विश्वास-प्रस्तुतिः - १९१
पल्लार् मुऩियप् पयऩिल सॊल्लुवाऩ्
ऎल्लारुम् ऎळ्ळप् पडुम्। १९१
श्री-राम-देशिकः - १९१
जुगुप्साजनकं व्यर्थभाषणं जनसंसदि ।
प्रयुङ्क्ते यः स सर्वेषां परीहास पदं भवेत् ॥ १९१॥
NVK Ashraf choice (en) - १९१
०१९१
To disgust people with empty words
Is to be despised by all.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १९१
191. pallār muṉiyap payaṉ ila colluvāṉ
ellārum eḷḷappaṭum.
191. He who revels in frivolous talk will be despised by all.
शुद्धानन्द-भारती (en) - १९१
1. பல்லார் முனியப் பயனில சொல்லுவான்
எல்லாரும் எள்ளப் படும்
With silly words who insults all
Is held in contempt as banal. 191
वेङ्कटकृष्ण (हि) - १९१
191
बहु जन सुन करते घृणा, यों जो करे प्रलाप ।
सर्व जनों का वह बने, उपहासास्पद आप ॥
श्रीनिवास (क) - १९१
- हलवरु जुगुप्सॆ पडुवन्तॆ फलविल्लद मातुगळन्नाडुववनन्नु ऎल्लरू हगुरवागि काणुत्तारॆ.
मूलम् - १९१
पल्लार् मुऩियप् पयऩिल सॊल्लुवाऩ्
ऎल्लारुम् ऎळ्ळप् पडुम्। १९१
विश्वास-प्रस्तुतिः - १९२
पयऩिल पल्लार्मुऩ् सॊल्लल् नयऩिल
नट्टार्गण् सॆय्दलिऱ् ऱीदु। १९२
श्री-राम-देशिकः - १९२
मित्रेष्वनिष्टकरणादपि पण्डित मण्डले ।
वृथाप्रलापो विज्ञेयो महानिष्टफलप्रदः ॥ १९२॥
NVK Ashraf choice (en) - १९२
०१९२
Vain speech in public is worse
Than a wrong done to a friend.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १९२
192. payaṉ ila pallārmuṉ collal, nayaṉ ila
naṭṭārkaṇ ceytaliṉ tītu.
192. To talk frivolously in the presence of many is worse than an unjust act towards friends.
शुद्धानन्द-भारती (en) - १९२
2. பயனில பல்லார்முன் சொல்லல் நயனில
நட்டார்கண் செய்தலின் தீது
Vain talk before many is worse
Than doing to friends deeds adverse. 192
वेङ्कटकृष्ण (हि) - १९२
192
बुद्धिमान जनवृन्द के, सम्मुख किया प्रलाप ।
अप्रिय करनी मित्र प्रति, करने से अति पाप ॥
श्रीनिवास (क) - १९२
- हलवर मुन्दॆ फलविल्लद मातुगळन्नाडुवुदु, गॆळॆयरल्लि अहितवन्नु ऎणिसुवुदक्किन्त कॆट्टदु.
मूलम् - १९२
पयऩिल पल्लार्मुऩ् सॊल्लल् नयऩिल
नट्टार्गण् सॆय्दलिऱ् ऱीदु। १९२
विश्वास-प्रस्तुतिः - १९३
नयऩिलऩ् ऎऩ्पदु सॊल्लुम् पयऩिल
पारित् तुरैक्कुम् उरै। १९३
श्री-राम-देशिकः - १९३
अविनीतिपरः सोऽयमिति स्पष्टं प्रतीयते ।
निरर्थकानि वाक्यानि ब्रूते यस्तु विशेषतः ॥ १९३॥
NVK Ashraf choice (en) - १९३
०१९३
He that multiplies empty words
Declares loud his want of worth.
(V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - १९३
193. nayaṉ ilaṉ eṉpatu collum-payaṉ ila
pārittu uraikkum urai.
