०५ कळ्ळामै

विश्वास-प्रस्तुतिः - २८१

ऎळ्ळामै वेण्डुवाऩ् ऎऩ्पाऩ् ऎऩैत्तॊऩ्ऱुम्
कळ्ळामै काक्कदऩ् नॆञ्जु। २८१

श्री-राम-देशिकः - २८१

परैरनिन्दितो लोके यो वै जीवितुमिच्छति ।
विना वस्त्वपहारेच्छां तेन रक्ष्यं सदा मनः ॥ २८१॥

NVK Ashraf choice (en) - २८१

०२८१
Let him guard against every thought of fraud
If he wishes not to be scorned.
(V.V.S. Aiyar), (Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - २८१

281. eḷḷāmai vēṇṭuvāṉ eṉpāṉ eṉaittu oṉṟum
kaḷḷāmai kākka, taṉ neñcu!.

281. He who wants to command respect must guard his mind against robbing others.

शुद्धानन्द-भारती (en) - २८१

1. எள்ளாமை வேண்டுவான் என்பான் எனைத்தொன்றும்
கள்ளாமை காக்கதன் நெஞ்சு.
Let him who would reproachless be
From all frauds guard his conscience free. 281

वेङ्कटकृष्ण (हि) - २८१

281 निन्दित जीवन से अगर, इच्छा है बच जाय ।
चोरी से पर-वस्तु की, हृदय बचाया जाय ॥

श्रीनिवास (क) - २८१
  1. इतरर दृष्टियल्लि कीळागबारदॆन्दु बयसुववनु, अति सण्णवस्तुववन्नू वञ्चिसि कदियदिरुवन्तॆ तन्न मनस्सन्नु कापाडिकॊळ्ळबेकु.
मूलम् - २८१

ऎळ्ळामै वेण्डुवाऩ् ऎऩ्पाऩ् ऎऩैत्तॊऩ्ऱुम्
कळ्ळामै काक्कदऩ् नॆञ्जु। २८१

विश्वास-प्रस्तुतिः - २८२

उळ्ळत्ताल् उळ्ळलुम् तीदे पिऱऩ्पॊरुळैक्
कळ्ळत्ताल् कळ्वेम् ऎऩल्। २८२

श्री-राम-देशिकः - २८२

निषिद्धस्मरणेनापि दोषः स्यादिति कथ्यते ।
अज्ञात्वैवापहर्तव्यमिति त्याज्या मतिस्ततः ॥ २८२॥

NVK Ashraf choice (en) - २८२

०२८२
Even to harbour in mind
The idea of defrauding another’s wealth is sin.
(M.S. Poornalingam Pillai)

रामचन्द्र-दीक्षितः (en) - २८२

282. uḷḷattāl uḷḷalum tītē; ‘piṟaṉ poruḷaik
kaḷḷattāl kaḷvēm’ eṉal!.

282. It is a sin to lust for another’s belongings.

शुद्धानन्द-भारती (en) - २८२

2. உள்ளத்தால் உள்ளலும் தீதே பிறன்பொருளைக்
கள்ளத்தால் கள்வேம் எனல்.
“We will by fraud win other’s wealth”
Even this thought is sin and stealth. 282

वेङ्कटकृष्ण (हि) - २८२

282 चोरी से पर-संपदा, पाने का कुविचार ।
लाना भी मन में बुरा, है यह पापाचार ॥

श्रीनिवास (क) - २८२
  1. मनस्सिनिन्द कॆट्टदन्नु नॆनॆयुवुदू पापवे; अदरिन्द हॆरर ऒडवॆयन्नु अवरिगॆ गॊत्तिल्लदन्तॆ “अपहरिसोण” ऎम्ब भावनॆ मनस्सिनल्लि बारदन्तिरबेकु.
मूलम् - २८२

उळ्ळत्ताल् उळ्ळलुम् तीदे पिऱऩ्पॊरुळैक्
कळ्ळत्ताल् कळ्वेम् ऎऩल्। २८२

विश्वास-प्रस्तुतिः - २८३

कळविऩाल् आगिय आक्कम् अळविऱन्दु
आवदु पोलक् कॆडुम्। २८३

श्री-राम-देशिकः - २८३

चौर्यदुपार्जितं वित्तं प्रवृद्धमिव पश्यताम् ।
भूत्वा न्यायार्जितैर्वित्तैस्सह पश्चाद्विनश्यति ॥ २८३॥

NVK Ashraf choice (en) - २८३

०२८३
Stolen wealth may seem to swell
But in the end will burst.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - २८३

283. kaḷaviṉāl ākiya ākkam, aḷavu iṟantu,
āvatu pōla, keṭum.

