०७ वॆगुळामै

विश्वास-प्रस्तुतिः - ३०१

सॆल्लिडत्तुक् काप्पाऩ् सिऩङ्गाप्पाऩ् अल्लिडत्तुक्
काक्किऩ्ऎऩ् कावाक्काल् ऎऩ्? ३०१

श्री-राम-देशिकः - ३०१

अशक्ते कोपरहितः जितक्रोध इतीर्यते ।
शक्ते क्रोधं जयतु वा मा वा स विषयः परः ॥ ३०१॥

NVK Ashraf choice (en) - ३०१

०३०१
Curb wrath in places where it matters. In other places,
What matters if curbed or uncurbed? *
(N.V.K. Ashraf), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ३०१

301. cel iṭattuk kāppāṉ ciṉam kāppāṉ; al iṭattu,
kākkiṉ eṉ? kāvākkāl eṉ?.

301. He who restrains his wrath where it can be vented shows real restraint. What does it matter whether one restrains it or not in an unavailing hour?

शुद्धानन्द-भारती (en) - ३०१

1. செல்லிடத்துக் காப்பான் சினங்காப்பான் அல்லிடத்துக்
காக்கின்என் காவாக்கால் என்
Anger against the weak is wrong
It is futile against the strong. 301

वेङ्कटकृष्ण (हि) - ३०१

301 जहाँ चले वश क्रोध का, कर उसका अवरोध ।
अवश क्रोध का क्या किया, क्या न किया उपरोध ॥

श्रीनिवास (क) - ३०१
  1. ऒब्बनिगॆ हानियुण्टु माडुव सन्धर्भगळल्लि कोप माडदॆ संयमदिन्द नडॆदुकॊळ्ळुववने कोप निग्रहि ऎनिसिकॊळ्ळुत्तानॆ. बेरॆ सन्धर्भगळल्लि अवनु ताळिकॊण्डरू, बिट्टरू ऒन्दे.
मूलम् - ३०१

सॆल्लिडत्तुक् काप्पाऩ् सिऩङ्गाप्पाऩ् अल्लिडत्तुक्
काक्किऩ्ऎऩ् कावाक्काल् ऎऩ्? ३०१

विश्वास-प्रस्तुतिः - ३०२

सॆल्ला इडत्तुच् चिऩन्दीदु सॆल्लिडत्तुम्
इल्अदऩिऩ् तीय पिऱ। ३०२

श्री-राम-देशिकः - ३०२

शक्तेषु कोपकरणात् दण्डदुःखमिहाश्नुते ।
अशक्ते कुपितो निन्दां पापं च लभते द्वयम् ॥ ३०२॥

NVK Ashraf choice (en) - ३०२

०३०२
Even where it cannot hurt others, anger is bad;
But where it does, there is nothing worse.
(S.M. Diaz)

रामचन्द्र-दीक्षितः (en) - ३०२

302. cellā iṭattuc ciṉam tītu; cel iṭattum,
il, ataṉiṉ tīya piṟa.

302. Anger is bad even where it is unavailing; but where it can be effectively exercised there is no worse evil.

शुद्धानन्द-भारती (en) - ३०२

2. செல்லா இடத்துச் சினந்தீது செல்லிடத்தும்
இல்அதனின் தீய பிற
Vain is wrath against men of force
Against the meek it is still worse. 302

वेङ्कटकृष्ण (हि) - ३०२

302 वश न चले जब क्रोध का, तब है क्रोध खराब ।
अगर चले बश फिर वही, सबसे रहा खराब ॥

श्रीनिवास (क) - ३०२
  1. सल्लदऎडॆगळल्लि (अन्दरॆ तनगिन्त बलशालिगळादवर मेलॆ) कोप तोरिसिकॊळ्ळुवुदु कॆट्टद्दे; आदरॆ सल्लुव ऎडॆगळल्लि (अन्दरॆ तनगिन्त दुर्बलरल्लि) कोप तोरिसुवुदक्किन्त कॆट्टदु बेरॆयिल्ल.
मूलम् - ३०२

