विश्वास-प्रस्तुतिः - २६१
उऱ्ऱनोय् नोऩ्ऱल् उयिर्क्कुऱुगण् सॆय्यामै
अऱ्ऱे तवत्तिऱ् गुरु। २६१
श्री-राम-देशिकः - २६१
उपवासादिदुःखानां सहनं जीवसन्त्तेः ।
दुःखानुत्पादनं चेति तपोलक्षणमुच्यते ॥ २६१॥
NVK Ashraf choice (en) - २६१
०२६१
The characteristic of penance lies in
Enduring hardships and harming no life.
(N.V.K. Ashraf)
NVK Ashraf notes (en) - २६१
२६१. Compare with ९८४: “The characteristic of penance is non-killing, and that of goodness not speaking others’ faults” - (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २६१
261. uṟṟa nōy nōṉṟal, uyirkku uṟukaṇ ceyyāmai,
aṟṟē-tavattiṟku uru.
261. The true form of penance is to put up with all pain and to abstain from injury.
शुद्धानन्द-भारती (en) - २६१
1. உற்றநோய் நோன்றல் உயிர்க்குறுகண் செய்யாமை
அற்றே தவத்திற் குரு.
Pains endure; pain not beings
This is the type of true penance. 261
वेङ्कटकृष्ण (हि) - २६१
261
तप नियमों को पालते, सहना कष्ट महान ।
जीव-हानि-वर्जन तथा, तप का यही निशान ॥
श्रीनिवास (क) - २६१
- बन्द नोवन्नु ताळिकॊळ्ळुवुदु, इतर प्राणिगळिगॆ दुःखवुण्टु माडदिरुवुदु, इवे तपस्सिन लक्षणवॆनिसिकॊळ्ळुवुदु.
मूलम् - २६१
उऱ्ऱनोय् नोऩ्ऱल् उयिर्क्कुऱुगण् सॆय्यामै
अऱ्ऱे तवत्तिऱ् गुरु। २६१
विश्वास-प्रस्तुतिः - २६२
तवमुम् तवमुडैयार्क्कु आगुम् अदऩै
अह्दिलार् मेऱ्कॊळ् वदु। २६२
श्री-राम-देशिकः - २६२
जन्मान्तरतपोभ्यास शालिनो मनुजस्य तु ।
तपः स्यादत्र निर्विघ्नं विपरीते वृथाश्रमः ॥ २६२॥
NVK Ashraf choice (en) - २६२
०२६२
Penance is for the capable.
It is futile for others to attempt it.
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २६२
262. tavamum tavam uṭaiyārkku ākum; avam, ataṉai
aḵtu ilār mēṟkoḷvatu.
262. Penance is possible only for the disciplined. Disgrace attends the undisciplined.
शुद्धानन्द-भारती (en) - २६२
2. தவமும் தவமுடையார்க்கு ஆகும் அவம் அதனை
அஃதிலார் மேற்கொள் வது.
Penance is fit for penitents
Not for him who in vain pretends. 262
वेङ्कटकृष्ण (हि) - २६२
262
तप भी बस उनका रहा, जिनको है वह प्राप्त ।
यत्न वृथा उसके लिये, यदि हो वह अप्राप्त ॥
श्रीनिवास (क) - २६२
- तपस्सु ऎन्नुवुदु अदन्नु पूर्वजन्मदल्लि साधिसिदवरिगॆ मात्र लभ्यवागुवुदु. पूर्वसिद्दि इल्लदवरु अदन्नु कैगॊण्डरॆ अदु बिष्फलवागुवुदु.
मूलम् - २६२
तवमुम् तवमुडैयार्क्कु आगुम् अदऩै
अह्दिलार् मेऱ्कॊळ् वदु। २६२
विश्वास-प्रस्तुतिः - २६३
तुऱन्दार्क्कुत् तुप्पुरवु वेण्डि मऱन्दार्गॊल्
मऱ्ऱै यवर्गळ् तवम्। २६३
श्री-राम-देशिकः - २६३
आहारादिप्रदानेन प्रशस्तानां तपस्विनाम् ।
गृहस्थाः साह्यमिच्छन्तो निवृत्तास्तपसः किमु ॥ २६३॥
NVK Ashraf choice (en) - २६३
०२६३
Is it to support those who do penance
That others have forgotten it?
(N.V.K. Ashraf)
NVK Ashraf notes (en) - २६३
२६३. “Supports” include food, clothing and water. “Others” here mean householders.
रामचन्द्र-दीक्षितः (en) - २६३
263. tuṟantārkkut tuppuravu vēṇṭi, maṟantārkol-
maṟṟaiyavarkaḷ, tavam!.
