विश्वास-प्रस्तुतिः - २९१
वाय्मै ऎऩप्पडुवदु यादॆऩिऩ् यादॊऩ्ऱुम्
तीमै इलाद सॊलल्। २९१
श्री-राम-देशिकः - २९१
वचनेन प्रयुक्तेन कस्यचित् मात्रयाऽपि चेत् ।
दुःखानुत्पादनं लोके सत्यलक्षणमुच्यते ॥ २९१॥
NVK Ashraf choice (en) - २९१
०२९१
What is truthfulness? It is nothing but utterance
Wholly devoid of ill.
(V.V.S. Aiyar), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २९१
291. ‘vāymai eṉappaṭuvatu yātu?’ eṉiṉ, yātu oṉṟum
tīmai ilāta colal.
291. What is truth but unsullied utterance?
शुद्धानन्द-भारती (en) - २९१
1. வாய்மை எனப்படுவது யாதெனின் யாதொன்றும்
தீமை இலாத சொலல்
If “What is truth”? the question be,
It is to speak out evil-free. 291
वेङ्कटकृष्ण (हि) - २९१
291
परिभाषा है सत्य की, वचन विनिर्गत हानि ।
सत्य-कथन से अल्प भी न हो किसी को ग्लानि ॥
श्रीनिवास (क) - २९१
- यावॊन्दू कॆडुकिल्लद सॊल्लुगळन्नु आडुवुदे निज ऎनिसिकॊळ्ळुत्तदॆ.
मूलम् - २९१
वाय्मै ऎऩप्पडुवदु यादॆऩिऩ् यादॊऩ्ऱुम्
तीमै इलाद सॊलल्। २९१
विश्वास-प्रस्तुतिः - २९२
पॊय्मैयुम् वाय्मै यिडत्त पुरैदीर्न्द
नऩ्मै पयक्कुम् ऎऩिऩ्। २९२
श्री-राम-देशिकः - २९२
असत्य वचनं चापि यदि स्यात् प्राणिनामिह ।
अनिन्दितोपकाराय तत् सत्यवचनं मतम् ॥ २९२॥
NVK Ashraf choice (en) - २९२
०२९२
Even a lie would take the place of truth,
If it brings blameless benefit.
(N.V.K. Ashraf), (V. Ramasamy)
रामचन्द्र-दीक्षितः (en) - २९२
292. poymmaiyum vāymai iṭatta-purai tīrnta
naṉmai payakkum eṉiṉ.
292. Even untruth has the stamp of truth, if it is free from harm.
शुद्धानन्द-भारती (en) - २९२
2. பொய்ம்மையும் வாய்மை யிடத்த புரைதீர்ந்த
நன்மை பயக்கும் எனின்.
E’en falsehood may for truth suffice,
When good it brings removing vice. 292
वेङ्कटकृष्ण (हि) - २९२
292
मिथ्या-भाषण यदि करे, दोषरहित कल्याण ।
तो यह मिथ्या-कथन भी, मानो सत्य समान ॥
श्रीनिवास (क) - २९२
- दोषविल्लद ऒळ्ळॆयतनवु, ऒन्दु सुळ्ळीनिन्द फलिसुवुदादरॆ, आडिद सुळ्ळू निजद सालिगे सेरुत्तदॆ.
मूलम् - २९२
पॊय्मैयुम् वाय्मै यिडत्त पुरैदीर्न्द
नऩ्मै पयक्कुम् ऎऩिऩ्। २९२
विश्वास-प्रस्तुतिः - २९३
तऩ्नॆञ् जऱिवदु पॊय्यऱ्क पॊय्त्तबिऩ्
तऩ्नॆञ्जे तऩ्ऩैच् चुडुम्। २९३
श्री-राम-देशिकः - २९३
असत्यमिति मत्वापि कथयन्ननृतं वचः ।
पश्चात्तप्तमना भूत्वा ततो दुःखं स विन्दति ॥ २९३॥
NVK Ashraf choice (en) - २९३
०२९३
Lie not against your conscience,
Lest your own conscience burn you. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २९३
293. taṉ neñcu aṟivatu poyyaṟka; poyttapiṉ,
taṉ neñcē taṉṉaic cuṭum.
293. Let none utter a falsehood against his conscience lest it should torment him.
शुद्धानन्द-भारती (en) - २९३
3. தன்னெஞ் சறிவது பொய்யற்க பொய்த்தபின்
தன்னெஞ்சே தன்னைச் சுடும்.
