विश्वास-प्रस्तुतिः - ३८१
पडैगुडि कूऴ्अमैच्चु नट्परण् आऱुम्
उडैयाऩ् अरसरुळ् एऱु। ३८१
श्री-राम-देशिकः - ३८१
राज्यमन्त्रिसुहृत्सैन्यदुर्गकोशैश्च षड्विधैः ।
अङ्गः समन्वितो राजा राजसिंह इतीर्यते ॥ ३८१॥
NVK Ashraf choice (en) - ३८१
०३८१
Who has these six is a lion among kings:
An army, subjects, food, ministers, allies and forts.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३८१
381. paṭai, kuṭi, kūḻ, amaiccu, naṭpu, araṇ āṟum
uṭaiyāṉ aracaruḷ ēṟu.
381. He is a lion among kings, who possesses with an army, a territory, wealth, ministers, allies and a fortress.
शुद्धानन्द-भारती (en) - ३८१
1. படைகுடி கூழ்அமைச்சு நட்பரண் ஆறும்
உடையான் அரசருள் ஏறு.
People, troops, wealth, forts, council, friends
Who owns these six is lion of kings. 381
वेङ्कटकृष्ण (हि) - ३८१
381
सैन्य राष्ऱ्ऱ धन मित्रगण, दुर्ग अमात्य षड़ंग ।
राजाओं में सिंह है, जिसके हों ये संग ॥
श्रीनिवास (क) - ३८१
- पडॆ, जनतॆ, सम्पत्तु, मन्त्रि, कॆळॆ मत्तु कोटॆ ऎम्ब आरु अङ्गगळन्नु उळ्ळवनु अरसरल्लि पुरुष सिंहवॆन्दु करॆसिकॊळ्ळुत्तानॆ.
मूलम् - ३८१
पडैगुडि कूऴ्अमैच्चु नट्परण् आऱुम्
उडैयाऩ् अरसरुळ् एऱु। ३८१
विश्वास-प्रस्तुतिः - ३८२
अञ्जामै ईगै अऱिवूक्कम् इन्नाऩ्कुम्
ऎञ्जामै वेन्दर्क् कियल्बु। ३८२
श्री-राम-देशिकः - ३८२
दातृत्वं ज्ञानसम्पत्तिः उत्साहो धीरता तथा ।
गुणैरेतैश्चतुर्भिर्यो नित्ययुक्तः स पार्थिवः ॥ ३८२॥
NVK Ashraf choice (en) - ३८२
०३८२
These four unfailing mark a king:
Courage, liberality, wisdom and energy.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३८२
382. añcāmai, īkai, aṟivu, ūkkam in nāṉkum
eñcāmai-vēntaṟku iyalpu.
382. Fearlessness, liberality, wisdom and energy are the unfailing marks of a King.
शुद्धानन्द-भारती (en) - ३८२
2. அஞ்சாமை ஈகை அறிவூக்கம் இந்நான்கும்
எஞ்சாமை வேந்தர்க் கியல்பு.
Courage, giving, knowledge and zeal
Are four failless features royal. 382
वेङ्कटकृष्ण (हि) - ३८२
382
दानशीलता निडरपन, बुद्धि तथा उत्साह ।
इन चारों से पूर्ण हो, स्वभाव से नरनाह ॥
श्रीनिवास (क) - ३८२
- धैर्य, दान, ज्ञान मत्तु प्रयत्न- ई नाल्कु गुणगळल्लि यावागलू सोलदॆ निरन्तरवागिरुवुदे अरसन गुणगळॆनिसुवुदु.
मूलम् - ३८२
अञ्जामै ईगै अऱिवूक्कम् इन्नाऩ्कुम्
ऎञ्जामै वेन्दर्क् कियल्बु। ३८२
विश्वास-प्रस्तुतिः - ३८३
तूङ्गामै कल्वि तुणिवुडैमै इम्मूऩ्ऱुम्
नीङ्गा निलऩाऩ् पवर्क्कु। ३८३
श्री-राम-देशिकः - ३८३
पौरुषं जागरूकत्वं विद्या चेति त्रयो गुणाः ।
राज्यभारनियुक्तानां राज्ञां स्वाभाविका मताः ॥ ३८३॥
NVK Ashraf choice (en) - ३८३
०३८३
A ruler should never lack these three:
Diligence, learning and boldness.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३८३
383. tūṅkāmai, kalvi, tuṇivuṭaimai im mūṉṟum
nīṅkā-nilaṉ āḷpavaṟku.