263. In their ministering to the needs of the ascetic, verily the householders have become oblivious of their penance.
शुद्धानन्द-भारती (en) - २६३
3. துறந்தார்க்குத் துப்புரவு வேண்டி மறந்தார்கொல்
மற்றை யவர்கள் தவம
Is it to true penitent’s aid,
That others austere path avoid? 263
वेङ्कटकृष्ण (हि) - २६३
263
भोजनादि उपचार से, तपसी सेवा-धर्म ।
करने हित क्या अन्य सब, भूल गये तप-कर्म ॥
श्रीनिवास (क) - २६३
- ऎल्लवन्नू तॊरॆदु तपस्सिगॆ कुळितवरिगॆ, आहार मॊदलादवन्नु नीडि नॆरवागबेकॆन्दु बयसि तपस्विगळागदॆ उळिदवरु (आन्दरॆ गृहस्धरु) तपस्सन्नु मरॆतिद्दारॆया?
मूलम् - २६३
तुऱन्दार्क्कुत् तुप्पुरवु वेण्डि मऱन्दार्गॊल्
मऱ्ऱै यवर्गळ् तवम्। २६३
विश्वास-प्रस्तुतिः - २६४
ऒऩ्ऩार्त् तॆऱलुम् उवन्दारै आक्कलुम्
ऎण्णिऩ् तवत्ताऩ् वरुम्। २६४
श्री-राम-देशिकः - २६४
साधूनां सङ्ग्रहे दुष्टजनानां निग्रहेपि च ।
शक्तिःस्मरणमात्रेण महतां स्यात्तपोबलात् ॥ २६४॥
NVK Ashraf choice (en) - २६४
०२६४
In penance lies the power
To save friends and foil foes. *
( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - २६४
264. oṉṉārt teṟalum, uvantārai ākkalum,
eṇṇiṉ, tavattāṉ varum.
264. Penance, if it wills can mar its foe, or bless its friend.
शुद्धानन्द-भारती (en) - २६४
4. ஒன்னார்த் தெறலும் உவந்தாரை ஆக்கலும்
எண்ணின் தவத்தான் வரும்
In penance lies the power to save
The friends and foil the foe and knave. 264
वेङ्कटकृष्ण (हि) - २६४
264
दुखदायी रिपु का दमन, प्रिय जन क उत्थान ।
स्मरण मात्र से हो सके, तप के बल अम्लान ॥
श्रीनिवास (क) - २६४
- ऒल्लदवरन्नु अडगिसुवुदागली. ऒलिदवरन्नु मेलॆत्तुवुदागली, नॆनॆद मात्रक्कॆ तपोबलदिन्द साध्यवागुवुदु.
मूलम् - २६४
ऒऩ्ऩार्त् तॆऱलुम् उवन्दारै आक्कलुम्
ऎण्णिऩ् तवत्ताऩ् वरुम्। २६४
विश्वास-प्रस्तुतिः - २६५
वेण्डिय वेण्डियाङ् गॆय्दलाल् सॆय्दवम्
ईण्डु मुयलप् पडुम्। २६५
श्री-राम-देशिकः - २६५
तथैवाभीप्सितं सर्वे प्रयत्नाद्भाजन्मसु ।
लभ्यते हि गृहस्थेन तपः कर्तुमिह क्षणम् ॥ २६५॥
NVK Ashraf choice (en) - २६५
०२६५
Men do penance in this world
For the fulfillment of their desired desires. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - २६५
265. vēṇṭiya vēṇṭiyāṅku eytalāṉ, cey tavam
īṇṭu muyalappaṭum.
265. They persevere in penance; for through penance they achieve their desired goal.
शुद्धानन्द-भारती (en) - २६५
5. வேண்டிய வேண்டியாங் கெய்தலால் செய்தவம்
ஈண்டு முயலப் படும்
What they wish as they wish is won
Here hence by men penance is done. 265
वेङ्कटकृष्ण (हि) - २६५
265
तप से सब कुछ प्राप्य हैं, जो चाहे जिस काल ।
इससे तप-साधन यहाँ, करना है तत्काल ॥
श्रीनिवास (क) - २६५
- तपस्सिनिन्द बेडिद फलगळन्नु बेडिदन्तॆये पडॆयलु साध्यवागुवुदरिन्द, आ तपस्सन्नु इल्लिये (ई जन्मदल्लिये) साधिसिकॊळ्ळबेकु.