Let not a man knowingly lie;
Conscience will scorch and make him sigh. 293
वेङ्कटकृष्ण (हि) - २९३
293
निज मन समझे जब स्वयं, झूठ न बोलें आप ।
बोलें तो फिर आप को, निज मन दे संताप ॥
श्रीनिवास (क) - २९३
- तन्न मनस्सु अरित विषयगळल्लि ऒब्बनु सुळ्ळाडबारदु; हागॆ सुळ्ळाडिदरॆ अवन मनस्से साक्षियागि निन्तु अवनन्नु सुडुत्तदॆ.
मूलम् - २९३
तऩ्नॆञ् जऱिवदु पॊय्यऱ्क पॊय्त्तबिऩ्
तऩ्नॆञ्जे तऩ्ऩैच् चुडुम्। २९३
विश्वास-प्रस्तुतिः - २९४
उळ्ळत्ताऱ् पॊय्या तॊऴुगिऩ् उलगत्तार्
उळ्ळत्तु ळॆल्लाम् उळऩ्। २९४
श्री-राम-देशिकः - २९४
सत्यमार्गेण गच्छन्तं तथा हृदयपूर्वकम् ।
कृत्वा मनसि सर्वेऽपि प्रशंसन्ति नरोत्तमाः ॥ २९४॥
NVK Ashraf choice (en) - २९४
०२९४
He who lives truly in his own heart,
Truly lives in the hearts of all people.
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - २९४
294. uḷḷattāl poyyātu oḻukiṉ, ulakattār
uḷḷattuḷ ellām uḷaṉ.
294. One sits high in the hearts of all who is true to oneself.
शुद्धानन्द-भारती (en) - २९४
4. உள்ளத்தால் பொய்யா தொழுகின் உலகத்தார்
உள்ளத்து ளெல்லாம் உளன்.
He lives in loving hearts of all
Who serves the Truth serene in soul. 294
वेङ्कटकृष्ण (हि) - २९४
294
मन से सत्याचरण का, जो करता अभ्यास ।
जग के सब के हृदय में, करता है वह वास ॥
श्रीनिवास (क) - २९४
- ऒब्बनु मनस्सिनिन्द सुळ्ळाडदॆ ऒळ्ळॆय रीतियल्लि नडॆदुकॊण्डरॆ, अवनु लोकद जनरॆल्लर मनस्सिनल्लि नॆलॆयागुवनु.
मूलम् - २९४
उळ्ळत्ताऱ् पॊय्या तॊऴुगिऩ् उलगत्तार्
उळ्ळत्तु ळॆल्लाम् उळऩ्। २९४
विश्वास-प्रस्तुतिः - २९५
मऩत्तॊडु वाय्मै मॊऴियिऩ् तवत्तॊडु
ताऩञ्जॆय् वारिऩ् तलै। २९५
श्री-राम-देशिकः - २९५
मनोवाक्समभावेन सत्यवादी नरो भुवि ।
तपोदानगुणाढ्येभ्यो नरेभ्योप्युत्तमः स्मृतः ॥ २९५॥
NVK Ashraf choice (en) - २९५
०२९५
Truthfulness in thought and word
Outweighs penance and charity.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २९५
295. maṉattoṭu vāymai moḻiyiṉ, tavattoṭu
tāṉam ceyvāriṉ talai.
295. Far greater than a benefactor or an ascetic is one whose words come from the depths of truth.
शुद्धानन्द-भारती (en) - २९५
5. மனத்தொடு வாய்மை மொழியின் தவத்தொடு
தானஞ்செய் வாரின் தலை.
To speak the truth from heart sincere
Is more than giving and living austere. 295
वेङ्कटकृष्ण (हि) - २९५
295
दान-पुण्य तप-कर्म भी, करते हैं जो लोग ।
उनसे बढ़ हैं, हृदय से, सच बोलें जो लोग ॥
श्रीनिवास (क) - २९५
- ऒब्बनु मनःपूर्वकवागि निजवाडुवुदादरॆ, अवनु तपस्सु माडि, दानधर्मगळन्नु नडॆसुववरिगिन्त मेलादवनु ऎनिसिकॊळ्ळुत्तानॆ.
