०९ कॊल्लामै

विश्वास-प्रस्तुतिः - ३२१

अऱविऩै यादॆऩिऩ् कॊल्लामै कोऱल्
पिऱविऩै ऎल्लान् दरुम्। ३२१

श्री-राम-देशिकः - ३२१

प्राणिनामवधेनैव सर्वपुण्यफलं भवेत् ।
हननात्प्राणिवर्गाणां सर्व पापफलं भवेत् ॥ ३२१॥

NVK Ashraf choice (en) - ३२१

०३२१
What is virtue? It is not to kill,
For killing causes every ill.
( Shuddhananda Bharatiar)

रामचन्द्र-दीक्षितः (en) - ३२१

321. ‘aṟaviṉai yātu?’ eṉiṉ, kollāmai; kōṟal
piṟa viṉai ellām tarum.

321. If you ask what is the sum total of virtues, it is non-killing; killing begets sin.

शुद्धानन्द-भारती (en) - ३२१

1. அறவினை யாதெனில் கொல்லாமை கோறல்
பிறவினை எல்லாம் தரும்
What is Virtue? ‘Tis not to kill
For killing causes every ill. 321

वेङ्कटकृष्ण (हि) - ३२१

321 धर्म-कृत्य का अर्थ है, प्राणी-वध का त्याग ।
प्राणी-हनन दिलायगा, सर्व-पाप-फल-भाग ॥

श्रीनिवास (क) - ३२१
  1. धर्मवाद कार्य यावुदॆन्दरॆ कॊल्लदिरुवुदु; कॊल्लुवुदु धर्मवल्लद पाप कार्यगळन्नु उण्टु माडुवुदु.
मूलम् - ३२१

अऱविऩै यादॆऩिऩ् कॊल्लामै कोऱल्
पिऱविऩै ऎल्लान् दरुम्। ३२१

विश्वास-प्रस्तुतिः - ३२२

पगुत्तुण्डु पल्लुयिर् ओम्बुदल् नूलोर्
तॊगुत्तवऱ्ऱुळ् ऎल्लान् दलै। ३२२

श्री-राम-देशिकः - ३२२

लब्धं विभज्य भुक्त्वा तु यत्प्राणिपरिरक्षणम् ।
शास्त्रकारोक्त धर्मेषु प्रशस्तमिदमीर्यते ॥ ३२२॥

NVK Ashraf choice (en) - ३२२

०३२२
The chief of all codes ever written
Is to share your food and protect all life.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ३२२

322. pakuttu uṇṭu, pal uyir ōmputal nūlōr
tokuttavaṟṟuḷ ellām talai.

322. All the scriptures emphasise the virtue of hospitality and the creed of non-violence.

शुद्धानन्द-भारती (en) - ३२२

2. பகுத்துண்டு பல்லுயிர் ஓம்புதல் நூலோர்
தொகுத்தவற்றுள் எல்லாந் தலை.
Share the food and serve all lives
This is the law of all the laws. 322

वेङ्कटकृष्ण (हि) - ३२२

322 खाना बाँट क्षुधार्त्त को, पालन कर सब जीव ।
शास्त्रकार मत में यही, उत्तम नीति अतीव ॥

श्रीनिवास (क) - ३२२
  1. इद्दुदन्नु हञ्चिकॊण्डु उण्टु हलवु जीवगळन्नु कापाडुवुदे, शास्त्रज्ञरु हेळिरुव धर्मगळल्लॆल्ल मिगिलादुदु.
मूलम् - ३२२

पगुत्तुण्डु पल्लुयिर् ओम्बुदल् नूलोर्
तॊगुत्तवऱ्ऱुळ् ऎल्लान् दलै। ३२२

विश्वास-प्रस्तुतिः - ३२३

ऒऩ्ऱाग नल्लदु कॊल्लामै मऱ्ऱतऩ्
पिऩ्सारप् पॊय्यामै नऩ्ऱु। ३२३

श्री-राम-देशिकः - ३२३

आद्यो निरुपमो धर्मः प्राणिनामवधो मतः ।
विमृष्टे सत्यकथनं द्वितीयं स्थानमर्हति ॥ ३२३॥

NVK Ashraf choice (en) - ३२३

०३२३
The first and foremost good is ‘Non killing’.
Next to it in rank comes ‘Not lying’.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ३२३

323. oṉṟāka nallatu kollāmai; maṟṟu ataṉ
piṉcārap poyyāmai naṉṟu.

