विश्वास-प्रस्तुतिः - २४१
अरुट्चॆल्वम् सॆल्वत्तुळ् सॆल्वम् पॊरुट्चॆल्वम्
पूरियार् कण्णुम् उळ। २४१
श्री-राम-देशिकः - २४१
दयारूपं धनं सर्वधनादुत्तम मुच्यते ।
इतराणि धनानीह सन्ति नीचजनेष्वपि ॥ २४१॥
NVK Ashraf choice (en) - २४१
०२४१
The wealth of wealth is the wealth of grace.
Material wealth, even the mean possess. *
( Shuddhananda Bharatiar), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २४१
241. aruṭ celvam, celvattuḷ celvam; poruṭ celvam
pūriyārkaṇṇum uḷa.
241. The crown of wealth is one’s compassion; all other wealth is found even among meanest of men.
शुद्धानन्द-भारती (en) - २४१
25. அருளுடைமை - Compassion
1. அருட்செல்வம் செல்வத்துள் செல்வம் பொருட்செல்வம்
பூரியார் கண்ணும் உள
The wealth of wealth is wealth of grace
Earthly wealth e’en the basest has. 241
वेङ्कटकृष्ण (हि) - २४१
241
सर्व धनों में श्रेष्ठ है, दयारूप संपत्ति ।
नीच जनों के पास भी, है भौतिक संपत्ति ॥
श्रीनिवास (क) - २४१
- करुणॆय सिरियु सिरियॊळगॆ सिरियॆनिसिकॊळ्ळुवुदु; हणवन्तिकॆय सिरियु कीळादवरल्लियू इरुवुदु.
मूलम् - २४१
अरुट्चॆल्वम् सॆल्वत्तुळ् सॆल्वम् पॊरुट्चॆल्वम्
पूरियार् कण्णुम् उळ। २४१
विश्वास-प्रस्तुतिः - २४२
नल्लाऱ्ऱाळ् नाडि अरुळाळ्ग पल्लाऱ्ऱाल्
तेरिऩुम् अह्दे तुणै। २४२
श्री-राम-देशिकः - २४२
सन्मार्गेण परामृश्य भवितव्यं दयावता ।
सर्वशास्त्र परामर्शेदयैका साह्याकारिणी ॥ २४२॥
NVK Ashraf choice (en) - २४२
०२४२
Obtain grace by seeking the path of goodness.
That is the aid cited in all paths.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २४२
242. nal āṟṟāṉ nāṭi aruḷ āḷka! pal āṟṟāṉ
tēriṉum aḵtē tuṇai.
242. Be compassionate; for compassion is the pivot of all tenets.
शुद्धानन्द-भारती (en) - २४२
2. நல்லாற்றால் நாடி அருளாள்க பல்லாற்றால்
தேரினும் அஃதே துணை.
Seek by sound ways good compassion;
All faiths mark that for-salvation. 242
वेङ्कटकृष्ण (हि) - २४२
242
सत्-पथ पर चल परख कर, दयाव्रती बन जाय ।
धर्म-विवेचन सकल कर, पाया वही सहाय ॥
श्रीनिवास (क) - २४२
- ऒळ्ळॆय मार्गदिन्द परिशीलिसि, करुणॆयिन्द बाळबेकु; हलवु मार्गगळिन्द (बेरॆ बेरॆ धर्मगळिन्द) विचार माडी नोडिदरू करुणॆये बाळिगॆ आधार.
मूलम् - २४२
नल्लाऱ्ऱाळ् नाडि अरुळाळ्ग पल्लाऱ्ऱाल्
तेरिऩुम् अह्दे तुणै। २४२
विश्वास-प्रस्तुतिः - २४३
अरुळ्सेर्न्द नॆञ्जिऩार्क् किल्लै इरुळ्सेर्न्द
इऩ्ऩा उलगम् पुगल्। २४३
श्री-राम-देशिकः - २४३
अन्धकारमयं धोरं नरकं न भजन्ति ते ।
ये वै दयाद्रहृदया वर्तन्ते सर्वजन्तुषु ॥ २४३॥
NVK Ashraf choice (en) - २४३
०२४३
Those who are kind-hearted enter not
Into the terrible world of darkness.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २४३
243. aruḷ cērnta neñciṉārkku illai-iruḷ cērnta
iṉṉā ulakam pukal.
243. The compassionate know not hell.
शुद्धानन्द-भारती (en) - २४३
3. அருள்சேர்ந்த நெஞ்சினார்க் கில்லை இருள்சேர்ந்த
இன்னா உலகம் புகல்.
