विश्वास-प्रस्तुतिः - ३४१
यादऩिऩ् यादऩिऩ् नीङ्गियाऩ् नोदल्
अदऩिऩ् अदऩिऩ् इलऩ्। ३४१
श्री-राम-देशिकः - ३४१
आसक्तिं कुरुते नैव यस्मिन् यस्मिश्व वस्तुनि ।
तस्मात्तस्माद्वस्तुनः स न दुःखं लभते नरः ॥ ३४१॥
NVK Ashraf choice (en) - ३४१
०३४१
‘Whatever thing of whatever kind’ a man relinquishes,
Suffering ’there from, there from’ he has none.
(G. Vanmikanathan), (M.S. Poornalingam Pillai)
रामचन्द्र-दीक्षितः (en) - ३४१
341. yātaṉiṉ yātaṉiṉ nīṅkiyāṉ, nōtal
ataṉiṉ ataṉiṉ ilaṉ.
341. A man does not suffer pain from whatever things he has renounced.
शुद्धानन्द-भारती (en) - ३४१
1. யாதனின் யாதனின் நீங்கியான் நோதல்
அதனின் அதனின் இலன்
From what from what a man is free
From that, from that his torments flee. 341
वेङ्कटकृष्ण (हि) - ३४१
341
ज्यों ज्यों मिटती जायगी, जिस जिसमें आसक्ति ।
त्यों त्यों तद्गत दुःख से, मुक्त हो रहा व्यक्ति ॥
श्रीनिवास (क) - ३४१
- ऒब्बनु याव याव वस्तुगळिन्द सम्बन्धवन्नु कडिदुकॊण्डिरवनो आ वस्तुगळिन्द उण्टागुव बाधॆयिन्द अवनु मुक्तनागुवनु.
मूलम् - ३४१
यादऩिऩ् यादऩिऩ् नीङ्गियाऩ् नोदल्
अदऩिऩ् अदऩिऩ् इलऩ्। ३४१
विश्वास-प्रस्तुतिः - ३४२
वेण्डिऩ् उण् डागत् तुऱक्क तुऱन्दबिऩ्
ईण्डुइयऱ् पाल पल। ३४२
श्री-राम-देशिकः - ३४२
यदीच्छसि सुखं वस्तुं सत्स्वेव वहुवस्तुषु ।
जहि तानि महत्सौख्यं तव तेन भवेदपि ॥ ३४२॥
NVK Ashraf choice (en) - ३४२
०३४२
Renounce early if you seek joy;
For many are the delights in store after renouncing.
(P.S. Sundaram), (V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - ३४२
342. vēṇṭiṉ, uṇṭākat tuṟakka; tuṟantapiṉ,
īṇṭu iyaṟpāla pala.
342. There is endless joy in early renunciation.
शुद्धानन्द-भारती (en) - ३४२
2. வேண்டின்உண் டாகத் துறக்க துறந்தபின்
ஈண்டுஇயற் பால பல
Give up all to gain the True
And endless joys shall hence seek you. 342
वेङ्कटकृष्ण (हि) - ३४२
342
संन्यासी यदि बन गया, यहीं कई आनन्द ।
संन्यासी बन समय पर, यदि होना आनन्द ॥
श्रीनिवास (क) - ३४२
- दुःखविल्लदिरुव नॆलॆयन्नु बयसुवुदादरॆ, ऎल्ल वस्तुगळन्नु इरुवागले तॊरॆदुबिडबेकु. तॊरॆद बळिक इल्लिये (ई लोकदल्लिये) प्राप्तवागुव सुखगळु हलविवॆ.
मूलम् - ३४२
वेण्डिऩ् उण् डागत् तुऱक्क तुऱन्दबिऩ्
ईण्डुइयऱ् पाल पल। ३४२
विश्वास-प्रस्तुतिः - ३४३
अडल्वेण्डुम् ऐन्दऩ् पुलत्तै विडल्वेण्डुम्
वेण्डिय वॆल्लाम् ऒरुङ्गु। ३४३
श्री-राम-देशिकः - ३४३
आदौ पञ्चेन्द्रियग्राह्याद्विषयाद्विरतो भवेत् ।
पश्चात्सर्वपदार्थेषु त्यागबुद्धिर्वरा मता ॥ ३४३॥
NVK Ashraf choice (en) - ३४३
०३४३
To be controlled are the senses five
And to be given up at once are all cravings.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ३४३
343. aṭal vēṇṭum, aintaṉ pulattai; viṭal vēṇṭum,
vēṇṭiya ellām oruṅku.