सॆल्ला इडत्तुच् चिऩन्दीदु सॆल्लिडत्तुम्
इल्अदऩिऩ् तीय पिऱ। ३०२

विश्वास-प्रस्तुतिः - ३०३

मऱत्तल् वॆगुळियै यार्माट्टुम् तीय
पिऱत्तल् अदऩाऩ् वरुम्। ३०३

श्री-राम-देशिकः - ३०३

विस्मृत्य वर्तितव्यं तु सर्वत्र क्रोधमन्तरा ।
क्रोधाद्भवन्ति दुःखानां परिणामास्त्वनेकधा ॥ ३०३॥

NVK Ashraf choice (en) - ३०३

०३०३
From anger is born all evil.
Forget provocation given by anyone. *
(C. Rajagopalachari)

रामचन्द्र-दीक्षितः (en) - ३०३

303. maṟattal, vekuḷiyai yārmāṭṭum-tīya
piṟattal ataṉāṉ varum.

303. Do not get angry with any one; for out of anger springs forth a host of evils.

शुद्धानन्द-भारती (en) - ३०३

3. மறத்தல் வெகுளியை யார்மாட்டும் தீய
பிறத்தல் அதனான் வரும்
Off with wrath with any one.
It is the source of sin and pain. 303

वेङ्कटकृष्ण (हि) - ३०३

303 किसी व्यक्ति पर भी कभी, क्रोध न कर, जा भूल ।
क्योंकि अनर्थों का वही, क्रोध बनेगा मूल ॥

श्रीनिवास (क) - ३०३
  1. यारल्लियू कोपवन्नु ताळदॆ अदन्नु मरॆसिकॊळ्ळबेकु; कोपदिन्दले कॆट्ट कार्यगळु हुट्टिकॊळ्ळुत्तवॆ.
मूलम् - ३०३

मऱत्तल् वॆगुळियै यार्माट्टुम् तीय
पिऱत्तल् अदऩाऩ् वरुम्। ३०३

विश्वास-प्रस्तुतिः - ३०४

नगैयुम् उवगैयुम् कॊल्लुम् सिऩत्तिऩ्
पगैयुम् उळवो पिऱ। ३०४

श्री-राम-देशिकः - ३०४

मुखे विकसं मनसि तुष्टिं क्रोधो विनाशयेत् ।
तस्मात् क्रोधसमः शत्रुः को न्वस्ति भुवि देहिनाम्? ॥ ३०४॥

NVK Ashraf choice (en) - ३०४

०३०४
Can there be a greater foe than anger
Which kills laughter and joy? *
(C. Rajagopalachari)

रामचन्द्र-दीक्षितः (en) - ३०४

304. nakaiyum uvakaiyum kollum ciṉattiṉ
pakaiyum uḷavō, piṟa?.

304. Is there any enemy other than anger that kills both joy and pleasure?

शुद्धानन्द-भारती (en) - ३०४

4. நகையும் உவகையும் கொல்லும் சினத்தின்
பகையும் உளவோ பிற.
Is there a foe like harmful ire
Which kills the smile and joyful cheer? 304

वेङ्कटकृष्ण (हि) - ३०४

304 हास और उल्लास को, हनन करेगा क्रोध ।
उससे बढ़ कर कौन है, रिपु जो करे विरोध ॥

श्रीनिवास (क) - ३०४
  1. नगॆयन्नू सन्तोषवन्नू कॊल्लुव कोपक्किन्त मिगिलाद हगॆ बेरुण्टॆ?
मूलम् - ३०४

नगैयुम् उवगैयुम् कॊल्लुम् सिऩत्तिऩ्
पगैयुम् उळवो पिऱ। ३०४

विश्वास-प्रस्तुतिः - ३०५

तऩ्ऩैत्ताऩ् काक्किऩ् सिऩङ्गाक्क कावाक्काल्
तऩ्ऩैये कॊल्लुञ् जिऩम्। ३०५

श्री-राम-देशिकः - ३०५

य आत्मरक्षणे व्यग्रः स कोपं परिवर्जयेत् ।
अन्यथा शत्रु भूतोऽसौ नाशयेत् कोपशालिनम् ॥ ३०५॥