मूलम् - २९५
मऩत्तॊडु वाय्मै मॊऴियिऩ् तवत्तॊडु
ताऩञ्जॆय् वारिऩ् तलै। २९५
विश्वास-प्रस्तुतिः - २९६
पॊय्यामै अऩ्ऩ पुगऴिल्लै ऎय्यामै
ऎल्ला अऱमुन् दरुम्। २९६
श्री-राम-देशिकः - २९६
न सत्यवचनादन्यद्विद्यते कीर्तिवर्धकम् ।
कायक्लेशं विना वक्तुस्तत् स्वर्गमपि यच्छति ॥ २९६॥
NVK Ashraf choice (en) - २९६
०२९६
Nothing but the fame of truthfulness
Can give all other virtues effortlessly. *
(P.S. Sundaram), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - २९६
296. poyyāmai aṉṉa pukaḻ illai; eyyāmai,
ellā aṟamum tarum.
296. One’s renown is rooted only in truth; it leads one easily to every other virtue.
शुद्धानन्द-भारती (en) - २९६
6. பொய்யாமை அன்ன புகழில்லை எய்யாமை
எல்லா அறமும் தரும்.
Not to lie brings all the praise
All virtues from Truth arise. 296
वेङ्कटकृष्ण (हि) - २९६
296
मिथ्या-भाषण त्याग सम, रहा न कीर्ति-विकास ।
उससे सारा धर्म-फल, पाये बिना प्रयास ॥
श्रीनिवास (क) - २९६
- सुळ्ळाडदॆ बाळुवुदक्किन्त मिगिलाद कीर्ति बेरिल्ल; अदु अवनिगॆ अरिविल्लदन्तॆये ऎला धर्मगळ फलवन्नू नीडुवुदु.
मूलम् - २९६
पॊय्यामै अऩ्ऩ पुगऴिल्लै ऎय्यामै
ऎल्ला अऱमुन् दरुम्। २९६
विश्वास-प्रस्तुतिः - २९७
पॊय्यामै पॊय्यामै आऱ्ऱिऩ् अऱम्बिऱ
सॆय्यामै सॆय्यामै नऩ्ऱु। २९७
श्री-राम-देशिकः - २९७
अनृतं वाक्य मुत्सृज्य जीवद्भर्भुवि मानवैः ।
समेषामन्यधर्मणां त्यागोऽपि किल सम्मतः ॥ २९७॥
NVK Ashraf choice (en) - २९७
०२९७
If one speaks the truth and only truth,
He need not seek other virtues.
(S.M. Diaz)
NVK Ashraf notes (en) - २९७
२९७. A short crisp translation: “To be unfailingly true is to be unfailing in other virtues” - (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २९७
297. poyyāmai poyyāmai āṟṟiṉ, aṟam piṟa
ceyyāmai ceyyāmai naṉṟu.
297. Practise truth, you need not practise any other virtue.
शुद्धानन्द-भारती (en) - २९७
7. பொய்யாமை பொய்யாமை ஆற்றின் அறம்பிற
செய்யாமை செய்யாமை நன்று.
Lie not lie not. Naught else you need
All virtues are in Truth indeed. 297
वेङ्कटकृष्ण (हि) - २९७
297
सत्य-धर्म का आचरण, सत्य-धर्म ही मान ।
अन्य धर्म सब त्यागना, अच्छा ही है जान ॥
श्रीनिवास (क) - २९७
- सुळ्ळाडदिरुवुदन्नु तप्पदॆ नडॆसिकॊण्डु बन्दल्लि बेरॆ धर्मगळन्नु आचरिसदिद्दरू बाधकविल्ल.
मूलम् - २९७
पॊय्यामै पॊय्यामै आऱ्ऱिऩ् अऱम्बिऱ
सॆय्यामै सॆय्यामै नऩ्ऱु। २९७
विश्वास-प्रस्तुतिः - २९८
पुऱळ्दूय्मै नीराऩ् अमैयुम् अगन्दूय्मै
वाय्मैयाल् काणप् पडुम्। २९८
श्री-राम-देशिकः - २९८
बाह्यदेहस्य संशुद्धिः सलिले स्नानतो यथा ।
अन्तर्हृदयसंशुद्धिस्तथा स्यात् सत्यभाषणात् ॥ २९८॥
NVK Ashraf choice (en) - २९८
०२९८
Water ensures external purity
And truthfulness shows the internal.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २९८
298. puṟam tūymai nīrāl amaiyum;- akam tūymai
vāymaiyāl kāṇappaṭum.
