०३ तवम्

विश्वास-प्रस्तुतिः - २६१

उऱ्ऱनोय् नोऩ्ऱल् उयिर्क्कुऱुगण् सॆय्यामै
अऱ्ऱे तवत्तिऱ् गुरु। २६१

श्री-राम-देशिकः - २६१

उपवासादिदुःखानां सहनं जीवसन्त्तेः ।
दुःखानुत्पादनं चेति तपोलक्षणमुच्यते ॥ २६१॥

NVK Ashraf choice (en) - २६१

०२६१
The characteristic of penance lies in
Enduring hardships and harming no life.
(N.V.K. Ashraf)

NVK Ashraf notes (en) - २६१

२६१. Compare with ९८४: “The characteristic of penance is non-killing, and that of goodness not speaking others’ faults” - (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - २६१

261. uṟṟa nōy nōṉṟal, uyirkku uṟukaṇ ceyyāmai,
aṟṟē-tavattiṟku uru.

261. The true form of penance is to put up with all pain and to abstain from injury.

शुद्धानन्द-भारती (en) - २६१

1. உற்றநோய் நோன்றல் உயிர்க்குறுகண் செய்யாமை
அற்றே தவத்திற் குரு.
Pains endure; pain not beings
This is the type of true penance. 261

वेङ्कटकृष्ण (हि) - २६१

261 तप नियमों को पालते, सहना कष्ट महान ।
जीव-हानि-वर्जन तथा, तप का यही निशान ॥

श्रीनिवास (क) - २६१
  1. बन्द नोवन्नु ताळिकॊळ्ळुवुदु, इतर प्राणिगळिगॆ दुःखवुण्टु माडदिरुवुदु, इवे तपस्सिन लक्षणवॆनिसिकॊळ्ळुवुदु.
मूलम् - २६१

उऱ्ऱनोय् नोऩ्ऱल् उयिर्क्कुऱुगण् सॆय्यामै
अऱ्ऱे तवत्तिऱ् गुरु। २६१

विश्वास-प्रस्तुतिः - २६२

तवमुम् तवमुडैयार्क्कु आगुम् अदऩै
अह्दिलार् मेऱ्कॊळ् वदु। २६२

श्री-राम-देशिकः - २६२

जन्मान्तरतपोभ्यास शालिनो मनुजस्य तु ।
तपः स्यादत्र निर्विघ्नं विपरीते वृथाश्रमः ॥ २६२॥

NVK Ashraf choice (en) - २६२

०२६२
Penance is for the capable.
It is futile for others to attempt it.
(P.S. Sundaram), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - २६२

262. tavamum tavam uṭaiyārkku ākum; avam, ataṉai
aḵtu ilār mēṟkoḷvatu.

262. Penance is possible only for the disciplined. Disgrace attends the undisciplined.

शुद्धानन्द-भारती (en) - २६२

2. தவமும் தவமுடையார்க்கு ஆகும் அவம் அதனை
அஃதிலார் மேற்கொள் வது.
Penance is fit for penitents
Not for him who in vain pretends. 262

वेङ्कटकृष्ण (हि) - २६२

262 तप भी बस उनका रहा, जिनको है वह प्राप्त ।
यत्न वृथा उसके लिये, यदि हो वह अप्राप्त ॥

श्रीनिवास (क) - २६२
  1. तपस्सु ऎन्नुवुदु अदन्नु पूर्वजन्मदल्लि साधिसिदवरिगॆ मात्र लभ्यवागुवुदु. पूर्वसिद्दि इल्लदवरु अदन्नु कैगॊण्डरॆ अदु बिष्फलवागुवुदु.
मूलम् - २६२

तवमुम् तवमुडैयार्क्कु आगुम् अदऩै
अह्दिलार् मेऱ्कॊळ् वदु। २६२

विश्वास-प्रस्तुतिः - २६३

तुऱन्दार्क्कुत् तुप्पुरवु वेण्डि मऱन्दार्गॊल्
मऱ्ऱै यवर्गळ् तवम्। २६३

श्री-राम-देशिकः - २६३

आहारादिप्रदानेन प्रशस्तानां तपस्विनाम् ।
गृहस्थाः साह्यमिच्छन्तो निवृत्तास्तपसः किमु ॥ २६३॥

NVK Ashraf choice (en) - २६३

०२६३
Is it to support those who do penance
That others have forgotten it?
(N.V.K. Ashraf)

NVK Ashraf notes (en) - २६३

२६३. “Supports” include food, clothing and water. “Others” here mean householders.

रामचन्द्र-दीक्षितः (en) - २६३

263. tuṟantārkkut tuppuravu vēṇṭi, maṟantārkol-
maṟṟaiyavarkaḷ, tavam!.

