विश्वास-प्रस्तुतिः - ३५१
पॊरुळल्ल वऱ्ऱैप् पॊरुळॆऩ्ऱु उणरुम्
मरुळाऩाम् माणाप् पिऱप्पु। ३५१
श्री-राम-देशिकः - ३५१
असत्यं सत्यमित्येव पश्यद्भिर्भ्रममूलतः ।
प्राप्यते जन्म चाज्ञानात् गर्हितं दुःखदायकम् ॥ ३५१॥
NVK Ashraf choice (en) - ३५१
०३५१
The misery of birth arises out of the delusion
Which takes the unreal for the Real. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३५१
351. poruḷ allavaṟṟaip poruḷ eṉṟu uṇarum
maruḷāṉ ām, māṇāp piṟappu.
351. Out of ignorance which mistakes things unreal for things real springs the wretched cycle of births.
शुद्धानन्द-भारती (en) - ३५१
1. பொருளல்ல வற்றைப் பொருளென்று உணரும்
மருளானாம் மாணாப் பிறப்பு.
That error entails ignoble birth
Which deems vain things as things of worth. 351
वेङ्कटकृष्ण (हि) - ३५१
351
मिथ्या में जब सत्य का, होता भ्रम से भान ।
देता है भव-दुःख को, भ्रममूलक वह ज्ञान ।
श्रीनिवास (क) - ३५१
- निजवल्लदवुगळन्नु निजवॆन्दु भाविसुव मरळुतनदिन्द कीळाद हुट्टु सम्भविसुवुदु.
मूलम् - ३५१
पॊरुळल्ल वऱ्ऱैप् पॊरुळॆऩ्ऱु उणरुम्
मरुळाऩाम् माणाप् पिऱप्पु। ३५१
विश्वास-प्रस्तुतिः - ३५२
इरुळ्नीङ्गि इऩ्पम् पयक्कुम् मरुळ्नीङ्गि
मासऱु काट्चि यवर्क्कु। ३५२
श्री-राम-देशिकः - ३५२
अविद्यां समतिक्रम्य तत्त्वज्ञान निषेवणात् ।
जन्मदुःखमलब्ध्वैव प्राप्यते ब्रह्मणः पदम् ॥ ३५२॥
NVK Ashraf choice (en) - ३५२
०३५२
Darkness disappears and bliss descends
Upon men of clear vision and free of delusion. *
(S. Maharajan)
रामचन्द्र-दीक्षितः (en) - ३५२
352. iruḷ nīṅki iṉpam payakkum-maruḷ nīṅki
mācu aṟu kāṭciyavarkku.
352. Men of pure vision are led from darkness to light.
शुद्धानन्द-भारती (en) - ३५२
2. இருள்நீங்கி இன்பம் பயக்கும் மருள் நீங்கி
மாசறு காட்சி யவர்க்கு
Men of spotless pure insight
Enjoy delight devoid of night. 352
वेङ्कटकृष्ण (हि) - ३५२
352
मोह-मुक्त हो पा गये, निर्मल तत्वज्ञान ।
भव-तम को वह दूर कर, दे आनन्द महान ॥
श्रीनिवास (क) - ३५२
- तम्मन्नु आदरिसिरुव भ्रमॆयन्नु तॊरॆदु, शुद्दवाद दर्शनदिन्द लोकवन्नु नोडुववरिगॆ भवद कत्तलु हरिदु सुखद नॆलॆ प्राप्तवागुवुदु.
मूलम् - ३५२
इरुळ्नीङ्गि इऩ्पम् पयक्कुम् मरुळ्नीङ्गि
मासऱु काट्चि यवर्क्कु। ३५२
विश्वास-प्रस्तुतिः - ३५३
ऐयत्तिऩ् नीङ्गित् तॆळिन्दार्क्कु वैयत्तिऩ्
वाऩम् नणिय तुडैत्तु। ३५३
श्री-राम-देशिकः - ३५३
असंशयमधीत्यात स्तत्त्वज्ञान मुपेयुषाम् ।
भूलोकादपि दूरस्थमत्के स्याह्ब्रह्मणः पदम् ॥ ३५३॥
NVK Ashraf choice (en) - ३५३
०३५३
To those enlightened souls freed of doubt,
More than earth is heaven near.
