विश्वास-प्रस्तुतिः - २५१
तऩ्ऩूऩ् पॆरुक्कऱ्कुत् ताऩ्पिऱिदु ऊऩुण्बाऩ्
ऎङ्ङऩम् आळुम् अरुळ्? २५१
श्री-राम-देशिकः - २५१
पोषणार्थे स्वदेहस्य कृत्वा यः प्राणिहिंसनम् ।
तन्मांसभक्षणपरः स दयावान् कथं भवेत् ॥ २५१॥
NVK Ashraf choice (en) - २५१
०२५१
How can one command grace
Who eats the flesh of others to swell his own flesh?
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २५१
251. taṉ ūṉ perukkaṟkut tāṉ piṟitu ūṉ uṇpāṉ
eṅṅaṉam āḷum aruḷ?.
251. He who fattens on the flesh of animals, can he ever understand the rule of love?
शुद्धानन्द-भारती (en) - २५१
1. தன்னூன் பெருக்கற்குத் தான்பிறிது ஊனுண்பான்
எங்ஙனம் ஆளும் அருள்
What graciousness can one command
who feeds his flesh by flesh gourmand. 251
वेङ्कटकृष्ण (हि) - २५१
251
माँस-वृद्धि अपनी समझ, जो खाता पर माँस ।
कैसे दयार्द्रता-सुगुण, रहता उसके पास ॥
श्रीनिवास (क) - २५१
- तन्न मै मांसवन्नु बॆळसिकॊळ्ळलु इतर प्राणिगळ मैमांसवन्नु तिन्नुववनु हेगॆ तानॆ करुणॆयिन्द बाळबल्लनु?
मूलम् - २५१
तऩ्ऩूऩ् पॆरुक्कऱ्कुत् ताऩ्पिऱिदु ऊऩुण्बाऩ्
ऎङ्ङऩम् आळुम् अरुळ्? २५१
विश्वास-प्रस्तुतिः - २५२
पॊरुळाट्चि पोऱ्ऱादार्क्कु इल्लै अरुळाट्चि
आङ्गिल्लै ऊऩ्तिऩ् पवर्क्कु। २५२
श्री-राम-देशिकः - २५२
धनस्यारक्षणान्मार्त्यो निर्धनो जायते यथा ।
तथा मांसशनपरो दयाहीनः प्रकीर्त्यते ॥ २५२॥
NVK Ashraf choice (en) - २५२
०२५२
No scope for wealth with a spendthrift.
So too compassion with a meat eater.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २५२
252. poruḷ āṭci pōṟṟātārkku illai; aruḷ āṭci
āṅku illai, ūṉ tiṉpavarkku.
252. Wealth is not for the unwary. Compassion is not for the flesh-eater.
शुद्धानन्द-भारती (en) - २५२
2. பொருளாட்சி போற்றாதார்க்கு இல்லை அருளாட்சி
ஆங்கில்லை ஊன்தின் பவர்க்கு
The thriftless have no property
And flesh-eaters have no pity. 252
वेङ्कटकृष्ण (हि) - २५२
252
धन का भोग उन्हें नहीं, जो न करेंगे क्षेम ।
माँसाहारी को नहीं, दयालुता का नेम ॥
श्रीनिवास (क) - २५२
- सिरियन्नु अनुभविसुव फल अदन्नु कापाडिकॊळ्ळलारदवरिगॆ इल्ल; अदे रीति, मांस तिन्नुववरिगॆ करुणॆयिन्द उण्टागुव फलवू इल्ल.
मूलम् - २५२
पॊरुळाट्चि पोऱ्ऱादार्क्कु इल्लै अरुळाट्चि
आङ्गिल्लै ऊऩ्तिऩ् पवर्क्कु। २५२
विश्वास-प्रस्तुतिः - २५३
पडैगॊण्डार् नॆञ्जम्बोल् नऩ्ऩूक्कादु ऒऩ्ऱऩ्
उडल्सुवै उण्डार् मऩम्। २५३
श्री-राम-देशिकः - २५३
प्राणिमांसरसास्वाद निमग्नस्य हि मानसम् ।
घातकस्यात्तश्स्त्रस्य चित्तवन्निर्दयं भवेत् ॥ २५३॥
NVK Ashraf choice (en) - २५३
०२५३
No mercy in the hearts of those armed to kill
And those who feast on flesh.
(N.V.K. Ashraf)
NVK Ashraf notes (en) - २५३
२५३. This basically implies that both soldiers armed to kill enemies and hunters armed to kill animals are the same.
रामचन्द्र-दीक्षितः (en) - २५३
253. paṭai koṇṭār neñcam pōl naṉṟu ūkkātu-oṉṟaṉ
uṭal cuvai uṇṭār maṉam.
