०४ कूडावॊऴुक्कम्

विश्वास-प्रस्तुतिः - २७१

वञ्ज मऩत्ताऩ् पडिऱ्ऱॊऴुक्कम् पूदङ्गळ्
ऐन्दुम् अगत्ते नगुम्। २७१

श्री-राम-देशिकः - २७१

वञ्चकस्य दुराचारं तच्छरीरगतान्यपि ।
पञ्च भूतानि दृष्टवैव मन्दमन्तर्हसन्ति हि ॥ २७१॥

NVK Ashraf choice (en) - २७१

०२७१
The five elements will laugh within
At a hypocrite’s lying conduct.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - २७१

271. vañca maṉattāṉ paṭiṟṟu oḻukkam pūtaṅkaḷ
aintum akattē nakum.

271. A man’s five senses will laugh within at the false conduct of a deceitful mind.

शुद्धानन्द-भारती (en) - २७१

1. வஞ்ச மனத்தான் படிற்றொழுக்கம் பூதங்கள்
ஐந்தும் அகத்தே நகும்.
Elements five of feigned life
Of a sly hypocrite within laugh. 271

वेङ्कटकृष्ण (हि) - २७१

271 वंचक के आचार को, मिथ्यापूर्ण विलोक ।
पाँचों भूत शरीरगत, हँस दे मन में रोक ॥

श्रीनिवास (क) - २७१
  1. वञ्चनॆय मनस्सुळ्ळवन हुसि नडॆवळिकॆयन्नु कण्डु अवन शरीर दॊळगिरुव पञ्चभूतगळु तम्मॊळगे नगुत्तवॆ.
मूलम् - २७१

वञ्ज मऩत्ताऩ् पडिऱ्ऱॊऴुक्कम् पूदङ्गळ्
ऐन्दुम् अगत्ते नगुम्। २७१

विश्वास-प्रस्तुतिः - २७२

वाऩुयर् तोऱ्ऱम् ऎवऩ्सॆय्युम् तऩ्ऩॆञ्जम्
ताऩ्अऱि कुऱ्ऱप् पडिऩ्। २७२

श्री-राम-देशिकः - २७२

अकार्यमिति मत्वापि कुर्वतः पुनरेव तत् ।
आकाशेनेव महता तपोवेषेण किं फलम्? ॥ २७२॥

NVK Ashraf choice (en) - २७२

०२७२
What use is a sky-high pose to one Who knowingly does wrong?
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - २७२

272. vāṉ uyar tōṟṟam evaṉ ceyyum-taṉ neñcam
tāṉ aṟi kuṟṟapaṭiṉ?.

272. Of what avail is a man’s saintly mien, if his mind is bent on evil?

शुद्धानन्द-भारती (en) - २७२

2. வானுயர் தோற்றம் எவன்செய்யும் தன்நெஞ்சம்
தான்அறி குற்றப் படின்
Of what avail are sky-high shows
When guild the conscience gnaws and knows. 272

वेङ्कटकृष्ण (हि) - २७२

272 उच्च गगन सम वेष तो, क्या आवेगा काम ।
समझ- बूंझ यदि मन करे, जो है दूषित काम ॥

श्रीनिवास (क) - २७२
  1. तानु तिळिद अपराधगळल्लि मनस्सन्नु तॊडगिसिदरॆ, बानिनॆत्तरद तोरिकॆय बदुकु इद्दरू अदु एनु फल साधिसबल्लुदु?(अदु व्यर्थ बदुकु ऎनिसिकॊळ्ळुत्तदॆ.
मूलम् - २७२