(N.V.K. Ashraf), ( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - ३५३
353. aiyattiṉ nīṅkit teḷintārkku vaiyattiṉ
vāṉam naṇiyatu uṭaittu.
353. To men of unclouded wisdom heaven is nearer than earth.
शुद्धानन्द-भारती (en) - ३५३
3. ஐயத்தின் நீங்கித் தெளிந்தார்க்கு வையத்தின்
வானம் நணிய துடைத்து
To doubtless minds whose heart is clear
More than earth heaven is near. 353
वेङ्कटकृष्ण (हि) - ३५३
353
जिसने संशय-मुक्त हो, पाया ज्ञान-प्रदीप ।
उसको पृथ्वी से अधिक, रहता मोक्ष समीप ॥
श्रीनिवास (क) - ३५३
- सन्देहविल्लद निर्मल मनस्सिनिन्द निजवन्नु तिळिदवरिगॆ, वासिसुत्तिरुव भूलोकक्किन्त, देवलोकवे समीपवॆनिसुवुदु.
मूलम् - ३५३
ऐयत्तिऩ् नीङ्गित् तॆळिन्दार्क्कु वैयत्तिऩ्
वाऩम् नणिय तुडैत्तु। ३५३
विश्वास-प्रस्तुतिः - ३५४
ऐयुणर्वु ऎय्दियक् कण्णुम् पयमिऩ्ऱे
मॆय्युणर्वु इल्ला तवर्क्कु। ३५४
श्री-राम-देशिकः - ३५४
इन्द्रियाणीन्द्रियार्थेभ्यः नियम्य मनसो वशे ।
स्थापनेनापि किं कार्ये तत्त्वज्ञानं न चेद्भवेत् ॥ ३५४॥
NVK Ashraf choice (en) - ३५४
०३५४
Where a sense of the Real is lacking,
The other five senses are useless.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३५४
354. aiuṇarvu eytiyak kaṇṇum payam iṉṟē-
mey uṇarvu illātavarkku.
354. What profits one’s perfect senses if one is not endowed with true knowledge.
शुद्धानन्द-भारती (en) - ३५४
4. ஐயுணர்வு எய்தியக் கண்ணும் பயமின்றே
மெய்யுணர்வு இல்லா தவர்க்கு.
Knowledge of five senses is vain
Without knowing the Truth within. 354
वेङ्कटकृष्ण (हि) - ३५४
354
वशीभूत मन हो गया, हुई धारणा सिद्ध ।
फिर भी तत्वज्ञान बिन, फल होगा नहिं सिद्ध ॥
श्रीनिवास (क) - ३५४
- पञ्चेन्द्रियगळ वासनॆयन्नु गॆद्दु ऐदु बगॆय अरिवुगळन्नु पडॆदिद्दरू, निज तत्वदरिविल्लदवरिगॆ अदरिन्द फल उण्टागुवुदिल्ल.
मूलम् - ३५४
ऐयुणर्वु ऎय्दियक् कण्णुम् पयमिऩ्ऱे
मॆय्युणर्वु इल्ला तवर्क्कु। ३५४
विश्वास-प्रस्तुतिः - ३५५
ऎप्पॊरुळ् ऎत्तऩ्मैत् तायिऩुम् अप्पॊरुळ्
मॆय्प्पॊरुळ् काण्बदु अऱिवु। ३५५
श्री-राम-देशिकः - ३५५
तेषु तेषु पदार्थेषु पदार्थान्तर विभ्रमम् ।
विहाय तत्त्वतो ज्ञानं तत्त्वज्ञानमितीर्यते ॥ ३५५॥
NVK Ashraf choice (en) - ३५५
०३५५
Wisdom is to ascertain the reality
In whatever way things are presented.