NVK Ashraf choice (en) - ३०५

०३०५
If you want to guard yourself, guard against anger;
If unguarded, anger will kill you. *
(S.M. Diaz)

रामचन्द्र-दीक्षितः (en) - ३०५

305. taṉṉait tāṉ kākkiṉ, ciṉam kākka! kāvākkāl,
taṉṉaiyē kollum, ciṉam.

305. If a man were to guard himself let him restrain anger. Otherwise anger gets the better of him.

शुद्धानन्द-भारती (en) - ३०५

5. தன்னைத்தான் காக்கின் சினம்காக்க காவாக்கால்
தன்னையே கொல்லும் சினம்.
Thyself to save, from wrath away!
If not thyself the wrath will slay. 305

वेङ्कटकृष्ण (हि) - ३०५

305 रक्षा हित अपनी स्वयं, बचो क्रोध से साफ़ ।
यदि न बचो तो क्रोध ही, तुम्हें करेगा साफ़ ॥

श्रीनिवास (क) - ३०५
  1. तन्नन्नु तानु कादुकॊळ्ळबेकॆम्ब अपेक्षॆ इद्दरॆ, ऒब्बनु तनगॆ कोपवु बरदन्तॆ कादुकॊळ्ळबेकु. हागॆ अदन्नु कायदॆ बिट्टरॆ, अदु तन्नन्ने कॊल्लुवुदु.
मूलम् - ३०५

तऩ्ऩैत्ताऩ् काक्किऩ् सिऩङ्गाक्क कावाक्काल्
तऩ्ऩैये कॊल्लुञ् जिऩम्। ३०५

विश्वास-प्रस्तुतिः - ३०६

सिऩमॆऩ्ऩुम् सेर्न्दारैक् कॊल्लि इऩमॆऩ्ऩुम्
एमप् पुणैयैच् चुडुम्। ३०६

श्री-राम-देशिकः - ३०६

आश्रयं नाशयेद्वह्निः कोपाग्नि स्वाश्रितैः सह ।
ज्ञानोपदेष्टन् दूरस्थान दहेन्नौकासमान् गुरून् ॥ ३०६॥

NVK Ashraf choice (en) - ३०६

०३०६
The fire of anger which kills kinsmen
Burns the life-saving boat of kith and kin.
(N.V.K. Ashraf), (J. Narayanaswamy)

रामचन्द्र-दीक्षितः (en) - ३०६

306. ciṉam eṉṉum cērntāraikkolli iṉam eṉṉum
ēmap puṇaiyaic cuṭum.

306. Anger destroys even one’s kindred who is the canoe of his life.

शुद्धानन्द-भारती (en) - ३०६

6. சினமென்னும் சேர்ந்தாரைக் கொல்லி இனமென்னும்
ஏமப் புணையைச் சுடும்.
Friend-killer is the fatal rage
It burns the helpful kinship-barge. 306

वेङ्कटकृष्ण (हि) - ३०६

306 आश्रित जन का नाश जो, करे क्रोध की आग ।
इष्ट-बन्धु-जन-नाव को, जलायगी वह आग ॥

श्रीनिवास (क) - ३०६
  1. कोपवु तन्नन्नु सेरिकॊण्डवरन्नु सुडुव बॆङ्कियन्तॆ; अदु कुलवॆन्नुव रक्षणॆय हरिगोलन्नु सुट्टु नाशपडिसुवुदु.
मूलम् - ३०६