193. Indulgence in useless words at once betrays one’s lack of probity.
शुद्धानन्द-भारती (en) - १९३
3. நயனிலன் என்பது சொல்லும் பயனில
பாரித் துரைக்கும் உரை
The babbler’s hasty lips proclaim
That “good-for-nothing” is his name. 193
वेङ्कटकृष्ण (हि) - १९३
193
लम्बी-चौड़ी बात जो, होती अर्थ-विहीन ।
घोषित करती है वही, वक्ता नीति-विहीन ॥
श्रीनिवास (क) - १९३
- ऒब्बनु फलविल्लद विषयगळन्नु विस्तरिसि बण्णकट्टि हेळुवुदरिन्द अवनु असभ्यनॆम्बुदु लोकक्कॆ प्रकटवागुवुदु.
मूलम् - १९३
नयऩिलऩ् ऎऩ्पदु सॊल्लुम् पयऩिल
पारित् तुरैक्कुम् उरै। १९३
विश्वास-प्रस्तुतिः - १९४
नयऩ्सारा नऩ्मैयिऩ् नीक्कुम् पयऩ्साराप्
पण्बिल्सॊल् पल्ला रगत्तु। १९४
श्री-राम-देशिकः - १९४
हीनमर्थगुणाभ्यां यत् वाक्यं सर्वत्र कथ्यते ।
नीत्या विरहितं तत्तु नाशयेत् सद्गुणानपि ॥ १९४॥
NVK Ashraf choice (en) - १९४
०१९४
Vain words of inconsequence in an assembly
Rob one of any gain or goodness.
(J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - १९४
194. nayaṉ cārā naṉmaiyiṉ nīkkum-payaṉ cārāp
paṇpu il col pallārakattu.
194. Uttering empty words before all deprives one of one’s sense of justice and mars one’s noble qualities.
शुद्धानन्द-भारती (en) - १९४
4. நயன்சாரா நன்மையின் நீக்கும் பயன்சாராப்
பண்பில்சொல் பல்லா ரகத்து
Vain words before an assembly
Will make all gains and goodness flee. 194
वेङ्कटकृष्ण (हि) - १९४
194
संस्कृत नहीं, निरर्थ हैं, सभा मध्य हैं उक्त ।
करते ऐसे शब्द हैं, सुगुण व नीति-वियुक्त ॥
श्रीनिवास (क) - १९४
- गुणविल्लद व्यर्थ मातुगळन्नु हलवर बळि आडुवुदरिन्द, (ऒब्बनन्नु) असभ्यनन्नागि माडि अवनन्नु श्रेयस्सिनिन्द दॊरमाडुत्तदॆ.
मूलम् - १९४
नयऩ्सारा नऩ्मैयिऩ् नीक्कुम् पयऩ्साराप्
पण्बिल्सॊल् पल्ला रगत्तु। १९४
विश्वास-प्रस्तुतिः - १९५
सीर्मै सिऱप्पॊडु नीङ्गुम् पयऩिल
नीर्मै युडैयार् सॊलिऩ्। १९५
श्री-राम-देशिकः - १९५
ब्रूयुर्निरर्थकं वाक्यं महास्थानगता यदि ।
तदा कीर्तिप्रतिष्ठाभ्याम्भवन्ति रहिता अमी ॥ १९५॥
NVK Ashraf choice (en) - १९५
०१९५
Men of worth, speaking nonsense,
Will lose greatness and esteem.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १९५
195. cīrmai ciṟappoṭu nīṅkum-payaṉ ila
nīrmai uṭaiyār coliṉ.
195. If good-natured men speak profitless words, their greatness and glory will disappear.
शुद्धानन्द-भारती (en) - १९५
5. சீர்மை சிறப்பொடு நீங்கும் பயனில
நீர்மை யுடையார் சொலின்
Glory and grace will go away
When savants silly nonsense say. 195
वेङ्कटकृष्ण (हि) - १९५
195
निब्फल शब्द अगर कहे, कोई चरित्रवान ।
हो जावे उससे अलग, कीर्ति तथा सम्मान ॥
श्रीनिवास (क) - १९५
- ऒळ्ळॆय गुणशालिगळादवरु, फलविल्लद मातुगळन्नु आडिदरॆ, अवर कीर्ति, घनतॆगळु अळियुवुदु.