(K. Kannan)
NVK Ashraf notes (en) - ३५५
३५५. Alternate translations, but not close to original: ‘The mark of wisdom is to see the reality behind each appearance’ - (P.S. Sundaram). Compare with ४२३. “The mark of wisdom is to discern the truth from whatever source it is heard” - (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ३५५
355. ep poruḷ et taṉmaittuāyiṉum, ap poruḷ
meypporuḷ kāṇpatu aṟivu.
355. To track all things to their subtlest retreats is true knowledge.
शुद्धानन्द-भारती (en) - ३५५
5. எப்பொருள் எத்தன்மைத் தாயினும் அப்பொருள்
மெய்ப்பொருள் காண்பது அறிவு.
Knowledge is Truth of things to find
In every case of every kind. 355
वेङ्कटकृष्ण (हि) - ३५५
355
किसी तरह भी क्यों नहीं, भासे अमुक पदार्थ ।
तथ्य-बोध उस वस्तु का, जानो ज्ञान पथार्थ ॥
श्रीनिवास (क) - ३५५
- याव वस्तु याव रीतियल्लि तोरिदरू (आ तोरिकॆयन्ने निजवॆन्दु भाविसदॆ) अवर निजवाद अर्थवन्नु तिळिदुकॊळ्ळुवुदे अरिवु ऎनिसिकॊळ्ळुत्तदॆ.
मूलम् - ३५५
ऎप्पॊरुळ् ऎत्तऩ्मैत् तायिऩुम् अप्पॊरुळ्
मॆय्प्पॊरुळ् काण्बदु अऱिवु। ३५५
विश्वास-प्रस्तुतिः - ३५६
कऱ्ऱीण्डु मॆय्प्पॊरुळ् कण्डार् तलैप्पडुवर्
मऱ्ऱीण्डु वारा नॆऱि। ३५६
श्री-राम-देशिकः - ३५६
अध्येतव्यं गुरुमुखादधीत्य बहुधा बहु ।
तत्त्वार्थज्ञान सम्पन्ना यान्ति मोक्षपथं स्थिरम् ॥ ३५६॥
NVK Ashraf choice (en) - ३५६
०३५६
Those who have learnt to see the reality here
Will have learnt not to come back here.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३५६
356. kaṟṟu īṇṭu meypporuḷ kaṇṭār talaippaṭuvar,
maṟṟu īṇṭu vārā neṟi.
356. Those who have learnt the truth never enter back to this world.
शुद्धानन्द-भारती (en) - ३५६
6. கற்றீண்டு மெய்ப்பொருள் கண்டார் தலைப்படுவர்
மற்றீண்டு வாரா நெறி
Who learn and here the Truth discern
Enter the path of non-return. 356
वेङ्कटकृष्ण (हि) - ३५६
356
जिसने पाया श्रवण से, यहीं तत्व का ज्ञान ।
मोक्ष-मार्ग में अग्रसर, होता वह धीमान ॥
श्रीनिवास (क) - ३५६
- कलियबेकादुदन्नु कलितुकॊण्डु, इल्लिये निजद हुरुळन्नु कण्डवरु मत्तॆ ई हुट्टिगॆ बारदिरुव मार्गवन्नु पडॆदुकॊळ्ळुवरु. (मोक्षवन्नु पडॆयुवरु)
मूलम् - ३५६
कऱ्ऱीण्डु मॆय्प्पॊरुळ् कण्डार् तलैप्पडुवर्
मऱ्ऱीण्डु वारा नॆऱि। ३५६
विश्वास-प्रस्तुतिः - ३५७
ओर्त्तुळ्ळम् उळ्ळदु उणराऩ् ऒरुदलैयाप्
पेर्त्तुळ्ळ वेण्डा पिऱप्पु। ३५७
श्री-राम-देशिकः - ३५७
श्रुतार्थस्य परामर्शात् तत्त्वमाघं विजानतः ।
जन्मास्य पुनरस्तीति न मन्तव्यं कदाचन ॥ ३५७॥
NVK Ashraf choice (en) - ३५७
०३५७
Reality once searched and seized,
No need to think of rebirth.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३५७
357. ōrttu uḷḷam uḷḷatu uṇariṉ oru talaiyā,
pērttu uḷḷavēṇṭā piṟappu.