The hearts of mercy shall not go
Into dark worlds of gruesome woe. 243
वेङ्कटकृष्ण (हि) - २४३
243
अन्धकारमय नरक है, जहाँ न सुख लवलेश ।
दयापूर्ण का तो वहाँ, होता नहीं प्रवेश ॥
श्रीनिवास (क) - २४३
- करुणॆ तुम्बिद हृदयवुळ्ळवरिगॆ इरुळु तुम्बिद नरकद भयविल्ल.
मूलम् - २४३
अरुळ्सेर्न्द नॆञ्जिऩार्क् किल्लै इरुळ्सेर्न्द
इऩ्ऩा उलगम् पुगल्। २४३
विश्वास-प्रस्तुतिः - २४४
मऩ्ऩुयिर् ओम्बि अरुळाळ्वार्क् कु इल्लॆऩ्प
तऩ्ऩुयिर् अञ्जुम् विऩै। २४४
श्री-राम-देशिकः - २४४
रक्षणात् सर्वजन्तूनां दयायाश्च प्रदर्शनात् ।
नरो न लभते नूनं दुष्कर्म नरकप्रदम् ॥ २४४॥
NVK Ashraf choice (en) - २४४
०२४४
Those who protect other life with kindness
Need not fear for their own lives.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २४४
244. ‘maṉ uyir ōmpi, aruḷ āḷvāṟku il’ eṉpa-
‘taṉ uyir añcum viṉai’.
244. Freedom from dread of sin is only for the compassionate that love all creation.
शुद्धानन्द-भारती (en) - २४४
4. மன்னுயிர் ஓம்பி அருளாள்வாற்கு இல்லென்ப
தன்னுயிர் அஞ்சும் வினை.
His soul is free from dread of sins
Whose mercy serveth all beings. 244
वेङ्कटकृष्ण (हि) - २४४
244
सब जीवों को पालते, दयाव्रती जो लोग ।
प्राण-भयंकर पाप का, उन्हें न होगा योग ॥
श्रीनिवास (क) - २४४
- लोकदल्लि जीविसुव प्राणिगळन्नु कापाडि करुणॆ तोरुववरिगॆ तम्म प्राणक्कञ्जबेकाद दुष्कर्मगळु बाधिसुवुदिल्ल.
मूलम् - २४४
मऩ्ऩुयिर् ओम्बि अरुळाळ्वार्क् कु इल्लॆऩ्प
तऩ्ऩुयिर् अञ्जुम् विऩै। २४४
विश्वास-प्रस्तुतिः - २४५
अल्लल् अरुळाळ्वार्क्कु इल्लै वळिवऴङ्गुम्
मल्लऩ्मा ञालङ् गरि। २४५
श्री-राम-देशिकः - २४५
दयार्द्रहृदयो भूत्वा दुःखं नाप्नोति भूतले ।
निदर्शनं भवेदत्र लोकोऽयं प्राणिसङ्कुलः ॥ २४५॥
NVK Ashraf choice (en) - २४५
०२४५
This great earth and its biosphere declare
That sorrows are not for the merciful.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २४५
245. allal, aruḷ āḷvārkku illai; vaḷi vaḻaṅkum
mallal mā ñālam kari.
245. The compassionate know not life’s agonies; verily the wind-blown earth is witness to it.
शुद्धानन्द-भारती (en) - २४५
5. அல்லல் அருளாள்வார்க்கு இல்லை வளிவழங்கும்
மல்லல்மா ஞாலம் கரி
The wide wind-fed world witness bears:
Men of mercy meet not sorrows. 245
वेङ्कटकृष्ण (हि) - २४५
245
दुःख- दर्द उनको नहीं, जो है दयानिधान ।
पवन संचरित उर्वरा, महान भूमि प्रमाण ॥
श्रीनिवास (क) - २४५
- करुणॆ तोरि बाळुववरिगॆ दुःख बाधिसुवुदिल्ल; गाळि बीसुत्त, सस्यसमृद्धवागिरुव, ई विस्तारवाद भूलोकवे इदक्कॆ साक्षि.
मूलम् - २४५
अल्लल् अरुळाळ्वार्क्कु इल्लै वळिवऴङ्गुम्
मल्लऩ्मा ञालङ् गरि। २४५
विश्वास-प्रस्तुतिः - २४६
पॊरुळ्नीङ्गिप् पॊच्चान्दार् ऎऩ्पर् अरुळ्नीङ्गि
अल्लवै सॆय्दॊऴुगु वार्। २४६
श्री-राम-देशिकः - २४६
जनाः प्राणिदयाहीनाः प्राणिनो हिंसयन्ति ये ।
धर्मत्यागागतं जन्मदुःखं नाद्यापि तैः स्मृतम् ॥ २४६॥
NVK Ashraf choice (en) - २४६
०२४६
Those who do ill forsaking kindness, they say,
Must be oblivious of forsaking morality.