283. Ill-gotten wealth however vast comes to nought.

शुद्धानन्द-भारती (en) - २८३

3. களவினால் ஆகிய ஆக்கம் அளவிறந்து
ஆவது போலக் கெடும்.
The gain by fraud may overflow
But swift to ruin it shall go. 283

वेङ्कटकृष्ण (हि) - २८३

283 चोरी-कृत धन में रहे, बढ़्ने का आभास ।
पर उसका सीमारहित, होता ही है नाश ॥

श्रीनिवास (क) - २८३
  1. कळविनिन्द उण्टाद सम्पत्तु, बॆळॆयुवन्तॆ तोरि कॊनॆगॆ सम्पूर्ण नाशवागुवुदु.
मूलम् - २८३

कळविऩाल् आगिय आक्कम् अळविऱन्दु
आवदु पोलक् कॆडुम्। २८३

विश्वास-प्रस्तुतिः - २८४

कळविऩ्कण् कऩ्ऱिय कादल् विळैविऩ्कण्
वीया विऴुमम् तरुम्। २८४

श्री-राम-देशिकः - २८४

चौर्येण परवस्तूनां प्रात्या जातो मनोरथः ।
पश्चात्कर्मेपरीपाके दद्यात् दुःखं हि शाश्वतम् ॥ २८४॥

NVK Ashraf choice (en) - २८४

०२८४
The excessive love for fraudulent gain
Leads to everlasting pain. *
(Kasthuri Sreenivasan)

रामचन्द्र-दीक्षितः (en) - २८४

284. kaḷaviṉkaṇ kaṉṟiya kātal viḷaiviṉkaṇ
vīyā viḻumam tarum.

284. Inordinate desire to steal brings in its train endless suffering.

शुद्धानन्द-भारती (en) - २८४

4. களவின்கண் கன்றிய காதல் விளைவின்கண்
வீயா விழுமம் தரும்.
The fruit that fraud and greed obtain
Shall end in endless grief and pain. 284

वेङ्कटकृष्ण (हि) - २८४

284 चोरी के प्रति लालसा, जो होती अत्यन्त ।
फल पोने के समय पर, देती दुःख अनन्त ॥

श्रीनिवास (क) - २८४
  1. कळविनिन्द हॆरर सम्पत्तन्नु दक्किसिकॊळ्ळुवुदरल्लि पक्ववाद ऒलवु परिणामदल्लि कॊनॆयिल्लद दुःखवन्नु तरुवुदु.
मूलम् - २८४

कळविऩ्कण् कऩ्ऱिय कादल् विळैविऩ्कण्
वीया विऴुमम् तरुम्। २८४

विश्वास-प्रस्तुतिः - २८५

अरुळ्गरुदि अऩ्पुडैय रादल् पॊरुळ्गरुदिप्
पॊच्चाप्पुप् पार्प्पार्गण् इल्। २८५

श्री-राम-देशिकः - २८५

चौर्यमाचरितुं युक्तकालं यस्तु प्रतीक्षते ।
सर्व भूतदयायां स स्नेहयुक्तो न जायते ॥ २८५॥

NVK Ashraf choice (en) - २८५

०२८५
Love and grace are alien virtues to one
Who plots for innocent’s wealth. *
(J. Narayanaswamy)

रामचन्द्र-दीक्षितः (en) - २८५

285. aruḷ karuti aṉpuṭaiyar ātal poruḷ karutip
poccāppup pārppārkaṇ il.

285. Can ever grace and love be found in one who exploits the unwary?

शुद्धानन्द-भारती (en) - २८५

5. அருள்கருதி அன்புடைய ராதல் பொருள்கருதிப்
பொச்சாப்புப் பார்ப்பார்கண் இல்.
Love and Grace are not their worth
Who watch to waylay dozer’s wealth. 285

वेङ्कटकृष्ण (हि) - २८५

285 है गफलत की ताक में, पर-धन की है चाह ।
दयाशीलता प्रेम की, लोभ न पकड़े राह ॥

श्रीनिवास (क) - २८५
  1. परर ऒडवॆयन्नु कबळिसलु ऎणिसि अदरु मैमरॆवुदन्ने ऎदुरु नोडुववर बळि करुणॆयिन्द प्रीति तोरुव गुण इरुवुदिल्ल.
मूलम् - २८५