वाऩुयर् तोऱ्ऱम् ऎवऩ्सॆय्युम् तऩ्ऩॆञ्जम्
ताऩ्अऱि कुऱ्ऱप् पडिऩ्। २७२

विश्वास-प्रस्तुतिः - २७३

वलियिल् निलैमैयाऩ् वल्लुरुवम् पॆऱ्ऱम्
पुलियिऩ्तोल् पोर्त्तुमेय्न् दऱ्ऱु। २७३

श्री-राम-देशिकः - २७३

मनसो निग्रहं हित्वा मुनिवेषस्य वर्तनम् ।
वुआघ्रचर्मवृत्तो घेनुः सस्यं चरति चेत्, तथा ॥ २७३॥

NVK Ashraf choice (en) - २७३

०२७३
A weakling posing a giant form
Is an ox grazing in a tiger’s skin. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - २७३

273. vali il nilaimaiyāṉ val uruvam peṟṟam
puliyiṉ tōl pōrttu mēyntaṟṟu.

273. The ascetic appearance of one who has no strength of will, is like that of an ox grazing in the guise of a tiger.

शुद्धानन्द-भारती (en) - २७३

3. வலியில் நிலைமையான் வல்லுருவம் பெற்றம்
புலியின்தோல் போர்த்துமேய்ந் தற்று.
Vaunting sainthood while weak within
Seems a grazer with tiger skin. 273

वेङ्कटकृष्ण (हि) - २७३

273 महा साधु का वेष धर, दमन-शक्ति नहिं, हाय ।
व्याघ्र-चर्म आढे हुए, खेत चरे ज्यों गाय ॥

श्रीनिवास (क) - २७३
  1. मनस्सन्नु इन्द्रियगळ आसॆगळिन्द अडगिसुव बलविल्लदवनु कैगॊण्ड कठिण तपस्सु, हसु चर्मवन्नु हॊद्दुकॊण्डु हुल्लु मेयवन्तॆ, अभाससकरवादद्दु.
मूलम् - २७३

वलियिल् निलैमैयाऩ् वल्लुरुवम् पॆऱ्ऱम्
पुलियिऩ्तोल् पोर्त्तुमेय्न् दऱ्ऱु। २७३

विश्वास-प्रस्तुतिः - २७४

तवमऱैन्दु अल्लवै सॆय्दल् पुदल्मऱैन्दु
वेट्टुवऩ् पुळ्सिमिऴ्त् तऱ्ऱु। २७४

श्री-राम-देशिकः - २७४

तपोवेषनिलीनेन परदारपरिग्रहः ।
गुल्मलीननिषादेन पक्षिग्रहणवद्भवेत् ॥ २७४॥

NVK Ashraf choice (en) - २७४

०२७४
A posing ascetic who sins secretly
Is like a fowler hiding in bush to trap birds. *
(K. Krishnaswamy & Vijaya Ramkumar)

रामचन्द्र-दीक्षितः (en) - २७४

274. tavam maṟaintu, allavai ceytal-putalmaṟaintu
vēṭṭuvaṉ puḷ cimiḻttaṟṟu.

274. Committing evil under the mask of holiness is like the hunter lying in wait for birds.

शुद्धानन्द-भारती (en) - २७४

4. தவமறைந்து அல்லவை செய்தல் புதல்மறைந்து
வேட்டுவன் புள்சிமிழ்த் தற்று.
Sinning in saintly show is like
Fowlers in ambush birds to strike. 274

वेङ्कटकृष्ण (हि) - २७४

274 रहते तापस भेस में, करना पापाचार ।
झाड़-आड़ चिड़िहार ज्यों, पंछी पकड़े मार ॥

श्रीनिवास (क) - २७४
  1. तपश्शक्तीय मरॆयल्लि सल्लद कीळु कॆलसगळन्नु माडुवुदु, पोदर मरॆयल्लि अवितुकॊण्डु बेडनु हक्किगळन्नु बलॆबीसि हिडिदन्तॆ.
मूलम् - २७४