(P.S. Sundaram), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - २४६
246. ‘poruḷ nīṅkip poccāntār’ eṉpar-‘aruḷ nīṅki
allavai ceytu oḻukuvār’.
246. The cruel that delight in sin perhaps know not what awaits them.
शुद्धानन्द-भारती (en) - २४६
6. பொருள் நீங்கிப் பொச்சாந்தார் என்பர் அருள்நீங்கி
அல்லவை செய்தொழுகு வார்
Who grace forsake and graceless act
The former loss and woes forget. 246
वेङ्कटकृष्ण (हि) - २४६
246
जो निर्दय हैं पापरत, यों कहते धीमान ।
तज कर वे पुरुषार्थ को, भूले दुःख महान ॥
श्रीनिवास (क) - २४६
- (हिन्दिन जन्मदल्लि) सारवस्तुवाद धर्मवन्नु तोरॆदु बाळिन गुरियन्नु मरॆतवरे ई जन्मदल्लि करुणॆ तोरॆदु दुष्कृत्यगळल्लि तॊडगुवरु ऎन्दु बल्लवरु हेळुत्तारॆ.
मूलम् - २४६
पॊरुळ्नीङ्गिप् पॊच्चान्दार् ऎऩ्पर् अरुळ्नीङ्गि
अल्लवै सॆय्दॊऴुगु वार्। २४६
विश्वास-प्रस्तुतिः - २४७
अरुळिल्लार्क्कु अव्वुलगम् इल्लै पॊरुळिल्लार्क्कु
इव्वुलगम् इल्लागि याङ्गु। २४७
श्री-राम-देशिकः - २४७
वित्तहीनो न लभते इहलोके यथा सुखम् ।
परलोके न लभते दयाशून्यः सुखं तथा ॥ २४७॥
NVK Ashraf choice (en) - २४७
०२४७
This world is not for the poor,
Nor the next for the unkind.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २४७
247. aruḷ illārkku av ulakam illai-poruḷ illārkku
iv ulakam illākiyāṅku.
247. Heaven is not for the unfeeling; earth is not for the indigent.
शुद्धानन्द-भारती (en) - २४७
7. அருளில்லார்க்கு அவ்வுலகம் இல்லை பொருளில்லார்க்கு
இவ்வுலகம் இல்லாகி யாங்கு.
This world is not for weathless ones
That world is not for graceless swines. 247
वेङ्कटकृष्ण (हि) - २४७
247
प्राप्य नहीं धनरहित को, ज्यों इहलौकिक भोग ।
प्राप्य नहीं परलोक का, दयारहित को योग ॥
श्रीनिवास (क) - २४७
- हणविल्लदवरिगॆ ई लोकद सुखवु लभ्यवागदिरुवन्तॆ (प्राणिगळिल्ल) करुणॆ इल्लदवरिगॆ मेलु लोकद सुखवू लभ्यवागुवुदिल्ल.
मूलम् - २४७
अरुळिल्लार्क्कु अव्वुलगम् इल्लै पॊरुळिल्लार्क्कु
इव्वुलगम् इल्लागि याङ्गु। २४७
विश्वास-प्रस्तुतिः - २४८
पॊरुळऱ्ऱार् पूप्पर् ऒरुगाल् अरुळऱ्ऱार्
अऱ्ऱार्मऱ् ऱादल् अरिदु। २४८
श्री-राम-देशिकः - २४८
सत्कर्मणा दरिद्रोऽपि कदाचिद्धनिकः सुखी ।
निर्दयस्य कुतः सौख्यं न कदापि स वर्धते ॥ २४८॥
NVK Ashraf choice (en) - २४८
०२४८
The poor may be rich one day,
But the graceless will always lack grace.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २४८
248. poruḷ aṟṟār pūppar orukāl; aruḷ aṟṟār
aṟṟār; maṟṟu ātal aritu.
248. Fortune may smile on the ruined; the un feeling are the unredeemed.
शुद्धानन्द-भारती (en) - २४८
8. பொருளற்றார் பூப்பர் ஒருகால் அருளற்றார்
அற்றார்மற் றாதல் அரிது.
The wealthless may prosper one day;
The graceless never bloom agay. 248
वेङ्कटकृष्ण (हि) - २४८
248
निर्धन भी फूले-फले, स्यात् धनी बन जाय ।
निर्दय है निर्धन सदा, काया पलट न जाय ॥
श्रीनिवास (क) - २४८
- सिरि बत्तिदवरु ऎन्दादरॊम्मॆ मत्तॆ वृद्दि पडॆवरु, करुणॆ बत्तिदवरु मात्र बाळिन प्रयोजनदिन्द दूरवादवरे, अवरु याव कालदल्लू कीर्तिवन्तरागुवुदु साध्यविल्ल.