सिऩमॆऩ्ऩुम् सेर्न्दारैक् कॊल्लि इऩमॆऩ्ऩुम्
एमप् पुणैयैच् चुडुम्। ३०६

विश्वास-प्रस्तुतिः - ३०७

सिऩत्तैप् पॊरुळॆऩ्ऱु कॊण्डवऩ् केडु
निलत्तऱैन्दाऩ् कैबिऴैया तऱ्ऱु। ३०७

श्री-राम-देशिकः - ३०७

वस्तुना कोपरूपेण स्वप्रभाव प्रकाशकः ।
महीं ताडयते हस्त इव नृनं प्रबाध्यते ॥ ३०७॥

NVK Ashraf choice (en) - ३०७

०३०७
He who holds anger worthy will be hurt
Like the hands that smash the earth. *
(C. Rajagopalachari), (K. Kannan)

रामचन्द्र-दीक्षितः (en) - ३०७

307. ciṉattaip poruḷ eṉṟu koṇṭavaṉ kēṭu
nilattu aṟaintāṉ kai piḻaiyātaṟṟu.

307. The ruin of one who nourishes wrath is as certain as the injury to one’s hands when beat on the ground.

शुद्धानन्द-भारती (en) - ३०७

7. சினத்தைப் பொருளென்று கொண்டவன் கேடு
நிலத்தறைந்தான் கைபிழையா தற்று.
The wrath-lover to doom is bound
Like failless-hand that strikes the ground. 307

वेङ्कटकृष्ण (हि) - ३०७

307 मान्य वस्तु सम क्रोध को, जो माने वह जाय ।
हाथ मार ज्यों भूमि पर, चोट से न बच जाय ॥

श्रीनिवास (क) - ३०७
  1. नॆलक्कॆ कैयप्पळिसि हॊडॆदरॆ, अदरिन्द कैगॆ नोवागुवुदुहेगॆ तप्पुवुदिल्लवू हागॆ कोपवन्नु बयसिकॊण्डवन केडू तप्पुवुदिल्ल.
मूलम् - ३०७

सिऩत्तैप् पॊरुळॆऩ्ऱु कॊण्डवऩ् केडु
निलत्तऱैन्दाऩ् कैबिऴैया तऱ्ऱु। ३०७

विश्वास-प्रस्तुतिः - ३०८

इणर्ऎरि तोय्वऩ्ऩ इऩ्ऩा सॆयिऩुम्
पुणरिऩ् वॆगुळामै नऩ्ऱु। ३०८

श्री-राम-देशिकः - ३०८

चण्डज्वालासमेताग्निदाहेन सदृशीं व्यथाम् ।
कुर्वत्यपि नरे क्रोधो न कार्यो यदि शक्यते ॥ ३०८॥

NVK Ashraf choice (en) - ३०८

०३०८
Better curb one’s wrath even if tortured
Like being forced into blazing fire.
(P.S. Sundaram), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ३०८

308. iṇar eri tōyvaṉṉa iṉṉā ceyiṉum,
puṇariṉ vekuḷāmai naṉṟu.

308. It is better you show no wrath even against one who inflicts on you harm scorching you like a thousand-tongued flame.

शुद्धानन्द-भारती (en) - ३०८

8. இணர்எரி தோய்வன்ன இன்னா செயினும்
புணரின் வெகுளாமை நன்று.
Save thy soul from burning ire
Though tortured like the touch of fire. 308

वेङ्कटकृष्ण (हि) - ३०८

308 अग्निज्वाला जलन ज्यों, किया अनिष्ट यथेष्ट ।
फिर भी यदि संभव हुआ, क्रोध-दमन है श्रेष्ठ ॥

श्रीनिवास (क) - ३०८
  1. हलवारु सॊडरुगळ उरियल्लि अद्दिदन्थ सङ्कटगळन्नु ऒब्बनु तन्दॊड्डिदरू, अवन मेलॆ कोपताळदॆ समाधानियागिरुवुदु मेलु.
मूलम् - ३०८