357. There is no fear of one’s re-birth if one seeks and finds the truth.
शुद्धानन्द-भारती (en) - ३५७
7. ஓர்த்துள்ளம் உள்ளது உணரின் ஒருதலையாப்
பேர்த்துள்ள வேண்டா பிறப்பு.
One-minded sage sees inner-truth
He is free from thoughts of rebirth. 357
वेङ्कटकृष्ण (हि) - ३५७
357
उपदेशों को मनन कर, सत्य-बोध हो जाय ।
पुनर्जन्म की तो उन्हें, चिन्ता नहिं रह जाय ॥
श्रीनिवास (क) - ३५७
- ऒब्बन मनस्सु निज वस्तुवन्नु इरिवन्तॆये निश्चयवागि अर्थमाडिकॊण्डरॆ, अवनिगॆ मत्तॆ मरुहुट्टु इरुवुदॆन्दु भाविसबारदु.
मूलम् - ३५७
ओर्त्तुळ्ळम् उळ्ळदु उणराऩ् ऒरुदलैयाप्
पेर्त्तुळ्ळ वेण्डा पिऱप्पु। ३५७
विश्वास-प्रस्तुतिः - ३५८
पिऱप्पॆऩ्ऩुम् पेदैमै नीङ्गच् चिऱप्पॆऩ्ऩुम्
सॆम्बॊरुळ् काण्बदु अऱिवु। ३५८
श्री-राम-देशिकः - ३५८
जन्मबाधाकराज्ञान मुक्तये मुक्तिदस्य तु ।
ब्रह्मणो दर्शनं यत्तु तत्त्वज्ञानं तदुच्यते ॥ ३५८॥
NVK Ashraf choice (en) - ३५८
०३५८
Wisdom lies in realizing that unique Reality
To remove the folly of rebirth.
(K. Krishnaswamy & Vijaya Ramkumar), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३५८
358. piṟappu eṉṉum pētaimai nīṅka, ciṟappu eṉṉum
cemporuḷ kāṇpatu aṟivu.
358. Seek the truth to remove delusion; that is wisdom.
शुद्धानन्द-भारती (en) - ३५८
8. பிறப்பென்னும் பேதைமை நீங்கச் சிறப்பென்னும்
செம்பொருள் காண்பது அறிவு.
It is knowledge to know Self-Truth
And remove the folly of birth. 358
वेङ्कटकृष्ण (हि) - ३५८
358
जन्म-मूल अज्ञान है, उसके निवारणार्थ ।
मोक्ष-मूल परमार्थ का, दर्शन ज्ञान पथार्थ ॥
श्रीनिवास (क) - ३५८
- निज तत्ववन्नु मरॆसि तरॆद दुःखगळन्नु तन्दॊड्डुवुदरिन्द हुट्टन्नु अज्ञानवॆन्दु तिळिदु हरिदुकॊळ्ळबेकु; हागि हुट्टॆम्ब अज्ञानवन्नु तॊरॆदु मुक्तिय नॆलॆगॆ कारणनाद परवस्तुवन्नु तिळियुवुदे निजवाद अरिवु.