323. The crown of all virtues is non-violence. Next comes non-lying.

शुद्धानन्द-भारती (en) - ३२३

3. ஒன்றாக நல்லது கொல்லாமை மற்றுஅதன்
பின்சாரப் பொய்யாமை நன்று.
Not to kill is unique good
The next, not to utter falsehood. 323

वेङ्कटकृष्ण (हि) - ३२३

323 प्राणी-हनन निषेध का, अद्वितीय है स्थान ।
तदनन्तर ही श्रेष्ठ है, मिथ्या-वर्जन मान ॥

श्रीनिवास (क) - ३२३
  1. कॊल्लदिरुवुदु ऎल्लदक्कू मेलाद ऒळ्ळॆय गुण; सुळ्ळु हेळदिरुवुदु अदक्कॆ ऎरडनॆयदु.
मूलम् - ३२३

ऒऩ्ऱाग नल्लदु कॊल्लामै मऱ्ऱतऩ्
पिऩ्सारप् पॊय्यामै नऩ्ऱु। ३२३

विश्वास-प्रस्तुतिः - ३२४

नल्लाऱु ऎऩप्पडुवदु यादॆऩिऩ् यादॊऩ्ऱुम्
कॊल्लामै सूऴुम् नॆऱि। ३२४

श्री-राम-देशिकः - ३२४

अकृत्वा प्राणिनां हत्यां लक्ष्यमार्गे प्रवर्तनम् ।
मोक्षादिलोकजनकः सन्मार्ग इति मन्यते ॥ ३२४॥

NVK Ashraf choice (en) - ३२४

०३२४
What is the perfect path?
It is the path of avoiding killing anything.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ३२४

324. ’nallāṟu eṉappaṭuvatu yātu?’ eṉiṉ, yātu oṉṟum
kollāmai cūḻum neṟi.

324. The path of rectitude is the path of non-violence.

शुद्धानन्द-भारती (en) - ३२४

4. நல்லாறு எனப்படுவது யாதெனின் யாதொன்றும்
கொல்லாமை சூழும் நெறி.
What way is good? That we can say
The way away from heat to slay. 324

वेङ्कटकृष्ण (हि) - ३२४

324 लक्षण क्या उस पंथ का, जिसको कहें सुपंथ ।
जीव-हनन वर्जन करे, जो पथ वही सुपंथ ॥

श्रीनिवास (क) - ३२४
  1. यावॊन्दु प्राणियन्नु कॊल्लुवुदन्नु तप्पिसुव मार्गवे शास्त्रग्रन्थगळु हेळुव मार्गगळल्लॆल्ल ऒळ्ळॆयदु.
मूलम् - ३२४

नल्लाऱु ऎऩप्पडुवदु यादॆऩिऩ् यादॊऩ्ऱुम्
कॊल्लामै सूऴुम् नॆऱि। ३२४

विश्वास-प्रस्तुतिः - ३२५

निलैअञ्जि नीत्तारुळ् ऎल्लाम् कॊलैअञ्जिक्
कॊल्लामै सूऴ्वाऩ् तलै। ३२५

श्री-राम-देशिकः - ३२५

अवधाख्यं वरं धर्मे यः सदा परिरक्षति ।
संसारभीत्या संन्यास भाजिनोऽप्युत्तमो हि सः ॥ ३२५॥

NVK Ashraf choice (en) - ३२५

०३२५
Of all who renounce fearing instability, the foremost is he
Who avoids killing fearing murder. *
(M.S. Poornalingam Pillai)

रामचन्द्र-दीक्षितः (en) - ३२५

325. nilai añci nīttāruḷ ellām, kolai añcik
kollāmai cūḻvāṉ, talai.

325. Far greater than an ascetic who renounces the fleeting world is the follower of non-violence.

शुद्धानन्द-भारती (en) - ३२५

5. நிலைஅஞ்சி நீத்தாருள் எல்லாம் கொலைஅஞ்சிக்
கொல்லாமை சூழ்வான் தலை
Of saints who renounce birth-fearing
The head is he who dreads killing. 325

वेङ्कटकृष्ण (हि) - ३२५

325 जीवन से भयभीत हो, जो होते हैं संत ।
वध-भय से वध त्याग दे, उनमें वही महंत ॥

श्रीनिवास (क) - ३२५
  1. संसार, हुट्टुगळ नॆलॆगञ्जि, आशगळन्नु तॊरॆदु सन्यासिगळादवरल्लियू, कॊलॆगञ्जि कॊल्लदिरुव धर्मवन्नु कैकॊण्डवरे मेलादवरु ऎनिसिकॊळ्ळुत्तारॆ.
मूलम् - ३२५

निलैअञ्जि नीत्तारुळ् ऎल्लाम् कॊलैअञ्जिक्
कॊल्लामै सूऴ्वाऩ् तलै। ३२५

विश्वास-प्रस्तुतिः - ३२६

कॊल्लामै मेऱ्कॊण् डॊऴुगुवाऩ् वाऴ्नाळ्मेल्
सॆल्लादु उयिरुण्णुङ् गूऱ्ऱु। ३२६

श्री-राम-देशिकः - ३२६

अवधाख्ये वरे धर्मे विद्यमानस्य शाश्वतम् ।
जीवितेऽग्रये कृतान्तोऽपि न विशेत् प्राणभक्षकः ॥ ३२६॥

NVK Ashraf choice (en) - ३२६

०३२६
Death that eats up life spares the breath of him
Who puts no life to death.
(P.S. Sundaram), ( Shuddhananda Bharatiar)

रामचन्द्र-दीक्षितः (en) - ३२६

326. kollāmai mēṟkoṇṭu oḻukuvāṉ vāḻnāḷmēl
cellātu, uyir uṇṇum kūṟṟu.