253. The heart of a flesh-eater is devoid of love like that of the wielder of a deadly weapon.
शुद्धानन्द-भारती (en) - २५३
3. படைகொண்டார் நெஞ்சம்போல் நன்றூக்காது ஒன்றன்
உடல்சுவை உண்டார் மனம்.
Who wields a steel is steel-hearted
Who tastes body is hard-hearted. 253
वेङ्कटकृष्ण (हि) - २५३
253
ज्यों सशस्त्र का मन कभी, होता नहीं दयाल ।
रुच रुच खावे माँस जो, उसके मन का हाल ॥
श्रीनिवास (क) - २५३
- ऒन्दु प्राणिय ऒडलिन सवियन्नु उण्टवर मनस्सु, कॊलॆगत्तियन्नु कैयल्लि हिडिद कटुकर मनस्सिनन्तॆ ऒळ्ळॆयदन्नु ऎणिसुवुदिल्ल.
मूलम् - २५३
पडैगॊण्डार् नॆञ्जम्बोल् नऩ्ऩूक्कादु ऒऩ्ऱऩ्
उडल्सुवै उण्डार् मऩम्। २५३
विश्वास-प्रस्तुतिः - २५४
रुळल्लदु यादॆऩिऩ् कॊल्लामै कोऱल्
पॊरुळल्लदु अव्वूऩ् तिऩल्। २५४
श्री-राम-देशिकः - २५४
अहिंसैव दया प्रोक्ता हिंसेयमदया मता ।
प्राणिभांसाशनं लोके पापमाख्यायते ॥ २५४॥
NVK Ashraf choice (en) - २५४
०२५४
What is grace? It is not killing; To kill, disgrace.
And senseless to eat that meat. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २५४
254. ‘aruḷ’, allatu, yātu?’ eṉiṉ,-kollāmai, kōṟal:
poruḷ allatu, av ūṉ tiṉal.
254. What is compassion but refraining from killing; what is sin but eating flesh?
शुद्धानन्द-भारती (en) - २५४
4. அருளல்லது யாதெனில் கொல்லாமை கோறல்
பொருளல்லது அவ்வூன் தினல்.
If merciless it is to kill,
To kill and eat is disgraceful. 254
वेङ्कटकृष्ण (हि) - २५४
254
निर्दयता है जीववध. दया अहिंसा धर्म ।
करना माँसाहार है, धर्म हीन दुष्कर्म ॥
श्रीनिवास (क) - २५४
- करुणॆ यावुदॆन्दरॆ ऒन्दु प्राणियन्नु कॊल्लदिरुवुदु; करुणॆयल्लद्दु यावुदॆन्दरॆ-कॊल्लुवुदु. आ कॊन्द ऒडलिन मांसवन्नु तिन्नुवुदु धर्मवल्लद्दु.
मूलम् - २५४
रुळल्लदु यादॆऩिऩ् कॊल्लामै कोऱल्
पॊरुळल्लदु अव्वूऩ् तिऩल्। २५४
विश्वास-प्रस्तुतिः - २५५
उण्णामै उळ्ळदु उयिर्निलै ऊऩुण्ण
अण्णात्तल् सॆय्यादु अळऱु। २५५
श्री-राम-देशिकः - २५५
मांसहारोभिवृद्धश्चेत् सदेहं प्राणिनामिह ।
दुर्लभा स्थितिरेव स्यात् नरकश्चापि जायते ॥ २५५॥
NVK Ashraf choice (en) - २५५
०२५५
Abstain from meat to save life.
The clenched jaws of hell hold those who don’t. *
(Satguru Subramuniyaswami), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २५५
255. uṇṇāmai uḷḷatu uyirnilai; ūṉ uṇṇa,
aṇṇāttal ceyyātu, aḷaṟu.
255. Will there be throb of life when there is flesh-eating? Will there be any escape from hell for the flesh-eater?
शुद्धानन्द-भारती (en) - २५५
5. உண்ணாமை உள்ளது உயிர்நிலை ஊனுண்ண
அண்ணாத்தல் செய்யாது அளறு
Off with flesh; a life you save
The eater hell’s mouth shall not waive! 255
वेङ्कटकृष्ण (हि) - २५५
255
रक्षण है सब जीव का, वर्जन करना माँस ।
बचे नरक से वह नहीं, जो खाता है माँस ॥
श्रीनिवास (क) - २५५
- मांसवन्नु उण्णदिरुवुदे प्राणिगळ उसिर नॆलॆ. मांसवन्नु तिन्दरॆ, नरकवू कॊड अन्थवरन्नु बायि तॆरॆदु हॊरगॆ बिडुवुदिल्ल.