अरुळ्गरुदि अऩ्पुडैय रादल् पॊरुळ्गरुदिप्
पॊच्चाप्पुप् पार्प्पार्गण् इल्। २८५

विश्वास-प्रस्तुतिः - २८६

अळविऩ्कण् निऩ्ऱॊऴुगल् आऱ्ऱार् कळविऩ्कण्
कऩ्ऱिय काद लवर्। २८६

श्री-राम-देशिकः - २८६

ग्रे परद्रव्यचौर्येषु लम्पटाः सन्ति मानवाः ।
व्ययीकृत्य मितं वित्तं जीवन्ति न हि ते सुखम् ॥ २८६॥

NVK Ashraf choice (en) - २८६

०२८६
Those who love stealing
Can never be content with what they have.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - २८६

286. aḷaviṉkaṇ niṉṟu oḻukalāṟṟār-kaḷaviṉkaṇ
kaṉṟiya kātalavar.

286. Those who have a burning desire to steal cannot walk in the path of virtue.

शुद्धानन्द-भारती (en) - २८६

6. அளவின்கண் நின்றொழுகல் ஆற்றார் களவின்கண்
கன்றிய காத லவர்
They cannot walk in measured bounds
who crave and have covetous ends. 286

वेङ्कटकृष्ण (हि) - २८६

286 चौर्य-कर्म प्रति हैं जिन्हें, रहती अति आसक्ति ।
मर्यादा पर टिक उन्हें, चलने को नहिं शक्ति ॥

श्रीनिवास (क) - २८६
  1. कळ्ळतनदिन्द परर सॊत्तन्नु वञ्चिसुवुदरिल्ल नुरित ऒलवुळ्ळवरु विवेकदिन्द धर्ममार्गदल्लि नडॆयलाररु.
मूलम् - २८६

अळविऩ्कण् निऩ्ऱॊऴुगल् आऱ्ऱार् कळविऩ्कण्
कऩ्ऱिय काद लवर्। २८६

विश्वास-प्रस्तुतिः - २८७

कळवॆऩ्ऩुम् कारऱि वाण्मै अळवॆऩ्ऩुम्
आऱ्ऱल् पुरिन्दार्गण्ड इल्। २८७

श्री-राम-देशिकः - २८७

आत्मानात्म विवेकादौ समर्थानां मनीषिणाम् ।
चौर्य कारणमज्ञानं जायते न कदाचन ॥ २८७॥

NVK Ashraf choice (en) - २८७

०२८७
Those gifted with the faculty of contentment
Never have that shady skill called fraud.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - २८७

287. kaḷavu eṉṉum kār aṟivu āṇmai aḷavu eṉṉum
āṟṟal purintārkaṇ il.

287. The dark thought of stealing is absent in those who are alive to the value of life.

शुद्धानन्द-भारती (en) - २८७

7. களவென்னும் காரறி வாண்மை அளவென்னும்
ஆற்றல் புரிந்தார்கண் இல்.
Men of measured wisdom shun
Black art of fraud and what it won. 287

वेङ्कटकृष्ण (हि) - २८७

287 मर्यादा को पालते, जो रहते सज्ञान ।
उनमें होता है नहीं, चोरी का अज्ञान ॥

श्रीनिवास (क) - २८७
  1. कळ्ळतनक्कॆ कारणवाद कत्तलॆय अरिवु (व्यामोह), विवेकद बलवन्नु बयसुववरल्लि इरुवुदिल्ल.
मूलम् - २८७

कळवॆऩ्ऩुम् कारऱि वाण्मै अळवॆऩ्ऩुम्
आऱ्ऱल् पुरिन्दार्गण्ड इल्। २८७

विश्वास-प्रस्तुतिः - २८८

अळवऱान्दार् नॆञ्जत् तऱम्बोल निऱ्कुम्
कळवऱिन्दार् नॆञ्जिल् करवु। २८८

श्री-राम-देशिकः - २८८

कृततत्वविचारणां हृदये यतिधर्मवत् ।
अभ्यस्त चौर्य विद्यानां चित्ते स्याद्वञ्चना स्थिरा ॥ २८८॥

NVK Ashraf choice (en) - २८८

०२८८
As virtue in the hearts of the righteous,
Deceit dwells in the hearts of thieves. *
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - २८८

288. aḷavu aṟintār neñcattu aṟampōla, niṟkum,
kaḷavu aṟintār neñcil karavu.