343. Subdue your senses and give up all your longings.
शुद्धानन्द-भारती (en) - ३४३
3. அடல்வேண்டும் ஐந்தன் புலத்தை விடல்வேண்டும்
வேண்டிய எல்லாம் ஒருங்கு
Curb the senses five and renounce
The craving desires all at once. 343
वेङ्कटकृष्ण (हि) - ३४३
343
दृढ़ता से करना दमन, पंचेन्द्रियगत राग ।
उनके प्रेरक वस्तु सब, करो एकदम त्याग ॥
श्रीनिवास (क) - ३४३
- ऐदु इन्द्रियगळ आडुम्बोलवन्नु नाशपडिसबेकु; आ इन्द्रियगळु बयसुव ऎल्ल भोग वस्तुगळन्नु ऒन्दे सारिगॆ तॊरॆयबेकु.
मूलम् - ३४३
अडल्वेण्डुम् ऐन्दऩ् पुलत्तै विडल्वेण्डुम्
वेण्डिय वॆल्लाम् ऒरुङ्गु। ३४३
विश्वास-प्रस्तुतिः - ३४४
इयल्बागुम् नोऩ्पिऱ्कॊऩ्ऱु इऩ्मै उडैमै
मयलागुम् मऱ्ऱुम् पॆयर्त्तु। ३४४
श्री-राम-देशिकः - ३४४
सर्वसङ्गपरित्यागात् सुलभं वर्धते तपः ।
बन्धनाद्योग विभ्रष्टस्त्वज्ञानवशगो भवेत् ॥ ३४४॥
NVK Ashraf choice (en) - ३४४
०३४४
Nature of penance is giving up everything.
Else, it is a return to snares once given up.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ३४४
344. iyalpu ākum, nōṉpiṟku oṉṟu iṉmai; uṭaimai
mayal ākum, maṟṟum peyarttu.
344. Renunciation is the mark of asceticism. Any clinging leads to one’s delusion.
शुद्धानन्द-भारती (en) - ३४४
4. இயல்பாகும் நோன்பிற்கொன்று இன்மை உடைமை
மயலாகும் மற்றும் பெயர்த்து.
To have nothing is law of vows
Having the least deludes and snares. 344
वेङ्कटकृष्ण (हि) - ३४४
344
सर्वसंग का त्याग ही, तप का है गुण-मूल ।
बन्धन फिर तप भंग कर, बने अविद्या-मूल ॥
श्रीनिवास (क) - ३४४
- ऎल्लवन्नू तॊरॆदिरुवुदु. तपसिगॆ सहजगुणवॆनिसुवुदु; वस्तुगळन्नु पडॆदल्लि, अवु मत्तॆ मनसन्नु मरुळुगॊळिसि, तपस्सिन तन्मयतॆयन्नु कॆडिसुवुवु.
मूलम् - ३४४
इयल्बागुम् नोऩ्पिऱ्कॊऩ्ऱु इऩ्मै उडैमै
मयलागुम् मऱ्ऱुम् पॆयर्त्तु। ३४४
विश्वास-प्रस्तुतिः - ३४५
मऱ्ऱुम् तॊडर्प्पाडु ऎवऩ्कॊल् पिऱप्पऱुक्कल्
उऱ्ऱार्क्कु उडम्बुम् मिगै। ३४५
श्री-राम-देशिकः - ३४५
संसारान्मुक्तिकामस्य देहो भवति भारदः ।
तथा सत्यन्यदेहेन कुतः सम्बन्धकल्पनम् ॥ ३४५॥
NVK Ashraf choice (en) - ३४५
०३४५
When the body itself is a burden on the way to liberation,
Why carry other attachments? *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३४५
345. maṟṟum toṭarppāṭu evaṉkol? piṟappu aṟukkal
uṟṟārkku uṭampum mikai.
345. Why talk of other attachments; even our body is a hindrance.
शुद्धानन्द-भारती (en) - ३४५
5. மற்றும் தொடர்ப்பாடு எவன்கொல் பிறப்பறுக்கல்
உற்றார்க்கு உடம்பும் மிகை
Why add to bonds while this body
Is too much for saints to be birth-free. 345
वेङ्कटकृष्ण (हि) - ३४५
345
भव- बन्धन को काटते, बोझा ही है देह ।
फिर औरों से तो कहो, क्यों संबन्ध- सनेह ॥
श्रीनिवास (क) - ३४५
- हुट्टन्ने हरिदुकॊळ्ळलु प्रयत्निसुववरिगॆ शरीरवे ऒन्दु हॊरॆ; हागिरुवाग (वस्तु मोहदिन्द) मत्तष्टु तॊडरु, सङ्कटगळन्नु बर माडीकॊळ्ळुवुदेकॆ?