मूलम् - १९५
सीर्मै सिऱप्पॊडु नीङ्गुम् पयऩिल
नीर्मै युडैयार् सॊलिऩ्। १९५
विश्वास-प्रस्तुतिः - १९६
पयऩिल् सॊल् पराट्टु वाऩै मगऩ्ऎऩल्
मक्कट् पदडि यॆऩल्। १९६
श्री-राम-देशिकः - १९६
निरर्थकानां वाक्यानां प्रयोक्ता यः पुनः पुनः ।
न नरः स हि मन्तव्यो ऋजीषं स्यान्नरेष्वयम् ॥ १९६॥
NVK Ashraf choice (en) - १९६
०१९६
Call him not a man who loves idle words.
Call him rather chaff among men.
(V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - १९६
196. payaṉ il col pārāṭṭuvāṉai makaṉ eṉal!
makkaṭ pataṭi eṉal!.
196. He is not a man but the chaff among men, who indulges in vain words.
शुद्धानन्द-भारती (en) - १९६
6. பயனில்சொல் பாராட்டு வானை மகன்எனல்
மக்கட் பதடி யெனல்
Call him a human chaff who prides
Himself in weightless idle words. 196
वेङ्कटकृष्ण (हि) - १९६
196
जिसको निब्फल शब्द में, रहती है आसक्ति ।
कह ना तू उसको मनुज, कहना थोथा व्यक्ति ॥
श्रीनिवास (क) - १९६
- व्यर्थालापवन्नु हलवु बगॆयल्लि मॆच्चि कॊण्डाडुववनन्नु मनुष्य ऎन्दु करॆयलागदु;अन्थवनन्नु मानव कुलदल्लि काणिसिकॊण्ड चॊळ्ळु (हुरुळिल्लदवनु) ऎन्दु करॆयबेकु.
मूलम् - १९६
पयऩिल् सॊल् पराट्टु वाऩै मगऩ्ऎऩल्
मक्कट् पदडि यॆऩल्। १९६
विश्वास-प्रस्तुतिः - १९७
नयऩिल सॊल्लिऩुञ् जॊल्लुग साऩ्ऱोर्
पयऩिल सॊल्लामै नऩ्ऱु। १९७
श्री-राम-देशिकः - १९७
अधर्मसहितं वाक्यं महान्तः कथयन्त्वपि ।
अप्रयोजकवाक्यानि वर्जनीयानि तैरपि ॥ १९७॥
NVK Ashraf choice (en) - १९७
०१९७
Even unpleasant words may be spoken,
But the wise should avoid idle speech. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १९७
197. nayaṉ ila colliṉum colluka! cāṉṟōr
payaṉ ila collāmai naṉṟu.
197. Let great men speak untruth; it is better they refrain from uttering useless words.
शुद्धानन्द-भारती (en) - १९७
7. நயனில சொல்லினுஞ் சொல்லுக சான்றோர்
பயனில சொல்லாமை நன்று
Let not men of worth vainly quack
Even if they would roughly speak. 197
वेङ्कटकृष्ण (हि) - १९७
197
कहें भले ही साधुजन, कहीं अनय के शब्द ।
मगर इसी में है भला, कहें न निब्फल शब्द ॥
श्रीनिवास (क) - १९७
- विचारवन्तरु, हितवल्लद मातुगळन्नु आडिदरू आडलि; फलविल्लद मातुगळन्नु आडदिरुवुदु मेलु.
मूलम् - १९७
नयऩिल सॊल्लिऩुञ् जॊल्लुग साऩ्ऱोर्
पयऩिल सॊल्लामै नऩ्ऱु। १९७
विश्वास-प्रस्तुतिः - १९८
अरुम्बयऩ् आयुम् अऱिविऩार् सॊल्लार्
पॆरुम्बयऩ् इल्लाद सॊल्। १९८
श्री-राम-देशिकः - १९८
मोक्षाद्युत्तमलाभार्थे मीमांसन्ते मिथस्तु ये ।
अल्पलाभकरं वाक्यं न ते ब्रूयुर्मनीषिणः ॥ १९८॥
NVK Ashraf choice (en) - १९८
०१९८
The wise who weigh their worth
Refrain from words that have no grain of worth. *
( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - १९८
198. arum payaṉ āyum aṟiviṉār collār-
perum payaṉ illāta col.
