dice board without its knowledge.

शुद्धानन्द-भारती (en) - ४०१

1. அரங்கின்றி வட்டாடி யற்றே நிரம்பிய
நூலின்றிக் கோட்டி கொளல்.
Like play of chess on squareless board
Vain is imperfect loreless word. 401

वेङ्कटकृष्ण (हि) - ४०१

401 सभा-मध्य यों बोलना, बिना पढ़े सदग्रन्थ ।
है पासे का खेल ज्यों, बिन चौसर का बंध ॥

श्रीनिवास (क) - ४०१
  1. ज्ञानवृद्दिगॆ कारणवाद ग्रन्थगळन्नु ओददॆ कलितवर सभॆयल्लि मातनाडुवुदु, चदुरङ्गद मनॆयिल्लदॆ पगडॆयाडिदन्तॆ.
मूलम् - ४०१

अरङ्गिऩ्ऱि वट्टाडि यऱ्ऱे निरम्बिय
नूलिऩ्ऱिक् कोट्टि कॊळल्। ४०१

विश्वास-प्रस्तुतिः - ४०२

कल्लादाऩ् सॊऱ्का मुऱुदल् मुलैयिरण्डुम्
इल्लादाळ् पॆण्गामुऱ् ऱऱ्ऱु। ४०२

श्री-राम-देशिकः - ४०२

अपण्डितस्य विदुषां पुरतो भाषणे मतिः ।
नार्यः कुचाभ्यां हीनायाः स्त्रीत्वकाङ्क्षेव निष्फला ॥ ४०२॥

NVK Ashraf choice (en) - ४०२

०४०२
An illiterate’s lust for words is like the lust of a woman
Who has neither of her breasts.
(S. Maharajan)

रामचन्द्र-दीक्षितः (en) - ४०२

402. kallātāṉ col kāmuṟutal, mulai iraṇṭum
illātāḷ peṇ kāmuṟṟaṟṟu.

402. The desire of the ignorant to speak is like the desire of a woman without breasts claiming womanhood.

शुद्धानन्द-भारती (en) - ४०२

2. கல்லாதான் சொற்கா முறுதல் முலையிரண்டும்
இல்லாதாள் பெண்காமுற் றற்று.
Unlearned man aspiring speech
Is breastless lady’s love-approach. 402

वेङ्कटकृष्ण (हि) - ४०२

402 यों है अपढ़ मनुष्य की, भाषण-पटुता-चाह ।
ज्यों दोनों कुचरहित की, स्त्रीत्व-भोग की चाह ॥

श्रीनिवास (क) - ४०२
  1. कलियदवनु कलितवर सभॆयल्लि मातनाडबयसुवुदु मॊलॆगळॆरडू इल्लद हॆण्णु, तन्न हॆण्तनद बयुकॆयन्नु तीरिसिकॊळ्ळलु व्यक्त पडिसिदन्तॆ.
मूलम् - ४०२

कल्लादाऩ् सॊऱ्का मुऱुदल् मुलैयिरण्डुम्
इल्लादाळ् पॆण्गामुऱ् ऱऱ्ऱु। ४०२

विश्वास-प्रस्तुतिः - ४०३

कल्ला तवरुम् नऩिनल्लर् कऱ्ऱार्मुऩ्
सॊल्ला तिरुक्कप् पॆऱिऩ्। ४०३

श्री-राम-देशिकः - ४०३

विद्याविहीनमनुजाः समक्षं ज्ञानशालिनाम् ।
मौनमालम्ब्य तिष्ठन्तः भजन्ते नोपहास्याताम् ॥ ४०३॥

NVK Ashraf choice (en) - ४०३

०४०३
Even a fool is fine
If he can hold his tongue before the wise! *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४०३

403. kallātavarum naṉi nallar-kaṟṟārmuṉ
collātu irukkappeṟiṉ.