मूलम् - २६५
वेण्डिय वेण्डियाङ् गॆय्दलाल् सॆय्दवम्
ईण्डु मुयलप् पडुम्। २६५
विश्वास-प्रस्तुतिः - २६६
तवञ् जॆय्वार् तङ्गरुमञ् जॆय्वार्मऱ् ऱल्लार्
अवञ्जॆय्वार् आसैयुट् पट्टु। २६६
श्री-राम-देशिकः - २६६
क्रियते यैस्तपः कर्म कृतकृत्यास्त एव हि ।
आशापाशवशा हन्त क्लिश्यन्त इतरे जनाः ॥ २६६॥
NVK Ashraf choice (en) - २६६
०२६६
While the austere are engaged in their duties,
Others toil in vain ensnared by desire. *
(N.V.K. Ashraf), (G.U. Pope)
रामचन्द्र-दीक्षितः (en) - २६६
266. tavam ceyvār tam karumam ceyvār; maṟṟu allār
avam ceyvār, ācaiyuḷ paṭṭu.
266. To do penance is to be alive to one’s duty; those enmeshed in desire come to ruin.
शुद्धानन्द-भारती (en) - २६६
6. தவஞ்செய்வார் தங்கமருமஞ் செய்வார்மற் றல்லார்
அவஞ்செய்வார் ஆசையுட் பட்டு
Who do penance achieve their aim
Others desire-rid themselves harm. 266
वेङ्कटकृष्ण (हि) - २६६
266
वही पुरुष कृतकृत्य है, जो करता तप-कर्म ।
करें कामवश अन्य सब, स्वहानिकारक कर्म ॥
श्रीनिवास (क) - २६६
- तपस्सु माडुववरु तम्म कर्मगळन्नु सरियाद रीतियल्लि माडुत्तारॆ. मत्तल्लदवरु, अतियाशॆगॊळगागि हीन कॆलसगळन्नु माडुत्तारॆ.
मूलम् - २६६
तवञ् जॆय्वार् तङ्गरुमञ् जॆय्वार्मऱ् ऱल्लार्
अवञ्जॆय्वार् आसैयुट् पट्टु। २६६
विश्वास-प्रस्तुतिः - २६७
सुडच्चुडरुम् पॊऩ्पोल् ऒळिविडुम् तुऩ्पञ्
जुडच्चुड नोऱ्किऱ् पवर्क्कु। २६७
श्री-राम-देशिकः - २६७
असकृद्वह्निसन्तप्तं सुवर्णे सुष्ठु राजते ।
तपः क्लेशितकायस्य ज्ञानं सम्यक् प्रकाशते ॥ २६७॥
NVK Ashraf choice (en) - २६७
०२६७
As the intense fire makes gold shine,
So does the burning austerities relieve pain.
(Satguru Subramuniyaswami), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २६७
267. cuṭac cuṭarum poṉpōl oḷiviṭum-tuṉpam
cuṭaccuṭa nōṟkiṟpavarkku.
267. Gold shines all the more in fire; those who do penance become mellowed through suffering.
शुद्धानन्द-भारती (en) - २६७
7. சுடச்சுடரும் பொன்போல் ஒளிவிடும் துன்பஞ்
சுடக்சுட நோற்கிற் பவர்க்கு
Pure and bright gets the gold in fire;
and so the life by pain austere. 267
वेङ्कटकृष्ण (हि) - २६७
267
तप तप कर ज्यों स्वर्ण की, होती निर्मल कान्ति ।
तपन ताप से ही तपी, चमक उठें उस भाँति ॥
श्रीनिवास (क) - २६७
- पुटविट्टन्तॆल्ल चिन्नवु हॆच्चु हॊळॆयुवुदु; अदरन्तॆ तपस्सिगळु हॆच्चु कष्टक्कीडादन्तॆल्ल आत्मबल वर्धिसुत्तदॆ
मूलम् - २६७
सुडच्चुडरुम् पॊऩ्पोल् ऒळिविडुम् तुऩ्पञ्
जुडच्चुड नोऱ्किऱ् पवर्क्कु। २६७
विश्वास-प्रस्तुतिः - २६८
तऩ्ऩुयिर् ताऩ्अऱप् पॆऱ्ऱाऩै एऩैय
मऩ्ऩुयि रॆल्लान् दॊऴुम्। २६८
श्री-राम-देशिकः - २६८
पश्यन्तमात्मनाऽऽत्मानं तपस्यन्तं जितेन्द्रियम् ।
सर्वे नरा नमस्यन्ति बहुमानपुरस्सरम् ॥ २६८॥
NVK Ashraf choice (en) - २६८
०२६८
All souls will worship him who, losing his ego,
Gets control of his own soul.