383. The ruler of the earth must never be bereft of his sleepless watchfulness, learning and courage.
शुद्धानन्द-भारती (en) - ३८३
3. தூங்காமை கல்வி துணிவுடைமை இம்மூன்றும்
நீங்கா நிலனாள் பவர்க்கு.
Alertness, learning, bravery
Are adjuncts three of monarchy. 383
वेङ्कटकृष्ण (हि) - ३८३
383
धैर्य तथा अविलंबना, विद्या भी हो साथ ।
ये तीनों भू पाल को, कभी न छोड़ें साथ ॥
श्रीनिवास (क) - ३८३
- (सदा) ऎच्चर, विद्यॆ मत्तु पराक्रम इवु मूरू नॆलवाळुववनन्नु बिट्टु होगबारदु.
मूलम् - ३८३
तूङ्गामै कल्वि तुणिवुडैमै इम्मूऩ्ऱुम्
नीङ्गा निलऩाऩ् पवर्क्कु। ३८३
विश्वास-प्रस्तुतिः - ३८४
अऱऩिऴुक्का तल्लवै नीक्कि मऱऩिऴुक्का
माऩम् उडैय तरसु। ३८४
श्री-राम-देशिकः - ३८४
अधर्मेन्मूलनं स्वीयधर्माचरणशीलता ।
दुरहङ्कारराहित्यं त्रितयं नृपलक्षणम् ॥ ३८४॥
NVK Ashraf choice (en) - ३८४
०३८४
He is a honourable king who sticks to virtue,
Removes evil, and is spotless in valour. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३८४
384. aṟaṉ iḻukkātu, allavai nīkki, maṟaṉ iḻukkā
māṉam uṭaiyatu-aracu.
384. He is an honourable King who swerves not from virtue and abstains from vice.
शुद्धानन्द-भारती (en) - ३८४
4. அறனிழுக்கா தல்லவை நீக்கி மறனிழுக்கா
மானம் உடைய தரசு.
A brave noble king refrains from vice
Full of virtue and enterprise. 384
वेङ्कटकृष्ण (हि) - ३८४
384
राजधर्म से च्युत न हो, दूर अधर्म निकाल ।
वीरधर्म से च्युत न हो, मानी वही नृपाल ॥
श्रीनिवास (क) - ३८४
- धर्मवन्नु बिडदॆ धर्म वल्लदुदन्नु नीगि, पराक्रमदल्लि कुग्गदॆ अभिमान धननागिरुववने अरसु.
मूलम् - ३८४
अऱऩिऴुक्का तल्लवै नीक्कि मऱऩिऴुक्का
माऩम् उडैय तरसु। ३८४
विश्वास-प्रस्तुतिः - ३८५
इयऱ्ऱलुम् ईट्टलुङ् गात्तलुम् कात्त
वगुत्तलुम् वल्ल तरसु। ३८५
श्री-राम-देशिकः - ३८५
कुर्याद्धनार्जनोपायमार्जयेत् पालयेद्धनम् ।
रक्षितं च यथाशास्त्रं दद्यात् पात्रेषु भूमिप ॥ ३८५॥
NVK Ashraf choice (en) - ३८५
०३८५
He is a king who can do these:
Produce, acquire, conserve and dispense.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३८५
385. iyaṟṟalum, īṭṭalum, kāttalum, kātta
vakuttalum, vallatu-aracu.
385. He is the King who is capable of acquiring, preserving and wisely distributing wealth.
शुद्धानन्द-भारती (en) - ३८५
5. இயற்றலும் ஈட்டலும் காத்தலும் காத்த
வகுத்தலும் வல்ல தரசு.
The able king gets, stores and guards
And spends them for people’s safeguards. 385
वेङ्कटकृष्ण (हि) - ३८५
385
कर उपाय धन-वृद्धि का, अर्जन भी कर खूब ।
रक्षण, फिर विनियोग में, सक्षम जो वह भूप ॥
श्रीनिवास (क) - ३८५
- (ऐश्वर्यवन्नु) सम्पादिसि, सेरिसिट्टु कापाडि (समनागि) हञ्चलु बल्लवने अरसु.
मूलम् - ३८५
इयऱ्ऱलुम् ईट्टलुङ् गात्तलुम् कात्त
वगुत्तलुम् वल्ल तरसु। ३८५
विश्वास-प्रस्तुतिः - ३८६
काट्चिक् कॆळियऩ् कडुञ्जॊल्लऩ् अल्लऩेल्
मीक्कूऱुम् मऩ्ऩऩ् निलम् ३८६
श्री-राम-देशिकः - ३८६
विमुखः क्रूरवाक्यानां राजा सुलभदर्शनः ।
यो भवेत् तस्य साम्राज्यं सर्वश्लाघ्यं भविष्यति ॥ ३८६॥
NVK Ashraf choice (en) - ३८६
०३८६
That king, who is easy of access and soft-spoken,
Is extolled in his kingdom. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३८६
386. kāṭcikku eḷiyaṉ, kaṭuñ collaṉ allaṉēl,
mīkkūṟum, maṉṉaṉ nilam.