403. Blessed are the ignorant if they venture not to address the assembly of the learned.

शुद्धानन्द-भारती (en) - ४०३

3. கல்லா தவரும் நனிநல்லர் கற்றார்முன்
சொல்லா திருக்கப் பெறின்.
Ev’n unread men are good and wise
If before the wise, they hold their peace. 403

वेङ्कटकृष्ण (हि) - ४०३

403 अपढ़ लोग भी मानिये, उत्तम गुण का भौन ।
विद्वानों के सामने, यदि साधेंगे मौन ॥

श्रीनिवास (क) - ४०३
  1. कलितवर मुन्दॆ मातनाडदॆ सुम्मनिद्दरॆ कलियदवरू बहळ ऒळ्ळॆयवरे ऎनिसिकॊळ्ळुत्तारॆ.
मूलम् - ४०३

कल्ला तवरुम् नऩिनल्लर् कऱ्ऱार्मुऩ्
सॊल्ला तिरुक्कप् पॆऱिऩ्। ४०३

विश्वास-प्रस्तुतिः - ४०४

कल्लादाऩ् ऒट्पम् कऴियनऩ् ऱायिऩुम्
कॊळ्ळार् अऱिवुडै यार्। ४०४

श्री-राम-देशिकः - ४०४

विद्याभ्यासं विना ज्ञानं विन्दते स्वयमेव यः ।
निर्दुष्टमपि तद् ज्ञानं न श्र्लाघन्ते बुधोत्तमाः ॥ ४०४॥

NVK Ashraf choice (en) - ४०४

०४०४
The learned will not acknowledge
An ignoramus’ occasional knowledge.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४०४

404. kallātāṉ oṭpam kaḻiya naṉṟu āyiṉum,
koḷḷār, aṟivu uṭaiyār.

404. The learned value not the intelligence of the illiterate.

शुद्धानन्द-भारती (en) - ४०४

4. கல்லாதான் ஓட்பம் கழியநன் றாயினும்
கொள்ளார் அறிவுடை யார்.
The unread’s wit though excellent
Is not valued by the savant. 404

वेङ्कटकृष्ण (हि) - ४०४

404 बहुत श्रेष्ठ ही क्यों न हो, कभी मूर्ख का ज्ञान ।
विद्वज्जन का तो उसे, नहीं मिलेगा मान ॥

श्रीनिवास (क) - ४०४
  1. कलियदवन अरिवु बहळ उत्तमवागिद्दरू ज्ञानिगळु (अदन्नु) ऒप्पिकॊळ्ळुवुदिल्ल.
मूलम् - ४०४

कल्लादाऩ् ऒट्पम् कऴियनऩ् ऱायिऩुम्
कॊळ्ळार् अऱिवुडै यार्। ४०४

विश्वास-प्रस्तुतिः - ४०५

कल्ला ऒरुवऩ् तगैमै तलैप्पॆय्दु
सॊल्लाडच् चोर्वु पडुम्। ४०५

श्री-राम-देशिकः - ४०५

मिथ्याभिमानो मूढस्य विद्याहीनस्य कस्यचित् ।
बुधैर्भाषणवेळायां स्वयं विलयमेष्यति ॥ ४०५॥

NVK Ashraf choice (en) - ४०५

०४०५
An unlettered man’s conceit will find its end
When the occasion for speech arrives.
(C. Rajagopalachari)

रामचन्द्र-दीक्षितः (en) - ४०५

405. kallā oruvaṉ takaimai, talaippeytu
collāṭa, cōrvupaṭum.

405. The pretensions of the illiterate disappear the moment they launch upon a discussion with the learned.

शुद्धानन्द-भारती (en) - ४०५

5. கல்லா ஒருவன் தகைமை தலைப்பெய்து
சொல்லாடச் சோர்வு படும்.
A man untaught when speech he vaunts
Sadly fails before savants. 405

वेङ्कटकृष्ण (हि) - ४०५

405 माने यदि कोई अपढ़, बुद्धिमान ही आप ।
मिटे भाव वह जब करें, बुध से वार्त्तालाप ॥

श्रीनिवास (क) - ४०५
  1. कलियदवनॊब्बन योग्यतॆयु, कलितवर सभॆयल्लि माताडुवाग बाडिहोगि कॆडुत्तदॆ.
मूलम् - ४०५

कल्ला ऒरुवऩ् तगैमै तलैप्पॆय्दु
सॊल्लाडच् चोर्वु पडुम्। ४०५

विश्वास-प्रस्तुतिः - ४०६

उळरॆऩ्ऩुम् मात्तिरैयर् अल्लाल् पयवाक्
कळरऩैयर् कल्ला तवर्। ४०६

श्री-राम-देशिकः - ४०६

ऊषरक्षेत्रसदृशा विद्याहीना नरा भुवि ।
केवलं जनिमन्तस्ते न तेषां सत्तया फलम् ॥ ४०६॥

NVK Ashraf choice (en) - ४०६

०४०६
The ignorant are like barren land:
They are there, but useless. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४०६

406. uḷar eṉṉum māttiraiyar allāl, payavāk
kaḷar aṉaiyar-kallātavar.