263. In their ministering to the needs of the ascetic, verily the householders have become oblivious of their penance.

शुद्धानन्द-भारती (en) - २६३

3. துறந்தார்க்குத் துப்புரவு வேண்டி மறந்தார்கொல்
மற்றை யவர்கள் தவம
Is it to true penitent’s aid,
That others austere path avoid? 263

वेङ्कटकृष्ण (हि) - २६३

263 भोजनादि उपचार से, तपसी सेवा-धर्म ।
करने हित क्या अन्य सब, भूल गये तप-कर्म ॥

श्रीनिवास (क) - २६३
  1. ऎल्लवन्नू तॊरॆदु तपस्सिगॆ कुळितवरिगॆ, आहार मॊदलादवन्नु नीडि नॆरवागबेकॆन्दु बयसि तपस्विगळागदॆ उळिदवरु (आन्दरॆ गृहस्धरु) तपस्सन्नु मरॆतिद्दारॆया?
मूलम् - २६३

तुऱन्दार्क्कुत् तुप्पुरवु वेण्डि मऱन्दार्गॊल्
मऱ्ऱै यवर्गळ् तवम्। २६३

विश्वास-प्रस्तुतिः - २६४

ऒऩ्ऩार्त् तॆऱलुम् उवन्दारै आक्कलुम्
ऎण्णिऩ् तवत्ताऩ् वरुम्। २६४

श्री-राम-देशिकः - २६४

साधूनां सङ्ग्रहे दुष्टजनानां निग्रहेपि च ।
शक्तिःस्मरणमात्रेण महतां स्यात्तपोबलात् ॥ २६४॥

NVK Ashraf choice (en) - २६४

०२६४
In penance lies the power
To save friends and foil foes. *
( Shuddhananda Bharatiar)

रामचन्द्र-दीक्षितः (en) - २६४

264. oṉṉārt teṟalum, uvantārai ākkalum,
eṇṇiṉ, tavattāṉ varum.

264. Penance, if it wills can mar its foe, or bless its friend.

शुद्धानन्द-भारती (en) - २६४

4. ஒன்னார்த் தெறலும் உவந்தாரை ஆக்கலும்
எண்ணின் தவத்தான் வரும்
In penance lies the power to save
The friends and foil the foe and knave. 264

वेङ्कटकृष्ण (हि) - २६४

264 दुखदायी रिपु का दमन, प्रिय जन क उत्थान ।
स्मरण मात्र से हो सके, तप के बल अम्लान ॥

श्रीनिवास (क) - २६४
  1. ऒल्लदवरन्नु अडगिसुवुदागली. ऒलिदवरन्नु मेलॆत्तुवुदागली, नॆनॆद मात्रक्कॆ तपोबलदिन्द साध्यवागुवुदु.
मूलम् - २६४

ऒऩ्ऩार्त् तॆऱलुम् उवन्दारै आक्कलुम्
ऎण्णिऩ् तवत्ताऩ् वरुम्। २६४

विश्वास-प्रस्तुतिः - २६५

वेण्डिय वेण्डियाङ् गॆय्दलाल् सॆय्दवम्
ईण्डु मुयलप् पडुम्। २६५

श्री-राम-देशिकः - २६५

तथैवाभीप्सितं सर्वे प्रयत्नाद्भाजन्मसु ।
लभ्यते हि गृहस्थेन तपः कर्तुमिह क्षणम् ॥ २६५॥

NVK Ashraf choice (en) - २६५

०२६५
Men do penance in this world
For the fulfillment of their desired desires. *
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - २६५

265. vēṇṭiya vēṇṭiyāṅku eytalāṉ, cey tavam
īṇṭu muyalappaṭum.

265. They persevere in penance; for through penance they achieve their desired goal.

शुद्धानन्द-भारती (en) - २६५

5. வேண்டிய வேண்டியாங் கெய்தலால் செய்தவம்
ஈண்டு முயலப் படும்
What they wish as they wish is won
Here hence by men penance is done. 265

वेङ्कटकृष्ण (हि) - २६५

265 तप से सब कुछ प्राप्य हैं, जो चाहे जिस काल ।
इससे तप-साधन यहाँ, करना है तत्काल ॥

श्रीनिवास (क) - २६५
  1. तपस्सिनिन्द बेडिद फलगळन्नु बेडिदन्तॆये पडॆयलु साध्यवागुवुदरिन्द, आ तपस्सन्नु इल्लिये (ई जन्मदल्लिये) साधिसिकॊळ्ळबेकु.
मूलम् - २६५