198. Men of great discernment will never speak words devoid of great import.
शुद्धानन्द-भारती (en) - १९८
8. அரும்பயன் ஆயும் அறிவினார் சொல்லார்
பெரும்பயன் இல்லாத சொல்
The wise who weigh the worth refrain
From words that have no grain and brain. 198
वेङ्कटकृष्ण (हि) - १९८
198
उत्तम फल की परख का, जिनमें होगा ज्ञान ।
महा प्रयोजन रहित वच, बोलेंगे नहिं जान ॥
श्रीनिवास (क) - १९८
- महोन्नत फलगळन्नु अरसुव आकाङ्क्षॆयुळ्ळ अरिवुळ्ळवरु, श्रेयस्सु तारद मातुगळन्नु आडरु.
मूलम् - १९८
अरुम्बयऩ् आयुम् अऱिविऩार् सॊल्लार्
पॆरुम्बयऩ् इल्लाद सॊल्। १९८
विश्वास-प्रस्तुतिः - १९९
पॊरुळ्दीर्न्द पॊच्चान्दुञ् जॊल्लार् मरुळ्दीर्न्द
मासऱु काट्चि यवर्। १९९
श्री-राम-देशिकः - १९९
अविद्यारहिताः सन्तः तत्त्वज्ञानसमन्विताः ।
विस्मृत्याप्यर्थविधुरं वाक्यं नैव प्रयुञ्जते ॥ १९९॥
NVK Ashraf choice (en) - १९९
०१९९
The clear-eyed and spotless never even forgetfully
Say things that are meaningless. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १९९
199. poruḷ tīrnta poccāntum collār-maruḷ tīrnta
mācu aṟu kāṭciyavar.
199. Men of unclouded wisdom never utter nonsense even in a forgetful mood.
शुद्धानन्द-भारती (en) - १९९
9. பொருள்தீர்ந்த பொச்சாந்துஞ் சொல்லார் மருள்தீர்ந்த
மாசறு காட்சி யவர்
The wise of spotless self-vision
Slip not to silly words-mention. 199
वेङ्कटकृष्ण (हि) - १९९
199
तत्वज्ञानी पुरुष जो, माया-भ्रम से मुक्त ।
विस्मृति से भी ना कहें, वच जो अर्थ-वियुक्त ॥
श्रीनिवास (क) - १९९
- अज्ञान, कलङ्कगळिन्द दॊरवाद दृष्टियुळ्ळवरु ऒम्मॆ मैमरॆतू अर्थविल्लद मातुगळन्नु आडरु.
मूलम् - १९९
पॊरुळ्दीर्न्द पॊच्चान्दुञ् जॊल्लार् मरुळ्दीर्न्द
मासऱु काट्चि यवर्। १९९
विश्वास-प्रस्तुतिः - २००
सॊल्लुग सॊल्लिऱ् पयऩुडैय सॊल्लऱ्क
सॊल्लिऱ् पयऩिलाच् चॊल्। २००
श्री-राम-देशिकः - २००
वाच्यं तदेव वाक्येषु यल्लाभजनकं वचः ।
त्याज्यं तदेव वाक्येषु यल्लाभरहितं वचः ॥ २००॥
NVK Ashraf choice (en) - २००
०२००
Should you speak, speak useful words.
Never indulge in vain speech.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - २००
200. colluka, collil payaṉ uṭaiya! collaṟka,
collil payaṉ ilāc col!.
200. Speak profitable words; avoid nonsense.
शुद्धानन्द-भारती (en) - २००
10. சொல்லுக சொல்லிற் பயனுடைய சொல்லற்க
சொல்லிற் பயனிலாச் சொல்
To purpose speak the fruitful word
And never indulge in useless load. 200
वेङ्कटकृष्ण (हि) - २००
200
कहना ऐसा शब्द ही, जिससे होवे लाभ ।
कहना मत ऐसा वचन, जिससे कुछ नहिं लाभ ॥
श्रीनिवास (क) - २००
- मातुगळल्लि फलविरुवुदन्ने आडबेकु; फलविरद मातुगळन्नु आडले कूडदु.
मूलम् - २००
सॊल्लुग सॊल्लिऱ् पयऩुडैय सॊल्लऱ्क
सॊल्लिऱ् पयऩिलाच् चॊल्। २००