406. The ignorant just exist; they are like a piece of barren land.

शुद्धानन्द-भारती (en) - ४०६

6. உளரென்னும் மாத்திரையர் அல்லால் பயவாக்
களரனையர் கல்லா தவர்.
People speak of untaught minds
“They just exist like barren lands”. 406

वेङ्कटकृष्ण (हि) - ४०६

406 जीवित मात्र रहा अपढ़, और न कुछ वह, जान ।
उत्पादक जो ना रही, ऊसर भूमि समान ॥

श्रीनिवास (क) - ४०६
  1. कलियदवरु उसिरॊन्दिगॆ बदुक्किद्दरू फल बिडद बरडु नॆलकु समानरु.
मूलम् - ४०६

उळरॆऩ्ऩुम् मात्तिरैयर् अल्लाल् पयवाक्
कळरऩैयर् कल्ला तवर्। ४०६

विश्वास-प्रस्तुतिः - ४०७

नुण्माण् नुऴैबुलम् इल्लाऩ् ऎऴिल्नलम्
मण्माण् पुऩैबावै यऱ्ऱु। ४०७

श्री-राम-देशिकः - ४०७

सूक्ष्मशास्त्रार्थविज्ञानमन्तरा देहपुष्टितः ।
किं वा प्रयोजनं नृणां मृण्मयी प्रतिमैव ते ॥ ४०७॥

NVK Ashraf choice (en) - ४०७

०४०७
A handsome man without subtle and sharp intellect
Has the beauty of a mud-doll. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४०७

407. nuṇ māṇ nuḻai pulam illāṉ eḻil nalam
maṇ māṇ puṉai pāvai aṟṟu.

407. The imposing position of one who lacks penetrating intellect reminds us of the external glitter of clay.

शुद्धानन्द-भारती (en) - ४०७

7. நுண்மாண் நுழைபுலம் இல்லான் எழில்நலம்
மண்மாண் புனைபாவை யற்று
Like painted clay-doll is his show
Grand subtle lore who fails to know. 407

वेङ्कटकृष्ण (हि) - ४०७

407 सूक्ष्म बुद्धि जिसकी नहीं, प्रतिभा नहीं अनूप ।
मिट्टी की सुठि मूर्ति सम, उसका खिलता रूप ॥

श्रीनिवास (क) - ४०७
  1. नयवू, गाम्भीर्यवू, सूक्ष्मवाद अरिवू इल्लदवन चॆलुवु मत्तु ऒळ्ळॆयतनगळु मण्णिन्द माडि सुन्दरवागि अलङ्करिसिद प्रतिव्कॆयन्तॆ.
मूलम् - ४०७

नुण्माण् नुऴैबुलम् इल्लाऩ् ऎऴिल्नलम्
मण्माण् पुऩैबावै यऱ्ऱु। ४०७

विश्वास-प्रस्तुतिः - ४०८

नल्लार्गण् पट्ट वऱुमैयिऩ् इऩ्ऩादे
कल्लार्गण् पट् ट तिरु। ४०८

श्री-राम-देशिकः - ४०८

पण्डिताश्रितदारिद्र्यात् नितरां खेददायिनी ।
भवेन्मूढाश्रिता सम्पत् नात्र कार्या विचारणा ॥ ४०८॥

NVK Ashraf choice (en) - ४०८

०४०८
The wealth of the ignorant does more harm
Than the want of the learned. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४०८

408. nallārkaṇ paṭṭa vaṟumaiyiṉ iṉṉātē-
kallārkaṇ paṭṭa tiru.