तवमऱैन्दु अल्लवै सॆय्दल् पुदल्मऱैन्दु
वेट्टुवऩ् पुळ्सिमिऴ्त् तऱ्ऱु। २७४

विश्वास-प्रस्तुतिः - २७५

पऱ्ऱऱ्ऱेम् ऎऩ्पार् पडिऱ्ऱॊऴुक्कम् ऎऱ्ऱॆऱ्ऱॆऩ्ऱु
एदम् पलवुन् दरुम्। २७५

श्री-राम-देशिकः - २७५

‘‘अहं वितक्त’’ इत्युत्क्वा दुश्चर्यां यो निषेवते ।
‘‘किं कृतं किं कृतं हे’’ ति फलकाले स खिद्यते ॥ २७५॥

NVK Ashraf choice (en) - २७५

०२७५
The deceitful acts of those claiming dispassion
Will make them exclaim in pain, “Alas! Alas!” *
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - २७५

275. ‘paṟṟu aṟṟēm’ eṉpār paṭiṟṟu oḻukkam. ‘eṟṟu! eṟṟu!’ eṉṟu
ētam palavum tarum.

275. The hypocrisy of one who professes asceticism lands one in endless troubles.

शुद्धानन्द-भारती (en) - २७५

5. பற்றற்றேம் என்பார் படிற்றொழுக்கம் எற்றெற்றென்று
ஏதம் பலவுந் தரும்.
Who false within but freedom feign
Shall moan “What have we done” with pain. 275

वेङ्कटकृष्ण (हि) - २७५

275 ‘हूँ विरक्त’ कह जो मनुज, करता मिथ्याचार ।
कष्ट अनेकों हों उसे, स्वयं करे धिक्कार ॥

श्रीनिवास (क) - २७५
  1. “आशॆगळन्नु तॊरॆदिद्देवॆ” ऎन्दुकॊळ्ळुववर हुसि नडवळिकॆयु, “नावु ऎन्थ तप्पु माडिदॆवु” ऎन्दु चिन्तिसुवन्तॆ, हलवु तॆरद दुःखगळन्नु उण्टु माडुवुदु.
मूलम् - २७५

पऱ्ऱऱ्ऱेम् ऎऩ्पार् पडिऱ्ऱॊऴुक्कम् ऎऱ्ऱॆऱ्ऱॆऩ्ऱु
एदम् पलवुन् दरुम्। २७५

विश्वास-प्रस्तुतिः - २७६

नॆञ्जिऩ् तुऱवार् तुऱन्दार्बोल् वञ्जित्तु
वाऴ्वारिऩ् वऩ्कणार् इल्। २७६

श्री-राम-देशिकः - २७६

मनोवैराग्यमप्राप्य विरक्त इव यो नरः ।
वर्तते कपटाचारः कठिनो नास्ति तत्समः ॥ २७६॥

NVK Ashraf choice (en) - २७६

०२७६
None so cruel as the posing ascetic
Who lives by deceit without renouncing by heart. *
(N.V.K. Ashraf), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - २७६

276. neñciṉ tuṟavār, tuṟantārpōl vañcittu,
vāḻvāriṉ vaṉkaṇār il.

276. There is none so hardened in vice as one who though hollow at heart, wears the mask of saintliness.

शुद्धानन्द-भारती (en) - २७६

6. நெஞ்சில் துறவார் துறந்தார்போல் வஞ்சித்து
வாழ்வாரின் வன்கணார் இல்
Vilest is he who seems a saint
Cheating the world without restraint. 276

वेङ्कटकृष्ण (हि) - २७६

276 मोह-मुक्त मन तो नहीं, है निर्मम की बान ।
मिथ्याचारी के सदृश, निष्ठुर नहीं महान ॥

श्रीनिवास (क) - २७६
  1. मनस्सिनल्लि (आशॆगळन्नु) तॊरॆयदॆ, तॊरॆदवरन्तॆ नटिसुत्त वञ्चिसि बाळुववरिगिन्त, क्रूर मनस्सिनवरु बेरॆ इल्ल.
मूलम् - २७६