वेण्डिय वेण्डियाङ् गॆय्दलाल् सॆय्दवम्
ईण्डु मुयलप् पडुम्। २६५

विश्वास-प्रस्तुतिः - २६६

तवञ् जॆय्वार् तङ्गरुमञ् जॆय्वार्मऱ् ऱल्लार्
अवञ्जॆय्वार् आसैयुट् पट्टु। २६६

श्री-राम-देशिकः - २६६

क्रियते यैस्तपः कर्म कृतकृत्यास्त एव हि ।
आशापाशवशा हन्त क्लिश्यन्त इतरे जनाः ॥ २६६॥

NVK Ashraf choice (en) - २६६

०२६६
While the austere are engaged in their duties,
Others toil in vain ensnared by desire. *
(N.V.K. Ashraf), (G.U. Pope)

रामचन्द्र-दीक्षितः (en) - २६६

266. tavam ceyvār tam karumam ceyvār; maṟṟu allār
avam ceyvār, ācaiyuḷ paṭṭu.

266. To do penance is to be alive to one’s duty; those enmeshed in desire come to ruin.

शुद्धानन्द-भारती (en) - २६६

6. தவஞ்செய்வார் தங்கமருமஞ் செய்வார்மற் றல்லார்
அவஞ்செய்வார் ஆசையுட் பட்டு
Who do penance achieve their aim
Others desire-rid themselves harm. 266

वेङ्कटकृष्ण (हि) - २६६

266 वही पुरुष कृतकृत्य है, जो करता तप-कर्म ।
करें कामवश अन्य सब, स्वहानिकारक कर्म ॥

श्रीनिवास (क) - २६६
  1. तपस्सु माडुववरु तम्म कर्मगळन्नु सरियाद रीतियल्लि माडुत्तारॆ. मत्तल्लदवरु, अतियाशॆगॊळगागि हीन कॆलसगळन्नु माडुत्तारॆ.
मूलम् - २६६

तवञ् जॆय्वार् तङ्गरुमञ् जॆय्वार्मऱ् ऱल्लार्
अवञ्जॆय्वार् आसैयुट् पट्टु। २६६

विश्वास-प्रस्तुतिः - २६७

सुडच्चुडरुम् पॊऩ्पोल् ऒळिविडुम् तुऩ्पञ्
जुडच्चुड नोऱ्किऱ् पवर्क्कु। २६७

श्री-राम-देशिकः - २६७

असकृद्वह्निसन्तप्तं सुवर्णे सुष्ठु राजते ।
तपः क्लेशितकायस्य ज्ञानं सम्यक् प्रकाशते ॥ २६७॥

NVK Ashraf choice (en) - २६७

०२६७
As the intense fire makes gold shine,
So does the burning austerities relieve pain.
(Satguru Subramuniyaswami), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - २६७

267. cuṭac cuṭarum poṉpōl oḷiviṭum-tuṉpam
cuṭaccuṭa nōṟkiṟpavarkku.

267. Gold shines all the more in fire; those who do penance become mellowed through suffering.

शुद्धानन्द-भारती (en) - २६७

7. சுடச்சுடரும் பொன்போல் ஒளிவிடும் துன்பஞ்
சுடக்சுட நோற்கிற் பவர்க்கு
Pure and bright gets the gold in fire;
and so the life by pain austere. 267

वेङ्कटकृष्ण (हि) - २६७

267 तप तप कर ज्यों स्वर्ण की, होती निर्मल कान्ति ।
तपन ताप से ही तपी, चमक उठें उस भाँति ॥

श्रीनिवास (क) - २६७
  1. पुटविट्टन्तॆल्ल चिन्नवु हॆच्चु हॊळॆयुवुदु; अदरन्तॆ तपस्सिगळु हॆच्चु कष्टक्कीडादन्तॆल्ल आत्मबल वर्धिसुत्तदॆ
मूलम् - २६७

सुडच्चुडरुम् पॊऩ्पोल् ऒळिविडुम् तुऩ्पञ्
जुडच्चुड नोऱ्किऱ् पवर्क्कु। २६७

विश्वास-प्रस्तुतिः - २६८

तऩ्ऩुयिर् ताऩ्अऱप् पॆऱ्ऱाऩै एऩैय
मऩ्ऩुयि रॆल्लान् दॊऴुम्। २६८

श्री-राम-देशिकः - २६८

पश्यन्तमात्मनाऽऽत्मानं तपस्यन्तं जितेन्द्रियम् ।
सर्वे नरा नमस्यन्ति बहुमानपुरस्सरम् ॥ २६८॥

NVK Ashraf choice (en) - २६८

०२६८
All souls will worship him who, losing his ego,
Gets control of his own soul.
(S. Maharajan)

रामचन्द्र-दीक्षितः (en) - २६८

268. taṉ uyir tāṉ aṟap peṟṟāṉai ēṉaiya
maṉ uyir ellām toḻum.