408. Far sweeter is the poverty of the learned than the riches of the ignorant.

शुद्धानन्द-भारती (en) - ४०८

8. நல்லார்கண் பட்ட வறுமையின் இன்னாதே
கல்லார்கண் பட்ட திரு
Wealth in the hand of fools is worse
Than a learned man’s empty purse. 408

वेङ्कटकृष्ण (हि) - ४०८

408 शिक्षित के दारिद्रय से, करती अधिक विपत्ति ।
मूर्ख जनों के पास जो, जमी हुई संपत्ति ॥

श्रीनिवास (क) - ४०८
  1. कलितवर बडतन तरुव दुःखक्किन्त कीळादुदु कलियदवर श्रिमन्तिकॆयु.
मूलम् - ४०८

नल्लार्गण् पट्ट वऱुमैयिऩ् इऩ्ऩादे
कल्लार्गण् पट् ट तिरु। ४०८

विश्वास-प्रस्तुतिः - ४०९

मेऱ्पिऱन्दा रायिऩुम् कल्लादार् कीऴ्प्पिऱन्दुम्
कऱ्ऱार् अऩैत्तिलर् पाडु। ४०९

श्री-राम-देशिकः - ४०९

अस्तु विद्याविहीनानां कुलं श्रेष्ठमुताधमम् ।
महिम्ना नाधिरोहन्ति ते तुलां बुधसत्तमैः ॥ ४०९॥

NVK Ashraf choice (en) - ४०९

०४०९
The ignorant, however high-born,
Is lower than the low-born learned.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ४०९

409. mēṟpiṟantār āyiṉum kallātār, kīḻppiṟantum
kaṟṟār aṉaittu ilar pāṭu.

409. The highborn ignorant sink low in the scale while the learned even of humble birth are exalted.

शुद्धानन्द-भारती (en) - ४०९

9. மேற்பிறந்தா ராயினும் கல்லாதார் கீழ்ப்பிறந்தும்
கற்றார் அனைத்திலர் பாடு.
Lower are fools of higher birth
Than low-born men of learning’s worth. 409

वेङ्कटकृष्ण (हि) - ४०९

409 उच्छ जाति का क्यों न हो, तो भी अपढ़ अजान ।
नीच किन्तु शिक्षित सदृश, पाता नहिं सम्मान ॥

श्रीनिवास (क) - ४०९
  1. कलियदवरु मेलाद वंशदल्लि हुट्टिदवरादरू, कीळु वंशदल्लि हुट्टिद कलितवर हिरिमॆगॆ समानरल्ल.
मूलम् - ४०९

मेऱ्पिऱन्दा रायिऩुम् कल्लादार् कीऴ्प्पिऱन्दुम्
कऱ्ऱार् अऩैत्तिलर् पाडु। ४०९

विश्वास-प्रस्तुतिः - ४१०

विलङ्गॊडु मक्कळ् अऩैयर् इलङ्गुनूल्
कऱ्ऱारोडु एऩै यवर्। ४१०

श्री-राम-देशिकः - ४१०

मृगाणां मानवानां च यथास्ति महदन्तरम् ।
तथा विद्याविहीनानां सतां च ग्रन्थसेविनाम् ॥ ४१०॥

NVK Ashraf choice (en) - ४१०

०४१०
Amid scholars of celebrated works,
Are others like beasts among men.
(N.V.K. Ashraf), (W.H. Drew and J. Lazarus)

रामचन्द्र-दीक्षितः (en) - ४१०

410. vilaṅkoṭu makkaḷ aṉaiyar-ilaṅku nūl
kaṟṟāroṭu ēṉaiyavar.

410. The ignorant are but beasts by the side of men of wide learning.

शुद्धानन्द-भारती (en) - ४१०

10. விலங்கொடு மக்கள் அனையர் இலங்குநூல்
கற்றாரோடு ஏனை யவர்.
Like beasts before men, dunces are
Before scholars of shining lore. 410

वेङ्कटकृष्ण (हि) - ४१०

410 नर से पशु की जो रहा, तुलना में अति भेद ।
अध्येत सद्‍ग्रन्थ के, तथा अपढ़ में भेद ॥

श्रीनिवास (क) - ४१०
  1. अरिवु बॆळॆगुव ग्रन्थगळन्नु ओदिकॊण्डवर मुन्दॆ कलियदवरु मनुष्यर मुन्दिन प्राणिगळन्तॆ.
मूलम् - ४१०

विलङ्गॊडु मक्कळ् अऩैयर् इलङ्गुनूल्
कऱ्ऱारोडु एऩै यवर्। ४१०