नॆञ्जिऩ् तुऱवार् तुऱन्दार्बोल् वञ्जित्तु
वाऴ्वारिऩ् वऩ्कणार् इल्। २७६

विश्वास-प्रस्तुतिः - २७७

पुऱङ्गुऩ्ऱि कण्डऩैय रेऩुम् अगङ्गुऩ्ऱि
मुक्किऱ् करियार् उडैत्तु। २७७

श्री-राम-देशिकः - २७७

बहिर्गुञ्जासमाकाराः बहवो रक्तवाससः ।
अज्ञान मन्तरेतेर्षां गुञाग्रे श्यामता यथा ॥ २७७॥

NVK Ashraf choice (en) - २७७

०२७७
Like the kunri - red to view but black on top
Are many, ochre-robed but black within.
(P.S. Sundaram)

NVK Ashraf notes (en) - २७७

२७७. Konri is the seeds of Abrus precatorius, a tree not uncommon in South India.

रामचन्द्र-दीक्षितः (en) - २७७

277. puṟam kuṉṟi kaṇṭaṉaiyarēṉum, akam kuṉṟi
mūkkil kariyār uṭaittu.

277. This world contains (many) men who like the Kunri seed are fair of face but foul of heart.

शुद्धानन्द-भारती (en) - २७७

7. புறங்குன்றி கண்டனைய ரேனும் அகங்குன்றி
மூக்கிற் கரியார் உடைத்து
Berry-red is his outward view,
Black like its nose his inward hue. 277

वेङ्कटकृष्ण (हि) - २७७

277 बाहर से है लालिमा, हैं घुंघची समान ।
उसका काला अग्र सम, अन्दर है अज्ञान ॥

श्रीनिवास (क) - २७७
  1. हॊरगॆ तोरिकॆगॆ गुलगुञ्जि मणियन्तॆ कॆम्पागि कण्डरू मनस्सिनॊळगॆ आ मणिय तादियल्लिरुव कप्पिनन्तॆ तोरिकॊळ्ळुववरू ई लोकदल्लि इद्दारॆ.
मूलम् - २७७

पुऱङ्गुऩ्ऱि कण्डऩैय रेऩुम् अगङ्गुऩ्ऱि
मुक्किऱ् करियार् उडैत्तु। २७७

विश्वास-प्रस्तुतिः - २७८

मऩत्तदु मासाग माण्डार् नीराडि
मऱैन्दॊऴुगु मान्दर् पलर्। २७८

श्री-राम-देशिकः - २७८

दुष्टचित्तास्तपस्सिद्धा इव स्नानेन केवलम् ।
कपटाचारसञ्छन्ना वञ्चकाः सन्ति भूरिशः ॥ २७८॥

NVK Ashraf choice (en) - २७८

०२७८
Many spotted minds bathe in holy streams
And lead a double life.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - २७८

278. maṉattatu mācu āka, māṇṭār nīr āṭi,
maṟaintu oḻukum māntar palar.

278. There are many insincere men who frequent sacred waters to pass for holy men.

शुद्धानन्द-भारती (en) - २७८

8. மனத்தது மாசாக மாண்டார்நீ ராடி
மறைந்தொழுகும் மாந்தர் பலர்.
Filthy in mind some bathe in streams
Hiding sins in showy extremes. 278

वेङ्कटकृष्ण (हि) - २७८

278 नहा तीर्थ में ठाट से, रखते तापस भेस ।
मित्थ्याचारी हैं बहुत, हृदय शुद्ध नहिं लेश ॥

श्रीनिवास (क) - २७८
  1. मनस्सिनॊळगॆ कॊळॆ तुम्बिकॊण्डु महामहिमरन्तॆ नीरल्लि मुळुगि एळुव वञ्चनॆय बदुकुळ्ळवरु ई लोकदल्लि हलवरिद्दारॆ.
मूलम् - २७८