मूलम् - २५५
उण्णामै उळ्ळदु उयिर्निलै ऊऩुण्ण
अण्णात्तल् सॆय्यादु अळऱु। २५५
विश्वास-प्रस्तुतिः - २५६
तिऩऱ्पॊरुट्टाल् कॊल्लादु उलगॆऩिऩ् यारुम्
विलैप्पॊरुट्टाल् ऊऩ्ऱरुवा रिल्। २५६
श्री-राम-देशिकः - २५६
मांसार्थे न भवेत् प्राणि हिंसा चेदिह भूरिशः ।
धनार्थे नैव वर्तेरन् मांसविक्रयिणो नराः ॥ २५६॥
NVK Ashraf choice (en) - २५६
०२५६
The world may say: “Meat we eat, but don’t kill’.
But no one will sell if there is none to buy. *
(Kasthuri Sreenivasan)
NVK Ashraf notes (en) - २५६
२५६. This couplet seems to have obvious reference to Buddhists who do not kill, but are not required to be vegetarian.
रामचन्द्र-दीक्षितः (en) - २५६
256. tiṉaṟporuṭṭāl kollātu ulaku eṉiṉ, yārum
vilaip poruṭṭāl ūṉ taruvār il.
256. Would there be meat for sale, if men were not to kill animals for eating flesh?
शुद्धानन्द-भारती (en) - २५६
6. தினற்பொருட்டால் கொல்லாது உலகெனின் யாரும்
விலைப்பொருட்டால் ஊன்தருவார் இல்
None would kill and sell the flesh
For eating it if they don’t wish. 256
वेङ्कटकृष्ण (हि) - २५६
256
वध न करेंगे लोग यदि, करने को आहार ।
आमिष लावेगा नहीं, कोई विक्रयकार ॥
श्रीनिवास (क) - २५६
- मांसवन्नु तिन्नबेकॆन्द कारणदिन्द लोकद जनरु ऒन्दु प्राणियन्नु कॊल्लुवुदिल्ल ऎन्दादरॆ, हणदासॆगॆ अदन्नु मारुववरू इल्लवागुत्तारॆ.
मूलम् - २५६
तिऩऱ्पॊरुट्टाल् कॊल्लादु उलगॆऩिऩ् यारुम्
विलैप्पॊरुट्टाल् ऊऩ्ऱरुवा रिल्। २५६
विश्वास-प्रस्तुतिः - २५७
उण्णामै वेण्डुम् पुलाअल् पिऱिदॊऩ्ऱऩ्
पुण्णदु उणर्वार्प् पॆऱिऩ्। २५७
श्री-राम-देशिकः - २५७
मांसां न भक्षयेत् प्राज्ञः, क्रियमाणे विमर्शने ।
व्रणो हि प्राणिनां मांसमिति ज्ञानं भवेत् यतः ॥ २५७॥
NVK Ashraf choice (en) - २५७
०२५७
Abstain from eating flesh realizing it
As the wound of another *
(Kasthuri Sreenivasan)
रामचन्द्र-दीक्षितः (en) - २५७
257. uṇṇāmai vēṇṭum, pulāal-piṟitu oṉṟaṉ
puṇ; atu uṇarvārp peṟiṉ.
257. If one realises that meat is nothing but the wound of another creature, one refrains from eating it.
शुद्धानन्द-भारती (en) - २५७
7. உண்ணாமை வேண்டும் புலாஅல் பிறிதொன்றன்
புண்ணது உணர்வார்ப் பெறின்
From eating flesh men must abstain
If they but feel the being’s pain. 257
वेङ्कटकृष्ण (हि) - २५७
257
आमिष तो इक जन्तु का, व्रण है यों सुविचार ।
यदि होगा तो चाहिए, तजना माँसाहार ॥
श्रीनिवास (क) - २५७
- मंसवन्नु तिन्नदिरबेकु; विचार माडि नोडिदरॆ, अदु बेरॊन्दु प्राणिय ऒडल हुण्णु ऎन्दु गॊत्तागुवुदु.
मूलम् - २५७
उण्णामै वेण्डुम् पुलाअल् पिऱिदॊऩ्ऱऩ्
पुण्णदु उणर्वार्प् पॆऱिऩ्। २५७
विश्वास-प्रस्तुतिः - २५८
सॆयिरिऩ् तलैप्पिरिन्द काट्चियार् उण्णार्
उयिरिऩ् तलैप्पिरिन्द ऊऩ्। २५८
श्री-राम-देशिकः - २५८
निर्दुष्टज्ञान सम्पन्नास्त्रिदोषण विवर्जिताः ।
शरीरं प्राणरहितं शवं मत्वा न भुञ्जते ॥ २५८॥
NVK Ashraf choice (en) - २५८
०२५८
Those visionaries freed of ignorance
Will not feed on a flesh freed of its life.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २५८
258. ceyiriṉ talaip pirinta kāṭciyār uṇṇār,
uyiriṉ talaippirinta ūṉ.