326. Yama, the Destroyer of life, never invades the realm where non-violence prevails.

शुद्धानन्द-भारती (en) - ३२६

6. கொல்லாமை மேற்கொண் டொழுகுவான் வாழ்நாள்மேல்
செல்லாது உயிருண்ணுங் கூற்று.
Life-eating-Death shall spare the breath
Of him who no life puts to death. 326

वेङ्कटकृष्ण (हि) - ३२६

326 हाथ उठावेगा नहीं जीवन-भक्षक काल ।
उस जीवन पर, जो रहें, वध-निषेध-व्रत-पाल ॥

श्रीनिवास (क) - ३२६
  1. कॊल्लदिरुव धर्मवन्नु कैकॊण्डु नडॆयुववन बाळनडॆय मेलॆ जीवगळन्नु कॊण्डुम्ब मृत्यु बन्दु ऎरगलारदु.
मूलम् - ३२६

कॊल्लामै मेऱ्कॊण् डॊऴुगुवाऩ् वाऴ्नाळ्मेल्
सॆल्लादु उयिरुण्णुङ् गूऱ्ऱु। ३२६

विश्वास-प्रस्तुतिः - ३२७

तऩ्ऩुयिर् नीप्पिऩुम् सॆय्यऱ्क ताऩ्पिऱिदु
इऩ्ऩुयिर् नीक्कुम् विऩै। ३२७

श्री-राम-देशिकः - ३२७

आत्मानो मरणं वापि जायतां प्राणिमूलकम् ।
न कार्या प्राणिनां हत्या स्वात्मरक्षणमिच्छता ॥ ३२७॥

NVK Ashraf choice (en) - ३२७

०३२७
Avoid removing the dear life of another
Even when your own life is under threat.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ३२७

327. taṉ uyir nīppiṉum ceyyaṟka-tāṉ piṟitu
iṉ uyir nīkkum viṉai.

327. Do not commit any act of violence though your life is in peril.

शुद्धानन्द-भारती (en) - ३२७

7. தன்னுயிர் நீப்பினும் செய்யற்க தான்பிறிது
இன்னுயிர் நீக்கும் வினை.
Kill not life that others cherish
Even when your life must perish. 327

वेङ्कटकृष्ण (हि) - ३२७

327 प्राण-हानि अपनी हुई, तो भी हो निज धर्म ।
अन्यों के प्रिय प्राण का, करें न नाशक कर्म ॥

श्रीनिवास (क) - ३२७
  1. तन्न प्राण होदरू (अदर रक्षणॆगागि) बेरॊन्दु इनियॊडलन्नु कॊनॆगाणिसुव कॊलॆगॆलस माडबारदु.
मूलम् - ३२७

तऩ्ऩुयिर् नीप्पिऩुम् सॆय्यऱ्क ताऩ्पिऱिदु
इऩ्ऩुयिर् नीक्कुम् विऩै। ३२७

विश्वास-प्रस्तुतिः - ३२८

नऩ्ऱागुम् आक्कम् पॆरिदॆऩिऩुम् साऩ्ऱोर्क् कुक्
कॊऩ्ऱागुम् आक्कङ् गडै। ३२८

श्री-राम-देशिकः - ३२८

जीवनां हत्यया श्रेष्ठं भाग्यं कामं भवेद् भॄशम् ।
वधमूलगातं भाग्यं सन्तः पश्यन्ति गार्हितम् ॥ ३२८॥

NVK Ashraf choice (en) - ३२८

०३२८
However great its gains,
The wise despise the profits of slaughter.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ३२८

328. naṉṟu ākum ākkam peritu eṉiṉum, cāṉṟōrkkuk
koṉṟu ākum ākkam kaṭai.