298. Water cleanses the body; truth cleanses the soul.
शुद्धानन्द-भारती (en) - २९८
8. புறந்தூய்மை நீரான் அமையும் அகந்தூய்மை
வாய்மையால் காணப் படும்.
Water makes you pure outward
Truth renders you pure inward. 298
वेङ्कटकृष्ण (हि) - २९८
298
बाह्य-शुद्धता देह को, देता ही है तोय ।
अन्तः करण-विशुद्धता, प्रकट सत्य से जोंय ॥
श्रीनिवास (क) - २९८
- बहिरङ्ग शुद्धि नीरिनिन्द उण्टागुत्तदॆ; अन्तरङ्ग शुद्धि सत्यवन्तिगॆयिन्दुण्टागुवुदु.
मूलम् - २९८
पुऱळ्दूय्मै नीराऩ् अमैयुम् अगन्दूय्मै
वाय्मैयाल् काणप् पडुम्। २९८
विश्वास-प्रस्तुतिः - २९९
ऎल्ला विळक्कुम् विळक्कल्ल साऩ्ऱोर्क्कुप्
पॊय्या विळक्के विळक्कु। २९९
श्री-राम-देशिकः - २९९
लोकान्धकारं नुदतां दीपानां न हि दीपता ।
हृत्तमोनाशकं सत्यवचनं दीप उच्यते ॥ २९९॥
NVK Ashraf choice (en) - २९९
०२९९
Not all lights cause illumination; For the wise,
Only the light of truth is illuminant.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २९९
299. ellā viḷakkum viḷakku alla; cāṉṟōrkkup
poyyā viḷakkē viḷakku.
299. All lamps are not lamps. To the great the lamp of truth is the lamp.
शुद्धानन्द-भारती (en) - २९९
9. எல்லா விளக்கும் விளக்கல்ல சான்றோர்க்குப்
பொய்யா விளக்கே விளக்கு.
All lights are not lights for the wise;
Truth light is light bright like sun-light 299
वेङ्कटकृष्ण (हि) - २९९
299
दीपक सब दीपक नहीं, जिनसे हो तम-नाश ।
सत्य-दीप ही दीप है, पावें साधु प्रकाश ॥
श्रीनिवास (क) - २९९
- हॊरगिन कत्तलॆयन्नु होगलाडिसुव बॆळकु बॆळकल्ल; अरिवुळ्ळ ज्ञानिगळिगॆ सुळ्ळाडदिरुवुदे निजवाद बॆळकु.
मूलम् - २९९
ऎल्ला विळक्कुम् विळक्कल्ल साऩ्ऱोर्क्कुप्
पॊय्या विळक्के विळक्कु। २९९
विश्वास-प्रस्तुतिः - ३००
यामॆय्याक् कण्डवऱ्ऱुळ् इल्लै ऎऩैत्तॊऩ्ऱुम्
वाय्मैयिऩ् नल्ल पिऱ। ३००
श्री-राम-देशिकः - ३००
सर्व शास्त्रपरामर्शादिदमेकं सुनिश्चितम् ।
यत् सत्यवचनादन्यो धर्मो नास्ति महीतले ॥ ३००॥
NVK Ashraf choice (en) - ३००
०३००
Amidst all that we have seen as real,
There is nothing as good as truthfulness.
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ३००
300. yām meyyāk kaṇṭavaṟṟuḷ, illai-eṉaittu oṉṟum
vāymaiyiṉ nalla piṟa.
300. In all the scriptures we have read, there is no virtue greater than truth.
शुद्धानन्द-भारती (en) - ३००
10. யாமெய்யாக் கண்டவற்றுள் இல்லை எனைத்தொன்றும்
வாய்மையின் நல்ல பிற.
Of all the things we here have seen
Nothing surpasses Truth serene ! 300
वेङ्कटकृष्ण (हि) - ३००
300
हमने अनुसन्धान से, जितने पाये तत्व ।
उनमें कोई सत्य सम, पाता नहीं महत्व ॥
श्रीनिवास (क) - ३००
- (धर्मग्रन्थगळ आधारदिन्द) नावु निजवॆन्दु कण्ड वस्तुगळल्लि सत्यशीलतॆगिन्त मेल्मॆयुळ्ळदु बेरॆ यावुदू इल्ल. अध्याय
मूलम् - ३००
यामॆय्याक् कण्डवऱ्ऱुळ् इल्लै ऎऩैत्तॊऩ्ऱुम्
वाय्मैयिऩ् नल्ल पिऱ। ३००