268. The world worships one who has regained one’s soul.

शुद्धानन्द-भारती (en) - २६८

8. தன்னுயிர் தான் அறப் பெற்றானை ஏனைய
மன்னுயி ரெல்லாம் தொழும்.
He worship wins from every soul
Who Master is by soul control. 268

वेङ्कटकृष्ण (हि) - २६८

268 आत्म-बोध जिनको हुआ, करके वश निज जीव ।
उनको करते वंदना, शेष जगत के जीव ॥

श्रीनिवास (क) - २६८
  1. तपोबलदिन्द मोहवन्नु कत्तरिसिकॊण्डु, तन्न प्राणवन्नु (आत्म बलवन्नु) सम्पूर्णवागि हतोटॆयल्लिट्टु कॊण्डवनन्नु लोकदल्लिरुव जीविगळॆल्ल तलॆबागि वन्दिसुवुवु.
मूलम् - २६८

तऩ्ऩुयिर् ताऩ्अऱप् पॆऱ्ऱाऩै एऩैय
मऩ्ऩुयि रॆल्लान् दॊऴुम्। २६८

विश्वास-प्रस्तुतिः - २६९

कूऱ्ऱम् कुदित्तलुम् कैगूडुम् नोऱ्ऱलिऩ्
आऱ्ऱल् तलैप्पट् टवर्क्कुल्। २६९

श्री-राम-देशिकः - २६९

शापेऽप्यनुग्रहे चैव शक्तिमन्तस्तपस्विनः ।
कालपाशविनिर्मुक्ताः प्राप्नुवन्ति परां गतिम् ॥ २६९॥

NVK Ashraf choice (en) - २६९

०२६९
Those who have achieved the strength of penance
Could defeat even the Lord of Death.
(S.M. Diaz)

रामचन्द्र-दीक्षितः (en) - २६९

269. kūṟṟam kutittalum kaikūṭum-nōṟṟaliṉ
āṟṟal talaippaṭṭavarkku.

269. Men at the height of their penance can triumph over even death.

शुद्धानन्द-भारती (en) - २६९

9. கூற்றம் குதித்தலும் கைகூடும் நோற்றலின்
ஆற்றல் தலைப்பட் டவர்க்கு.
They can even defy death
Who get by penance godly strength. 269

वेङ्कटकृष्ण (हि) - २६९

269 जिस तपसी को प्राप्त है, तप की शक्ति महान ।
यम पर भी उसकी विजय, संभव है तू जान ॥

श्रीनिवास (क) - २६९
  1. तपस्सिन बलवन्नु साधिसिकॊण्डवरिगॆ मृत्युवन्नु मॆट्टि गॆल्लुवुदू साध्यवागुत्तदॆ.
मूलम् - २६९

कूऱ्ऱम् कुदित्तलुम् कैगूडुम् नोऱ्ऱलिऩ्
आऱ्ऱल् तलैप्पट् टवर्क्कुल्। २६९

विश्वास-प्रस्तुतिः - २७०

इलर्बल रागिय कारणम् नोऱ्पार्
सिलर्बलर् नोला तवर्। २७०

श्री-राम-देशिकः - २७०

बहवस्तपसा हीनाः, विरलास्तु तपस्विनः ।
धनिकास्तेन विरला इतरे बहवोऽभवन् ॥ २७०॥

NVK Ashraf choice (en) - २७०

०२७०
The have-nots outnumber the haves
Because penance is not for the many.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - २७०

270. ilar palar ākiya kāraṇam-nōṟpār
cilar; palar nōlātavar.

270. Many are the indigent; for only a few practise penance.

शुद्धानन्द-भारती (en) - २७०

10. இலர்பல ராகிய காரணம் நோற்பார்
சிலர்பலர் நோலா தவர்.
Many are poor and few are rich
For they care not for penance much. 270

वेङ्कटकृष्ण (हि) - २७०

270 निर्धन जन-गणना अधिक, इसका कौन निदान ।
तप नहिं करते बहुत जन, कम हैं तपोनिधान ॥

श्रीनिवास (क) - २७०
  1. ई लोकदल्लि इल्लदवरे हॆच्चु मन्दि, उळ्ळवरु कॆलवे मन्दि; इदक्कॆ कारण तपस्सन्नाचरिसुववरु कॆलवे मन्दियागि बहुपालु जन तपस्सिनिन्द दूरवागिरुवुदे.
मूलम् - २७०

इलर्बल रागिय कारणम् नोऱ्पार्
सिलर्बलर् नोला तवर्। २७०