मऩत्तदु मासाग माण्डार् नीराडि
मऱैन्दॊऴुगु मान्दर् पलर्। २७८

विश्वास-प्रस्तुतिः - २७९

कणैगॊडिदु याऴ्गोडु सॆव्विदुआङ् गऩ्ऩ
विऩैबडु पालाल् कॊळल्। २७९

श्री-राम-देशिकः - २७९

काठिन्यमार्दवे बाणवीणरोः कर्मणा ग्रथा ।
मुनावपि तथा ज्ञेयं न वेषस्तत्र कारणम् ॥ २७९॥

NVK Ashraf choice (en) - २७९

०२७९
The lute is bent, the arrow straight:
Judge men not by their looks but acts.
(P.S. Sundaram)

NVK Ashraf notes (en) - २७९

२७९. Compare with ६६७. “Despise not by looks! Even linchpins hold in place the wheels of mighty chariots!” – (P.S. Sundaram), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - २७९

279. kaṇai koṭitu; yāḻ kōṭu cevvitu; āṅku aṉṉa
viṉaipaṭu pālāl koḷal.

279. The arrow, though straight is deadly; the yāl though crooked is sweet. Let people be judged by their actions.

शुद्धानन्द-भारती (en) - २७९

9. கணைகொடிது யாழ்கோடு செவ்விதுஆங் கன்ன
வினைபடு பாலால் கொளல்.
Know men by acts and not by forms
Strait arrow kills, bent lute but charms. 279

वेङ्कटकृष्ण (हि) - २७९

279 टेढ़ी वीणा है मधुर, सीधा तीर कठोर ।
वैसे ही कृति से परख, किसी साधु की कोर ॥

श्रीनिवास (क) - २७९
  1. बाणवु नोडलु नेरवागिद्दरू अदर गुण कॊङ्कु, क्रूर. वीणॆय तोरिकॆयल्लि दॊङ्कागिद्दरू अदु इम्पु. अदे रीतियल्लि जनर गुणगळन्नु अवरवर नडवळिकॆयिन्द अरियबेकु.
मूलम् - २७९

कणैगॊडिदु याऴ्गोडु सॆव्विदुआङ् गऩ्ऩ
विऩैबडु पालाल् कॊळल्। २७९

विश्वास-प्रस्तुतिः - २८०

मऴित्तलुम् नीट्टलुम् वेण्डा उलगम्
पऴित्तदु ऒऴित्तु विडिऩ्। २८०

श्री-राम-देशिकः - २८०

लोकदूष्ये दुराचारस्त्यज्यतेचेत् तपस्विभिः ।
कुतो वा मुण्डनं तेषां जटाभारेण वा किमु ॥ २८०॥

NVK Ashraf choice (en) - २८०

०२८०
No need of tonsure or long hair,
If one avoids what the world condemns.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - २८०

280. maḻittalum nīṭṭalum vēṇṭā- ulakam
paḻittatu oḻittuviṭiṉ.

280. If persons abstain from deeds condemned by the world there is no need either for tonsure or for matted locks.

शुद्धानन्द-भारती (en) - २८०

10. மழித்தலும் நீட்டலும் வேண்டா உலகம்
பழித்தது ஒழித்து விடின்.
No balding nor tangling the hair!
Abstain from condemned acts with care. 280

वेङ्कटकृष्ण (हि) - २८०

280 साधक ने यदि तज दिया, जग-निन्दित सब काम ।
उसको मुंडा या जटिल, बनना है बेकाम ॥

श्रीनिवास (क) - २८०
  1. लोकवु निन्दिसुव कॆट्ट नडवळिकॆयन्नु बिट्टुबिट्टरॆ, तम्म वैराग्यवन्नु सूचिसलु, तलॆ बोळिसिकॊळ्ळुवुदागली, जटॆ बॆळॆसुवुदागली बेकिल्ल.
मूलम् - २८०

मऴित्तलुम् नीट्टलुम् वेण्डा उलगम्
पऴित्तदु ऒऴित्तु विडिऩ्। २८०