इणर्ऎरि तोय्वऩ्ऩ इऩ्ऩा सॆयिऩुम्
पुणरिऩ् वॆगुळामै नऩ्ऱु। ३०८

विश्वास-प्रस्तुतिः - ३०९

उळ्ळिय तॆल्लाम् उडऩॆय्दुम् उळ्ळत्ताल्
उळ्ळाऩ् वॆगुळि ऎऩिऩ्। ३०९

श्री-राम-देशिकः - ३०९

क्रोधं यस्तु महाप्राज्ञो मनसः सन्निधापयेत् ।
वाञ्छिताः सम्पदः सर्वाः सद्य एवाप्नुवन्ति तम् ॥ ३०९॥

NVK Ashraf choice (en) - ३०९

०३०९
All wishes are realized at once
If they keep away wrath from their mind.
(N.V.K. Ashraf)

NVK Ashraf notes (en) - ३०९

३०९. Compare with ५४० and ६६६ for similar idea. “What is aimed is easy to achieve, if only the mind is set on what is aimed” – (N.V.K. Ashraf) and “What is sought will be got as desired if only the seeker is determined” - (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ३०९

309. uḷḷiya ellām uṭaṉ eytum-uḷḷattāl
uḷḷāṉ vekuḷi eṉiṉ.

309. Banish anger from your mind; you get all that you long for.

शुद्धानन्द-भारती (en) - ३०९

9. உள்ளிய தெல்லாம் உடனெய்தும் உள்ளத்தால்
உள்ளான் வெகுளி எனின்.
Wishes he gains as he wishes
If man refrains from rage vicious! 309

वेङ्कटकृष्ण (हि) - ३०९

309 जो मन में नहिं लायगा, कभी क्रोध का ख्याल ।
मनचाही सब वस्तुएँ, उसे प्राप्य तत्काल ॥

श्रीनिवास (क) - ३०९
  1. ऒब्बनु तन्न मनस्सिनल्लि कोपवन्नु ऎणिसुवुदिल्लवादरॆ, अवनु नॆनॆदुदन्नॆल्ला ऒडनॆये पडॆदुकॊळ्ळुवनु.
मूलम् - ३०९

उळ्ळिय तॆल्लाम् उडऩॆय्दुम् उळ्ळत्ताल्
उळ्ळाऩ् वॆगुळि ऎऩिऩ्। ३०९

विश्वास-प्रस्तुतिः - ३१०

इऱन्दार् इऱन्दार् अऩैयर् सिऩत्तैत्
तुऱन्दार् तुऱन्दार् तुणै। ३१०

श्री-राम-देशिकः - ३१०

नराः क्रोधवशं प्राप्ता मृतप्राया भवन्ति हि ।
जितक्रोधा नराः सर्वे मन्यन्ते योगिभिः समाः ॥ ३१०॥

NVK Ashraf choice (en) - ३१०

०३१०
Deem those given to anger dead
And those renounced it on par with saints.
(N.V.K. Ashraf)

NVK Ashraf notes (en) - ३१०

३१०. A different but equally valid translation is given by (Satguru Subramuniyaswami):

“As men who have died resemble the dead, so men who have renounced anger resemble renunciates”

रामचन्द्र-दीक्षितः (en) - ३१०

310. iṟantār iṟantār aṉaiyar; ciṉattait
tuṟantār tuṟantār tuṇai.

310. Men given to wrath are one with the devil; Men free from it are one with the immortals.

शुद्धानन्द-भारती (en) - ३१०

10. இறந்தார் இறந்தார் அனையர் சினத்தைத்
துறந்தார் துறந்தார் துணை.
Dead are they who are anger-fed
Saints are they from whom wrath has fled. 310

वेङ्कटकृष्ण (हि) - ३१०

310 जो होते अति क्रोधवश, हैं वे मृतक समान ।
त्यागी हैं जो क्रोध के, त्यक्त-मृत्यु सम मान ॥

श्रीनिवास (क) - ३१०
  1. कोपद ऎल्लॆयन्नु मीरिदवरु सत्तवरिगॆ समानरु; अदन्नु तॊरॆदवरु, ऋषिगळिगॆ समानरु.
मूलम् - ३१०

इऱन्दार् इऱन्दार् अऩैयर् सिऩत्तैत्
तुऱन्दार् तुऱन्दार् तुणै। ३१०