288. Virtue dwells in the person of known probity; deceit dwells in persons addicted to stealing.

शुद्धानन्द-भारती (en) - २८८

8. அளவறிந்தார் நெஞ்சத் தறம்போல் நிற்கும்
களவறிந்தார் நெஞ்சில் கரவு.
Virtue abides in righteous hearts
Into minds of frauds deceit darts. 288

वेङ्कटकृष्ण (हि) - २८८

288 ज्यों मर्यादा-पाल के, मन में स्थिर है धर्म ।
त्यों प्रवंचना-पाल के, मन में वंचक कर्म ॥

श्रीनिवास (क) - २८८
  1. विवेकवुळ्ळवर हृदयदल्लि धर्मवु नॆलॆयूरिरुवन्तॆ, कळ्ळर हृदयदल्लि वञ्चनॆयु नॆलॆयूरिरुत्तदॆ.
मूलम् - २८८

अळवऱान्दार् नॆञ्जत् तऱम्बोल निऱ्कुम्
कळवऱिन्दार् नॆञ्जिल् करवु। २८८

विश्वास-प्रस्तुतिः - २८९

अळवल्ल सॆय्दाङ्गे वीवर् कळवल्ल
मऱ्ऱैय तेऱ्ऱा तवर्। २८९

श्री-राम-देशिकः - २८९

ये चौर्यमात्रं जानन्ति धर्मान्नापि विदन्ति ये ।
अकृत्यमधिकं कृत्वा सद्यो नश्यन्ति ते ध्रुवम् ॥ २८९॥

NVK Ashraf choice (en) - २८९

०२८९
Discontented men who know nothing but fraud
Perish as and when they corrupt.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - २८९

289. aḷavu alla ceytu, āṅkē vīvar-kaḷavu alla
maṟṟaiya tēṟṟātavar.

289. Those who know nothing else than stealing will indulge in unrighteous acts and forthwith perish.

शुद्धानन्द-भारती (en) - २८९

9. அளவல்ல செய்தாங்கே வீவர் களவல்ல
மற்றைய தேற்றா தவர்.
They perish in their perfidy
Who know nothing but pilfery. 289

वेङ्कटकृष्ण (हि) - २८९

289 जिन्हें चौर्य को छोड़ कर, औ’ न किसी का ज्ञान ।
मर्यादा बिन कर्म कर, मिटते तभी अजान ॥

श्रीनिवास (क) - २८९
  1. वञ्चनॆयल्लदॆ बेरॆ ऒळ्ळॆय मार्गगळन्नु अरियदवरु, विवेकवल्लद कार्यगळन्नु माडि ऒडनॆये कॆट्टु नाशवागुववरु.
मूलम् - २८९

अळवल्ल सॆय्दाङ्गे वीवर् कळवल्ल
मऱ्ऱैय तेऱ्ऱा तवर्। २८९

विश्वास-प्रस्तुतिः - २९०

कळ्वार्क्कुत् तळ्ळुम् उयिर्निलै कळ्वार्क्कुत्
तळ्ळादु पुत्ते ळुळगु। २९०

श्री-राम-देशिकः - २९०

जीवनं स्पष्टमाकृत्या चोराणामिह दुर्लभम् ।
चौर्यकर्मविहीनानां स्वर्गेऽपि सुलभायते ॥ २९०॥

NVK Ashraf choice (en) - २९०

०२९०
Even life abandons him who defrauds others,
But heaven never forsakes the honest. *
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - २९०

290. kaḷvārkkut taḷḷum, uyirnilai; kaḷḷārkkut
taḷḷātu, puttēḷ ulaku.

290. Their very bodies fail the defrauding. The world of the gods fail not the upright.

शुद्धानन्द-भारती (en) - २९०

10. கள்வார்க்குத் தள்ளும் உயிர்நிலை கள்ளார்க்குத்
தள்ளாது புத்தே ளுலகு
Even the body rejects thieves;
The honest men, heaven receives. 290

वेङ्कटकृष्ण (हि) - २९०

290 चिरों को निज देह भी, ढकेल कर दे छोड़ ।
पालक को अस्तेय व्रत, स्वर्ग न देगा छोड़ ॥

श्रीनिवास (क) - २९०
  1. कळ्ळतन माडुववरिगॆ भूमियल्लि उसिरॊन्दिगॆ बाळुव नॆलॆयू तप्पिहोगुत्तदॆ. कळ्ळतन माडदवरन्नु देवलोकवू आदरिसुत्तदॆ.
मूलम् - २९०

कळ्वार्क्कुत् तळ्ळुम् उयिर्निलै कळ्वार्क्कुत्
तळ्ळादु पुत्ते ळुळगु। २९०