मूलम् - ३४५
मऱ्ऱुम् तॊडर्प्पाडु ऎवऩ्कॊल् पिऱप्पऱुक्कल्
उऱ्ऱार्क्कु उडम्बुम् मिगै। ३४५
विश्वास-प्रस्तुतिः - ३४६
याऩ् ऎऩतु ऎऩ्ऩुम् सॆरुक्कु अऱुप्पाऩ् वाऩोर्क्कु
उयर्न्द उलगम् पुगुम्। ३४६
श्री-राम-देशिकः - ३४६
मेमेदमहमेवेति नानाज्ञान विवर्जिताः ।
प्राप्नुवन्ति मह्त्स्थानं देवनमपि दुर्लभम् ॥ ३४६॥
NVK Ashraf choice (en) - ३४६
०३४६
His is the world beyond heaven
Who is free of the delusion of “I” and “Mine”.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३४६
346. ‘yāṉ’, ‘eṉatu’, eṉṉum cerukku aṟuppāṉ vāṉōrkku
uyarnta ulakam pukum.
346. He enters the abode of the gods who lays the axe at ‘I’ and ‘mine.’
शुद्धानन्द-भारती (en) - ३४६
6. யான்எனது என்னும் செருக்குஅறுப்பான் வானோர்க்கு
உயர்ந்த உலகம் புகும்
Who curbs the pride of I and mine
Gets a world rare for gods to gain. 346
वेङ्कटकृष्ण (हि) - ३४६
346
अहंकार ममकार को, जिसने किया समाप्त ।
देवों को अप्राप्य भी, लोक करेगा प्राप्त ॥
श्रीनिवास (क) - ३४६
- नानु नन्नदु ऎम्ब मोहवन्नु कत्तरिसिकॊण्डवनु देवतॆगळिगू ऎटुकद ऎत्तरवाद लोकवन्नु सेरुवनु.
मूलम् - ३४६
याऩ् ऎऩतु ऎऩ्ऩुम् सॆरुक्कु अऱुप्पाऩ् वाऩोर्क्कु
उयर्न्द उलगम् पुगुम्। ३४६
विश्वास-प्रस्तुतिः - ३४७
पऱ्ऱि विडाअ इडुम्बैगळ् पऱ्ऱिऩैप्
पऱ्ऱि विडाअ तवर् क्कु। ३४७
श्री-राम-देशिकः - ३४७
ममकारहङ्कृतिभ्यां विमुक्तो यो न जायते ।
दुःखान्यपि न मुञ्चन्ति सर्वदा तं नराधमम् ॥ ३४७॥
NVK Ashraf choice (en) - ३४७
०३४७
Sorrows will never give up its hold on those
Who never give up their hold of desire. *
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ३४७
347. paṟṟi viṭāa, iṭumpaikaḷ-paṟṟiṉaip
paṟṟi, viṭāatavarkku.
347. Sufferings seize men of desire.
शुद्धानन्द-भारती (en) - ३४७
7. பற்றி விடாஅ இடும்பைகள் பற்றினைப்
பற்றி விடாஅ தவர்க்கு
Grief clings on and on to those
Who cling to bonds without release. 347
वेङ्कटकृष्ण (हि) - ३४७
347
अनासक्त जो न हुए, पर हैं अति आसक्त ।
उनको लिपटें दुःख सब, और करें नहिं त्यक्त ॥
श्रीनिवास (क) - ३४७
- नानु नन्नदॆम्ब व्यामोहगळन्नु अण्टिकॊण्डिरुववरन्नु दुःखगळू बिडदॆ बिगियागि अण्टिकॊळ्ळुत्तवॆ.
मूलम् - ३४७
पऱ्ऱि विडाअ इडुम्बैगळ् पऱ्ऱिऩैप्
पऱ्ऱि विडाअ तवर् क्कु। ३४७
विश्वास-प्रस्तुतिः - ३४८
तलैप्पट्टार् तीरत् तुऱन्दार् मयङ्गि
वलैप्पट्टार् मऱ्ऱै यवर्। ३४८
श्री-राम-देशिकः - ३४८
उत्तमः स हि म्न्तव्यः सर्वे त्याजति यः क्षणे ।
अज्ञानवशमापन्ना भवन्ति मनुजाः परे ॥ ३४८॥
NVK Ashraf choice (en) - ३४८
०३४८
Those who give up all are saved.
The rest are caught in the snare of delusion. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३४८
348. talaippaṭṭār, tīrat tuṟantār; mayaṅki
valaippaṭṭār, maṟṟaiyavar.
348. Salvation is for one of renunciation; others get entangled in endless births and deaths.
शुद्धानन्द-भारती (en) - ३४८
8. தலைப்பட்டார் தீரத் துறந்தார் மயங்கி
வலைப்பட்டார் மற்றை யவர்
Who renounce all are free from care
Others suffer delusive snare. 348
वेङ्कटकृष्ण (हि) - ३४८
348
पूर्ण त्याग से पा चुके, मोक्ष- धाम वे धन्य ।
भव- बाधा के जाल में, फँसें मोह- वश अन्य ॥
श्रीनिवास (क) - ३४८
- ऎल्लवन्नू तॊरॆदवरु मुक्तियन्नु पडॆदवरु; तॊरॆयदॆ उळिदवरॆल्ल मैमरॆतु (हुट्टु सावुगळ) बलॆयल्लि सिलुकिदवरु.