328. The truly great scorn the riches acquired through slaughter.

शुद्धानन्द-भारती (en) - ३२८

8. நன்றாகும் ஆக்கம் பெரிதெனினும் சான்றோர்க்குக்
கொன்றாகும் ஆக்கம் கடை.
The gain of slaughter is a vice
Though deemed good in sacrifice. 328

वेङ्कटकृष्ण (हि) - ३२८

328 वध-मूलक धन प्राप्ति से, यद्यपि हो अति प्रेय ।
संत महात्मा को वही, धन निकृष्ट है ज्ञेय ॥

श्रीनिवास (क) - ३२८
  1. (यज्ञ यागादिगळल्लि) कॊलॆ माडुवुदरिन्द ऎष्टे हिरिदाद सुख सम्पत्तुगळु उण्टादरू, तिळिदवर दृष्टियल्लि, कॊल्लुवुदरिन्द बरुव सिरियु कीळादुदु.
मूलम् - ३२८

नऩ्ऱागुम् आक्कम् पॆरिदॆऩिऩुम् साऩ्ऱोर्क् कुक्
कॊऩ्ऱागुम् आक्कङ् गडै। ३२८

विश्वास-प्रस्तुतिः - ३२९

कॊलैविऩैय रागिय माक्कळ् पुलैविऩैयर्
पुऩ्मै तॆरिवा रगत्तु। ३२९

श्री-राम-देशिकः - ३२९

वधदोषं विजानन्तः सन्तो हत्याकारन् जनान् ।
कुलीनानपि चण्डालसमान् पश्यन्ति कर्मणा ॥ ३२९॥

NVK Ashraf choice (en) - ३२९

०३२९
Men who practice slaughter as a profession
Are placed amongst men of disgrace. *
(S.M. Diaz)

रामचन्द्र-दीक्षितः (en) - ३२९

329. kolai viṉaiyar ākiya mākkaḷ pulai viṉaiyar,
puṉmai terivār akattu.

329. In the eyes of the discerning, men given to slaughter are but churls.

शुद्धानन्द-भारती (en) - ३२९

9. கொலைவினைய ராகிய மாக்கள் புலைவினையர்
புன்மை தெரிவா ரகத்து.
Those who live by slaying are
Eaters of carrion bizarre! 329

वेङ्कटकृष्ण (हि) - ३२९

329 प्राणी-हत्या की जिन्हें, निकृष्टता का भान ।
उनके मत में वधिक जन, हैं चण्डाल मलान ॥

श्रीनिवास (क) - ३२९
  1. कीळु कॆलस यावुदु ऎन्दु तिळिदवर मनस्सिनल्लि, कॊलॆगॆलस माडुववरु हॊलॆगॆलसदवरॆन्दु गणिसल्पडुत्तारॆ.
मूलम् - ३२९

कॊलैविऩैय रागिय माक्कळ् पुलैविऩैयर्
पुऩ्मै तॆरिवा रगत्तु। ३२९

विश्वास-प्रस्तुतिः - ३३०

उयिर् उडम्बिऩ् नीक्कियार् ऎऩ्प सॆयिर् उडम्बिऩ्
सॆल्लात्ती वाऴ्क्कै यवर्। ३३०

श्री-राम-देशिकः - ३३०

रुग्णान् दरिद्रान् शास्त्रज्ञाः पश्यन्तो नीवजीवनान् ।
᳚इमे जन्मान्तरे जघ्नुः प्राणा’’ नित्येव जानते ॥ ३३०॥

NVK Ashraf choice (en) - ३३०

०३३०
A deprived life of diseased bodies, they say,
Comes from depriving the life of another. *
(Satguru Subramuniyaswami), (W.H. Drew and J. Lazarus)

रामचन्द्र-दीक्षितः (en) - ३३०

330. ‘uyir uṭampiṉ nīkkiyār’ eṉpa-‘ceyir uṭampiṉ
cellāt tī vāḻkkaiyavar’.

330. Behold the Lazarus, he is guilty of acts of violence in his former birth.

शुद्धानन्द-भारती (en) - ३३०

10. உயிர்உடம்பின் நீக்கியார் என்ப செயிர்உடம்பின்
செல்லாத்தீ வாழ்க்கை யவர்
The loathsome poor sickly and sore
Are killers stained by blood before 330

वेङ्कटकृष्ण (हि) - ३३०

330 जीवन नीच दरिद्र हो, जिसका रुग्ण शरीर ।
कहते बुथ, उसने किया, प्राण-वियुक्त शरीर ॥

श्रीनिवास (क) - ३३०
  1. (हिन्दिन जन्मदल्लि) प्राणवन्नु ऒडलिनिन्द बेर्पडिसिदवरे (कॊलॆगडुकरे) ई जन्मदल्लि रोगरुजिनगळिन्द नवॆदु कीळाद बाळु नडॆसुवरु ऎन्दु (बल्लवरु) हेळुवरु.
मूलम् - ३३०

उयिर् उडम्बिऩ् नीक्कियार् ऎऩ्प सॆयिर् उडम्बिऩ्
सॆल्लात्ती वाऴ्क्कै यवर्। ३३०