386. The world will extol the kingdom of one who is easy of access and who does not indulge in harsh words.
शुद्धानन्द-भारती (en) - ३८६
6. காட்சிக் கெளியன் கடுஞ்சொல்லன் அல்லனேல்
மீக்கூறும் மன்னன் நிலம்.
That land prospers where the king is
Easy to see, not harsh of words. 386
वेङ्कटकृष्ण (हि) - ३८६
386
दर्शन जिसके सुलभ हैं, और न वचन कठोर ।
ऐसे नृप के राज्य की, शंसा हो बरजोर ॥
श्रीनिवास (क) - ३८६
- काणलु सुलभनागि, कडुनुडिगळन्नु आडदवनागिद्दरॆ, आ अरसन आळ्विकॆगॊळपट्ट नाडन्नु लोकवे हॊगळुवुदु.
मूलम् - ३८६
काट्चिक् कॆळियऩ् कडुञ्जॊल्लऩ् अल्लऩेल्
मीक्कूऱुम् मऩ्ऩऩ् निलम् ३८६
विश्वास-प्रस्तुतिः - ३८७
इऩ्सॊलाल् ईत्तळिक्क वल्लार्क्कुत् तऩ्सॊलाल्
ताऩ्कण् डऩैत्तिव् वुलगु। ३८७
श्री-राम-देशिकः - ३८७
यो ददाति जनान् पाति प्रियभाषणपूर्वकम् ।
तस्य राज्ञः स्थिरं कीर्तिमर्थाश्च वितरेन्मही ॥ ३८७॥
NVK Ashraf choice (en) - ३८७
०३८७
The world listens to all the commands of the king
Who is sweet-spoken and liberal. *
(G.U. Pope), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३८७
387. iṉ colāl īttu, aḷikka vallāṟkut taṉ colāl
tāṉ kaṇṭaṉaittu, iv ulaku.
387. He who is not harsh of tongue but full of grace and liberality commands the homage of the world.
शुद्धानन्द-भारती (en) - ३८७
7. இன்சொலால் ஈத்தளிக்க வல்லார்க்குத் தன்சொலால்
தான்கண் டனைத்திவ் வுலகு.
The world commends and acts his phrase
Who sweetly speaks and gives with grace. 387
वेङ्कटकृष्ण (हि) - ३८७
387
जो प्रिय वचयुत दान कर, ढिता रक्षण-भार ।
बनता उसके यश सहित, मनचाहा संसार ॥
श्रीनिवास (क) - ३८७
- इनिदाद मातुगळिन्द (तक्कवरिगॆ) (वस्तुगळन्नु) उदारवागि कॊट्टु कापाडबल्ल अरसनिगॆ ई लोकवु विधेयवागि, अवनु हेळिदन्तॆ नडॆदुकॊळ्ळुत्तदॆ.
मूलम् - ३८७
इऩ्सॊलाल् ईत्तळिक्क वल्लार्क्कुत् तऩ्सॊलाल्
ताऩ्कण् डऩैत्तिव् वुलगु। ३८७
विश्वास-प्रस्तुतिः - ३८८
मुऱैसॆय्दु काप्पाऱ्ऱुम् मऩ्ऩवऩ् मक्कट्कु
इऱैयॆऩ्ऱु वैक्कप् पडुम्। ३८८
श्री-राम-देशिकः - ३८८
धर्मनीत्यनुसारेण पालयन् सकलाः प्रजाः ।
पार्थिवः श्लेघ्यते सर्वैः जगतां पतिरित्यसौ ॥ ३८८॥
NVK Ashraf choice (en) - ३८८
०३८८
A just king, who guards over his subjects,
Will be deemed god by them.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ३८८
388. muṟai ceytu kāppāṟṟum maṉṉavaṉ, ‘makkaṭku
iṟai’ eṉṟu vaikkappaṭum.
388. He is a God among men who shields his subjects.
शुद्धानन्द-भारती (en) - ३८८
8. முறைசெய்து காப்பாற்றும் மன்னவன் மக்கட்கு
இறையென்று வைக்கப் படும்.