मूलम् - २४८
पॊरुळऱ्ऱार् पूप्पर् ऒरुगाल् अरुळऱ्ऱार्
अऱ्ऱार्मऱ् ऱादल् अरिदु। २४८
विश्वास-प्रस्तुतिः - २४९
तॆरुळादाऩ् मॆय्प्पॊरुळ् कण्डऱ्ऱाल् तेरिऩ्
अरुळादाऩ् सॆय्युम् अऱम्। २४९
श्री-राम-देशिकः - २४९
ज्ञानशून्यो यथा शास्त्रात्तत्त्वार्थे नैव विन्दति ।
निर्दयः स्वकृताद्धर्मात्तथा न लभते फलम् ॥ २४९॥
NVK Ashraf choice (en) - २४९
०२४९
The good acts of the graceless, if examined,
Resemble the muddled head seeing Truth.
(N.V.K. Ashraf), (P.S. Sundaram)
NVK Ashraf notes (en) - २४९
२४९. A good explanatory translation is given by (Satguru Subramuniyaswami). “Practicing charity without compassion is as inconceivable as realizing Truth without clarity of mind”.
रामचन्द्र-दीक्षितः (en) - २४९
249. teruḷātāṉ meypporuḷ kaṇṭaṟṟāl-tēriṉ,
aruḷātāṉ ceyyum aṟam.
249. Behold the unfeeling seeking virtue; it is like ignorance seeing light.
शुद्धानन्द-भारती (en) - २४९
9. தெருளாதான் மெய்ப்பொருள் கண்டற்றால் தேரின்
அருளாதான் செய்யும் அறம்
Like Truth twisted by confused mind
Wisdom is vain in hearts unkind. 249
वेङ्कटकृष्ण (हि) - २४९
249
निर्दय-जन-कृत सुकृत पर, अगर विचारा जाय ।
तत्व-दर्श ज्यों अज्ञ का, वह तो जाना जाय ॥
श्रीनिवास (क) - २४९
- करुणॆ तोरदवनु आचरिसुव धर्मवन्नु परीक्षिसि नोडिदरॆ, अदु अरिविल्लद बुद्दिगेडियॊब्बनु सत्यद तिरुळन्नु कण्डु ग्रहिसिदन्तॆ.
मूलम् - २४९
तॆरुळादाऩ् मॆय्प्पॊरुळ् कण्डऱ्ऱाल् तेरिऩ्
अरुळादाऩ् सॆय्युम् अऱम्। २४९
विश्वास-प्रस्तुतिः - २५०
वलियार्मुऩ् तऩ्ऩै निऩैक्क ताऩ् तऩ्ऩिऩ्
मॆलियार्मेल् सॆल्लु मिडत्तु। २५०
श्री-राम-देशिकः - २५०
यदा करुणया हीनो हिंसयेद्दुर्बलं तदा ।
स्वस्माद्वलीयसामग्रे चिन्तयेत् स्वभयस्थितिम् ॥ २५०॥
NVK Ashraf choice (en) - २५०
०२५०
When you threaten one weaker than yourself,
Think of yourself before a bully.
(P.S. Sundaram)
NVK Ashraf notes (en) - २५०
२५०. Compare with ८९४ where Valluvar says “For the weak to challenge the mighty is to summon yama with the hand. ((P.S. Sundaram), (Satguru Subramuniyaswami))
रामचन्द्र-दीक्षितः (en) - २५०
250. valiyār muṉ taṉṉai niṉaikka-tāṉ taṉṉiṉ
meliyārmēl cellum iṭattu.
250. Oppress not the weak; remember your fate in stronger hands.
शुद्धानन्द-भारती (en) - २५०
10. வலியார்முன் தன்னை நினைக்கதான் தன்னின்
மெலியார்மேல் செல்லும் இடத்து.
Think how you feel before the strong
When to the feeble you do wrong. 250
वेङ्कटकृष्ण (हि) - २५०
250
रोब जमाते निबल पर, निर्दय करे विचार ।
अपने से भी प्रभल के, सम्मुख खुद लाचार ॥
श्रीनिवास (क) - २५०
- तनगिन्त बलहीनरादवरन्नु पीडिसलु मुन्दुवरियुवाग, तनगिन्त बलशालियादवर मुन्दॆ तन्नन्नु इरिसिकॊण्डु नॆनॆदुकॊळ्ळबेकु.
मूलम् - २५०
वलियार्मुऩ् तऩ्ऩै निऩैक्क ताऩ् तऩ्ऩिऩ्
मॆलियार्मेल् सॆल्लु मिडत्तु। २५०