मूलम् - ३५८
पिऱप्पॆऩ्ऩुम् पेदैमै नीङ्गच् चिऱप्पॆऩ्ऩुम्
सॆम्बॊरुळ् काण्बदु अऱिवु। ३५८
विश्वास-प्रस्तुतिः - ३५९
सार्बुणर्न्दु सार्बु कॆडऒऴुगिऩ् मऱ्ऱऴित्तुच्
चार्दरा सार्दरु नोय्। ३५९
श्री-राम-देशिकः - ३५९
ज्ञात्वा ब्रह्म जगद्धेतुं यतमानस्य मुक्तये ।
जन्ममृत्युमयं दुःखं न जायेत कदाचन ॥ ३५९॥
NVK Ashraf choice (en) - ३५९
०३५९
To one who does not cling, realizing what to cling,
Clinging ills will not cling. *
(P.S. Sundaram)
NVK Ashraf notes (en) - ३५९
३५९. i.e. those who cling [to God] but does not cling [to the world]. Compare with ३५० for similar word play. “Cling to the one who clings to nothing; and so clinging, cease to cling” - (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३५९
359. cārpu uṇarntu, cārpu keṭa oḻukiṉ, maṟṟu aḻittuc
cārtarā, cārtarum nōy.
359. Seek the truth on which everything rests; you will be free from all the ills that assail life.
शुद्धानन्द-भारती (en) - ३५९
9. சார்புணர்ந்து சார்பு கெடஒழுகின் மற்றழித்துச்
சார்தரா சார்தரு நோய்.
Know the Refuge; off with bondage
Be free from ills of thraldom, O sage. 359
वेङ्कटकृष्ण (हि) - ३५९
359
जगदाश्रय को समझ यदि, बनो स्वयं निर्लिप्त ।
नाशक भावी दुःख सब, करें कभी नहिं लिप्त ॥
श्रीनिवास (क) - ३५९
- ऎल्ला सत्यगळिगू आश्रयवाद परवस्तुवन्नु अरितु, ममकारगळ आश्रयवन्नु नाशपडिसिकॊण्डरॆ, ऒन्दु सेरलिरुव दुःखगळॊन्दू बळिसारुवुदिल्ल.
मूलम् - ३५९
सार्बुणर्न्दु सार्बु कॆडऒऴुगिऩ् मऱ्ऱऴित्तुच्
चार्दरा सार्दरु नोय्। ३५९
विश्वास-प्रस्तुतिः - ३६०
कामम् वॆगुळि मयक्कम् इनव्मुऩ्ऱऩ्
नामम् कॆडक्कॆडुम् नोय्। ३६०
श्री-राम-देशिकः - ३६०
कामः क्रोधस्तथाऽज्ञानमिति दोषास्त्रयो हृदि ।
नाम्नापि न भवेयुश्वेद्भवदुःखं विनश्यति ॥ ३६०॥
NVK Ashraf choice (en) - ३६०
०३६०
Lust, wrath and delusion: Where these three are unknown,
Sorrows shall not be. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३६०
360. kāmam, vekuḷi, mayakkam, ivai mūṉṟaṉ
nāmam keṭa, keṭum nōy.
360. Wipe out the very names of lust, anger and delusion; you will be wiping out the pause of re-birth.
शुद्धानन्द-भारती (en) - ३६०
10. காமம் வெகுளி மயக்கம் இவை மூன்றன்
நாமம் கெடக்கெடும் நோய்
Woes expire when lust, wrath, folly
Expire even to name, fully. 360
वेङ्कटकृष्ण (हि) - ३६०
360
काम क्रोध औ’ मोह का न हो नाम का योग ।
तीनों के मिटते, मिटे, कर्म-फलों का रोग ॥
श्रीनिवास (क) - ३६०
- निज तत्ववन्नु तिळिदु, काम, क्रोध, मोहगळॆम्ब मूरर हॆसरू कॆडुवन्तॆ नडॆदुकॊण्डरॆ, अवुगळिन्दुण्टागुव दुःखगळू अळियुत्तदॆ.
मूलम् - ३६०
कामम् वॆगुळि मयक्कम् इनव्मुऩ्ऱऩ्
नामम् कॆडक्कॆडुम् नोय्। ३६०