मूलम् - ३४८
तलैप्पट्टार् तीरत् तुऱन्दार् मयङ्गि
वलैप्पट्टार् मऱ्ऱै यवर्। ३४८
विश्वास-प्रस्तुतिः - ३४९
पऱ्ऱऱ्ऱ कण्णे पिऱप्पऱुक्कुम् मऱ्ऱु
निलैयामै काणप् पडुम्। ३४९
श्री-राम-देशिकः - ३४९
द्विविधे बन्धने याते जन्मदुःखं विमुच्यते ।
अन्यथा जन्ममरण प्रवाहस्त्वनवस्थितः ॥ ३४९॥
NVK Ashraf choice (en) - ३४९
०३४९
Detachment alone severs rebirth.
All else will be found transient.
(N.V.K. Ashraf), (M.S. Poornalingam Pillai)
रामचन्द्र-दीक्षितः (en) - ३४९
349. paṟṟu aṟṟakaṇṇē piṟappu aṟukkum; maṟṟum
nilaiyāmai kāṇappaṭum.
349. Cut off all attachments; you cut off the tangle of life; otherwise you are caught.
शुद्धानन्द-भारती (en) - ३४९
9. பற்றற்ற கண்ணே பிறப்பறுக்கும் மற்று
நிலையாமை காணப் படும்
Bondage cut off, rebirth is off
The world then seems instable stuff. 349
वेङ्कटकृष्ण (हि) - ३४९
349
मिटते ही आसक्ति के, होगी भव से मुक्ति ।
बनी रहेगी अन्यथा, अनित्यता की भुक्ति ॥
श्रीनिवास (क) - ३४९
- नानु नन्नदु ऎम्ब इब्बगॆयाद सम्बन्ध हरिदु होदॊडनॆये हुट्टु हरियुवुदु; अदिल्लवादरॆ, हुट्टु सावुगळिन्द नॆलॆयिल्लदॆ तॊळलाडबेकागुवुदु.
मूलम् - ३४९
पऱ्ऱऱ्ऱ कण्णे पिऱप्पऱुक्कुम् मऱ्ऱु
निलैयामै काणप् पडुम्। ३४९
विश्वास-प्रस्तुतिः - ३५०
पऱ्ऱुग पऱ्ऱऱ्ऱाऩ् पऱ्ऱिऩै अप्पऱ्ऱैप्
पऱ्ऱुग पऱ्ऱु विडऱ्कु। ३५०
श्री-राम-देशिकः - ३५०
सर्वबन्धविनिर्मुक्ते हरौ बध्नाति यो मनः ।
सर्वस्माद् बन्धनामुक्तिः स्वतस्तस्य भविष्यति ॥ ३५०॥
NVK Ashraf choice (en) - ३५०
०३५०
Cling to the one who clings to nothing;
And so clinging, cease to cling.
(P.S. Sundaram)
NVK Ashraf notes (en) - ३५०
३५०. Moreover, “To one who does not cling realizing what to cling, clinging ills will not cling. * - (P.S. Sundaram) - Kural ३५९
रामचन्द्र-दीक्षितः (en) - ३५०
350. paṟṟuka, paṟṟu aṟṟāṉ paṟṟiṉai! ap paṟṟaip
paṟṟuka, paṟṟu viṭaṟku!.
350. Cling fast to Him who is free from all desire. Seek Him for your freedom, from attachment.
शुद्धानन्द-भारती (en) - ३५०
10. பற்றுக பற்றற்றான் பற்றினை அப்பற்றைப்
பற்றுக பற்று விடற்கு
Bind Thyself to the unbound one
That binding breaks all bonds anon. 350
वेङ्कटकृष्ण (हि) - ३५०
350
वीतराग के राग में, हो तेरा अनुराग ।
सुदृढ़ उसी में रागना, जिससे पाय विराग ॥
श्रीनिवास (क) - ३५०
- आशॆय बन्धनवन्नु कत्तरिसिकॊण्डवनु देवरु; नावि ई लोकदल्लिरुव व्यामोहवन्नु कत्तरिसिकॊळ्ळबेकादरॆ, आ देवरल्लि शरणागबेकु.
मूलम् - ३५०
पऱ्ऱुग पऱ्ऱऱ्ऱाऩ् पऱ्ऱिऩै अप्पऱ्ऱैप्
पऱ्ऱुग पऱ्ऱु विडऱ्कु। ३५०