258. Men of clear vision abstain from the flesh of a slaughtered animal.
शुद्धानन्द-भारती (en) - २५८
8. செயிரின் தலைப்பிரிந்த காட்சியார் உண்ணார்
உயிரின் தலைப்பிரிந்த ஊன்.
Whose mind from illusion is freed
Refuse on lifeless flesh to feed. 258
वेङ्कटकृष्ण (हि) - २५८
258
जीव-हनन से छिन्न जो, मृत शरीर है माँस ।
दोषरहित तत्वज्ञ तो, खायेंगे नहिं माँस ॥
श्रीनिवास (क) - २५८
- दोषमुक्तवाद अरिवुळ्ळवरु ऒन्दु प्राणिय ऒडलिन्द हरिदु बन्द मांसवन्नु तिन्नुवुदिल्ल.
मूलम् - २५८
सॆयिरिऩ् तलैप्पिरिन्द काट्चियार् उण्णार्
उयिरिऩ् तलैप्पिरिन्द ऊऩ्। २५८
विश्वास-प्रस्तुतिः - २५९
अविसॊरिन् दायिरम् वेट्टलिऩ् ऒऩ्ऱऩ्
उयिर्सॆगुत् तुण्णामै नऩ्ऱु। २५९
श्री-राम-देशिकः - २५९
नानायागविधानेन जायमानात् फलादपि ।
मांसाहारपरित्यागाच्छ्रेपः फलमवाप्यते ॥ २५९॥
NVK Ashraf choice (en) - २५९
०२५९
Better than a thousand burnt offerings
Is one life un-killed, un-eaten.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २५९
259. avi corintu āyiram vēṭṭaliṉ, oṉṟaṉ
uyir cekuttu uṇṇāmai naṉṟu.
259. Far nobler than a thousand oblations on fire is an act of abstinence from flesh.
शुद्धानन्द-भारती (en) - २५९
9. அவிசொரிந் தாயிரம் வேட்டலின் ஒன்றன்
உயிர்செகுத் துண்ணாமை நன்று.
Not to-kill-and-eat, truly
Excels thousand pourings of ghee! 259
वेङ्कटकृष्ण (हि) - २५९
259
यज्ञ हज़रों क्या किया, दे दे हवन यथेष्ट ।
किसी जीव को हनन कर, माँस न खाना श्रेष्ठ ॥
श्रीनिवास (क) - २५९
- तुप्प मॊदलाद द्रव्यगळन्नु सुरिदु माडुव साविर यागगळिगिन्त ऒन्दु प्राणिय ऒडलन्नु हरिदु तिन्नुदिरुवुदु मेलु.
मूलम् - २५९
अविसॊरिन् दायिरम् वेट्टलिऩ् ऒऩ्ऱऩ्
उयिर्सॆगुत् तुण्णामै नऩ्ऱु। २५९
विश्वास-प्रस्तुतिः - २६०
कॊल्लाऩ् पुलालै मऱुत्ताऩैक् कैगूप्पि
ऎल्ला उयिरुन् दॊऴुम्। २६०
श्री-राम-देशिकः - २६०
प्राणिहिंसा विरहितं विमुखं मांसभक्षणे ।
सर्वे देवा नराश्चैव विनमन्ति नरोत्तमम् ॥ २६०॥
NVK Ashraf choice (en) - २६०
०२६०
All living things will fold their hands
And bow to one who refuses to kill or eat meat. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २६०
260. kollāṉ, pulālai maṟuttāṉaik kaikūppi,
ellā uyirum toḻum.
260. The whole world folds its hands in prayer to one who kills not and abjures flesh.
शुद्धानन्द-भारती (en) - २६०
10. கொல்லான் புலாலை மறுத்தானைக் கைகூப்பி
எல்லா உயிரும் தொழும்
All lives shall lift their palms to him
Who eats not flesh nor kills with whim. 260
वेङ्कटकृष्ण (हि) - २६०
260
जो न करेगा जीव-वध, और न माँसाहार ।
हाथ जोड़ सारा जगत, करता उसे जुहार ॥
श्रीनिवास (क) - २६०
- कॊल्लदवनन्नू मांस त्याज्य माडिदवनन्नू ऎल्ला प्राणिगळू (भक्तियिन्द) कैजोडिसि नमस्करिसुवुदु.
मूलम् - २६०
कॊल्लाऩ् पुलालै मऱुत्ताऩैक् कैगूप्पि
ऎल्ला उयिरुन् दॊऴुम्। २६०