He is the Lord of men who does
Sound justice and saves his race. 388
वेङ्कटकृष्ण (हि) - ३८८
388
नीति बरत कर भूप जो, करता है जन-रक्ष ।
प्रजा मानती है उसे, ईश तुल्य प्रत्यक्ष ॥
श्रीनिवास (क) - ३८८
- (तन्न जनरिगॆ) न्याय नीडि, कापाडुव अरसनन्नु जनरु (प्रत्यक्ष) देवरॆन्दु गौरविसुवरु.
मूलम् - ३८८
मुऱैसॆय्दु काप्पाऱ्ऱुम् मऩ्ऩवऩ् मक्कट्कु
इऱैयॆऩ्ऱु वैक्कप् पडुम्। ३८८
विश्वास-प्रस्तुतिः - ३८९
सॆविगैप्पच् चॊऱ्पॊऱुक्कुम् पण्बुडै वेन्दऩ्
कविगैक्कीऴ्त् तङ्गुम् उलगु। ३८९
श्री-राम-देशिकः - ३८९
कठिनं चापि महतां वाक्यं पश्चाद्धितप्रदम् ।
श्रुत्वा यः सहते राजा तिष्ठेत्तस्य वशे मही ॥ ३८९॥
NVK Ashraf choice (en) - ३८९
०३८९
The world is secure under the parasol of the worthy king
Who brooks bitter counsel. *
(M.S. Poornalingam Pillai)
रामचन्द्र-दीक्षितः (en) - ३८९
389. cevi kaippac coṟ poṟukkum paṇpuṭai vēntaṉ
kavikaikkīḻt taṅkum, ulaku.
389. The world is under the sway of the monarch who puts up with bitter counsel.
शुद्धानन्द-भारती (en) - ३८९
9. செவிகைப்பச் சொற்பொறுக்கும் பண்புடை வேந்தன்
கவிகைக்கீழ்த் தங்கும் உலகு
Under his shelter thrives the world
Who bears remarks bitter and bold. 389
वेङ्कटकृष्ण (हि) - ३८९
389
जिस नृप में बच कर्ण कटु, शने का संस्कार ।
उसकी छत्रच्छाँह में, टिकता है संसार ॥
श्रीनिवास (क) - ३८९
- (दॊरुववर) कहि मातुगळन्नु किवियल्लि केळि ताळिकॊळ्ळुव गुणवुळ्ळ अरसन कृपा छत्रदडिय नॆरळल्लि लोकवे तङ्गुत्तदॆ.
मूलम् - ३८९
सॆविगैप्पच् चॊऱ्पॊऱुक्कुम् पण्बुडै वेन्दऩ्
कविगैक्कीऴ्त् तङ्गुम् उलगु। ३८९
विश्वास-प्रस्तुतिः - ३९०
कॊडैयळि सॆङ्गोल् कुडियोम्बल् नाऩ्कुम्
उडैयाऩाम् वेन्दर्क् कॊळि। ३९०
श्री-राम-देशिकः - ३९०
दानं दया दण्डनीतिः दीनरक्षेति सद्गुणैः ।
चतुर्भिः सङ्गतो भूपो दीपवत् स्यान्महीक्षिताम् ॥ ३९०॥
NVK Ashraf choice (en) - ३९०
०३९०
A light among kings is he who has these four:
Grace, bounty, justice and concern. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३९०
390. koṭai, aḷi, ceṅkōl, kuṭi-ōmpal, nāṉkum
uṭaiyāṉ ām, vēntarkku oḷi.
390. He is a light among Kings who is endowed with liberality, grace, love for his subjects, and a desire for just rule.
शुद्धानन्द-भारती (en) - ३९०
10. கொடையளி செங்கோல் குடியோம்பல் நான்கும்
உடையானாம் வேந்தர்க் கொளி.
He is the Light of Kings who has
Bounty, justice, care and grace. 390
वेङ्कटकृष्ण (हि) - ३९०
390
प्रजा-सुरक्षण प्रिय वचन, तथा सुशासन दान ।
इन चारों से पूर्ण नृप, महीप-दीप समान ॥
श्रीनिवास (क) - ३९०
- कॊडुविकॆ (दान), अनुग्रह, समन्याय, आश्रित जनर रक्षणॆ ई नाल्कु (गुणगळन्नु) उळ्ळ अरसनु अरसरिगॆल्ला बॆळकिनन्तॆ इरुवनु.
मूलम् - ३९०
कॊडैयळि सॆङ्गोल् कुडियोम्बल् नाऩ्कुम्
उडैयाऩाम् वेन्दर्क् कॊळि। ३९०