(S. Maharajan)
रामचन्द्र-दीक्षितः (en) - २६८
268. taṉ uyir tāṉ aṟap peṟṟāṉai ēṉaiya
maṉ uyir ellām toḻum.
268. The world worships one who has regained one’s soul.
शुद्धानन्द-भारती (en) - २६८
8. தன்னுயிர் தான் அறப் பெற்றானை ஏனைய
மன்னுயி ரெல்லாம் தொழும்.
He worship wins from every soul
Who Master is by soul control. 268
वेङ्कटकृष्ण (हि) - २६८
268
आत्म-बोध जिनको हुआ, करके वश निज जीव ।
उनको करते वंदना, शेष जगत के जीव ॥
श्रीनिवास (क) - २६८
- तपोबलदिन्द मोहवन्नु कत्तरिसिकॊण्डु, तन्न प्राणवन्नु (आत्म बलवन्नु) सम्पूर्णवागि हतोटॆयल्लिट्टु कॊण्डवनन्नु लोकदल्लिरुव जीविगळॆल्ल तलॆबागि वन्दिसुवुवु.
मूलम् - २६८
तऩ्ऩुयिर् ताऩ्अऱप् पॆऱ्ऱाऩै एऩैय
मऩ्ऩुयि रॆल्लान् दॊऴुम्। २६८
विश्वास-प्रस्तुतिः - २६९
कूऱ्ऱम् कुदित्तलुम् कैगूडुम् नोऱ्ऱलिऩ्
आऱ्ऱल् तलैप्पट् टवर्क्कुल्। २६९
श्री-राम-देशिकः - २६९
शापेऽप्यनुग्रहे चैव शक्तिमन्तस्तपस्विनः ।
कालपाशविनिर्मुक्ताः प्राप्नुवन्ति परां गतिम् ॥ २६९॥
NVK Ashraf choice (en) - २६९
०२६९
Those who have achieved the strength of penance
Could defeat even the Lord of Death.
(S.M. Diaz)
रामचन्द्र-दीक्षितः (en) - २६९
269. kūṟṟam kutittalum kaikūṭum-nōṟṟaliṉ
āṟṟal talaippaṭṭavarkku.
269. Men at the height of their penance can triumph over even death.
शुद्धानन्द-भारती (en) - २६९
9. கூற்றம் குதித்தலும் கைகூடும் நோற்றலின்
ஆற்றல் தலைப்பட் டவர்க்கு.
They can even defy death
Who get by penance godly strength. 269
वेङ्कटकृष्ण (हि) - २६९
269
जिस तपसी को प्राप्त है, तप की शक्ति महान ।
यम पर भी उसकी विजय, संभव है तू जान ॥
श्रीनिवास (क) - २६९
- तपस्सिन बलवन्नु साधिसिकॊण्डवरिगॆ मृत्युवन्नु मॆट्टि गॆल्लुवुदू साध्यवागुत्तदॆ.
मूलम् - २६९
कूऱ्ऱम् कुदित्तलुम् कैगूडुम् नोऱ्ऱलिऩ्
आऱ्ऱल् तलैप्पट् टवर्क्कुल्। २६९
विश्वास-प्रस्तुतिः - २७०
इलर्बल रागिय कारणम् नोऱ्पार्
सिलर्बलर् नोला तवर्। २७०
श्री-राम-देशिकः - २७०
बहवस्तपसा हीनाः, विरलास्तु तपस्विनः ।
धनिकास्तेन विरला इतरे बहवोऽभवन् ॥ २७०॥
NVK Ashraf choice (en) - २७०
०२७०
The have-nots outnumber the haves
Because penance is not for the many.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २७०
270. ilar palar ākiya kāraṇam-nōṟpār
cilar; palar nōlātavar.
270. Many are the indigent; for only a few practise penance.
शुद्धानन्द-भारती (en) - २७०
10. இலர்பல ராகிய காரணம் நோற்பார்
சிலர்பலர் நோலா தவர்.
Many are poor and few are rich
For they care not for penance much. 270
वेङ्कटकृष्ण (हि) - २७०
270
निर्धन जन-गणना अधिक, इसका कौन निदान ।
तप नहिं करते बहुत जन, कम हैं तपोनिधान ॥
श्रीनिवास (क) - २७०
- ई लोकदल्लि इल्लदवरे हॆच्चु मन्दि, उळ्ळवरु कॆलवे मन्दि; इदक्कॆ कारण तपस्सन्नाचरिसुववरु कॆलवे मन्दियागि बहुपालु जन तपस्सिनिन्द दूरवागिरुवुदे.
मूलम् - २७०
इलर्बल रागिय कारणम् नोऱ्पार्
सिलर्बलर् नोला तवर्। २७०