१६ पयनिल सॊल्लामै

विश्वास-प्रस्तुतिः - १९१

पल्लार् मुऩियप् पयऩिल सॊल्लुवाऩ्
ऎल्लारुम् ऎळ्ळप् पडुम्। १९१

श्री-राम-देशिकः - १९१

जुगुप्साजनकं व्यर्थभाषणं जनसंसदि ।
प्रयुङ्क्ते यः स सर्वेषां परीहास पदं भवेत् ॥ १९१॥

NVK Ashraf choice (en) - १९१

०१९१
To disgust people with empty words Is to be despised by all.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १९१

191. pallār muṉiyap payaṉ ila colluvāṉ
ellārum eḷḷappaṭum.

191. He who revels in frivolous talk will be despised by all.

शुद्धानन्द-भारती (en) - १९१

1. பல்லார் முனியப் பயனில சொல்லுவான்
எல்லாரும் எள்ளப் படும்
With silly words who insults all
Is held in contempt as banal. 191

वेङ्कटकृष्ण (हि) - १९१

191 बहु जन सुन करते घृणा, यों जो करे प्रलाप ।
सर्व जनों का वह बने, उपहासास्पद आप ॥

श्रीनिवास (क) - १९१
  1. हलवरु जुगुप्सॆ पडुवन्तॆ फलविल्लद मातुगळन्नाडुववनन्नु ऎल्लरू हगुरवागि काणुत्तारॆ.
मूलम् - १९१

पल्लार् मुऩियप् पयऩिल सॊल्लुवाऩ्
ऎल्लारुम् ऎळ्ळप् पडुम्। १९१

विश्वास-प्रस्तुतिः - १९२

पयऩिल पल्लार्मुऩ् सॊल्लल् नयऩिल
नट्टार्गण् सॆय्दलिऱ् ऱीदु। १९२

श्री-राम-देशिकः - १९२

मित्रेष्वनिष्टकरणादपि पण्डित मण्डले ।
वृथाप्रलापो विज्ञेयो महानिष्टफलप्रदः ॥ १९२॥

NVK Ashraf choice (en) - १९२

०१९२
Vain speech in public is worse
Than a wrong done to a friend.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १९२

192. payaṉ ila pallārmuṉ collal, nayaṉ ila
naṭṭārkaṇ ceytaliṉ tītu.

192. To talk frivolously in the presence of many is worse than an unjust act towards friends.

शुद्धानन्द-भारती (en) - १९२

2. பயனில பல்லார்முன் சொல்லல் நயனில
நட்டார்கண் செய்தலின் தீது
Vain talk before many is worse
Than doing to friends deeds adverse. 192

वेङ्कटकृष्ण (हि) - १९२

192 बुद्धिमान जनवृन्द के, सम्मुख किया प्रलाप ।
अप्रिय करनी मित्र प्रति, करने से अति पाप ॥

श्रीनिवास (क) - १९२
  1. हलवर मुन्दॆ फलविल्लद मातुगळन्नाडुवुदु, गॆळॆयरल्लि अहितवन्नु ऎणिसुवुदक्किन्त कॆट्टदु.
मूलम् - १९२

पयऩिल पल्लार्मुऩ् सॊल्लल् नयऩिल
नट्टार्गण् सॆय्दलिऱ् ऱीदु। १९२

विश्वास-प्रस्तुतिः - १९३

नयऩिलऩ् ऎऩ्पदु सॊल्लुम् पयऩिल
पारित् तुरैक्कुम् उरै। १९३

श्री-राम-देशिकः - १९३

अविनीतिपरः सोऽयमिति स्पष्टं प्रतीयते ।
निरर्थकानि वाक्यानि ब्रूते यस्तु विशेषतः ॥ १९३॥

NVK Ashraf choice (en) - १९३

०१९३
He that multiplies empty words
Declares loud his want of worth.
(V.V.S. Aiyar)

रामचन्द्र-दीक्षितः (en) - १९३

193. nayaṉ ilaṉ eṉpatu collum-payaṉ ila
pārittu uraikkum urai.

193. Indulgence in useless words at once betrays one’s lack of probity.

शुद्धानन्द-भारती (en) - १९३

3. நயனிலன் என்பது சொல்லும் பயனில
பாரித் துரைக்கும் உரை
The babbler’s hasty lips proclaim
That “good-for-nothing” is his name. 193

वेङ्कटकृष्ण (हि) - १९३

193 लम्बी-चौड़ी बात जो, होती अर्थ-विहीन ।
घोषित करती है वही, वक्ता नीति-विहीन ॥

श्रीनिवास (क) - १९३
  1. ऒब्बनु फलविल्लद विषयगळन्नु विस्तरिसि बण्णकट्टि हेळुवुदरिन्द अवनु असभ्यनॆम्बुदु लोकक्कॆ प्रकटवागुवुदु.
मूलम् - १९३

नयऩिलऩ् ऎऩ्पदु सॊल्लुम् पयऩिल
पारित् तुरैक्कुम् उरै। १९३

विश्वास-प्रस्तुतिः - १९४

नयऩ्सारा नऩ्मैयिऩ् नीक्कुम् पयऩ्साराप्
पण्बिल्सॊल् पल्ला रगत्तु। १९४

श्री-राम-देशिकः - १९४

हीनमर्थगुणाभ्यां यत् वाक्यं सर्वत्र कथ्यते ।
नीत्या विरहितं तत्तु नाशयेत् सद्गुणानपि ॥ १९४॥

NVK Ashraf choice (en) - १९४

०१९४
Vain words of inconsequence in an assembly
Rob one of any gain or goodness.
(J. Narayanaswamy)

रामचन्द्र-दीक्षितः (en) - १९४

194. nayaṉ cārā naṉmaiyiṉ nīkkum-payaṉ cārāp
paṇpu il col pallārakattu.

194. Uttering empty words before all deprives one of one’s sense of justice and mars one’s noble qualities.

शुद्धानन्द-भारती (en) - १९४

4. நயன்சாரா நன்மையின் நீக்கும் பயன்சாராப்
பண்பில்சொல் பல்லா ரகத்து
Vain words before an assembly
Will make all gains and goodness flee. 194

वेङ्कटकृष्ण (हि) - १९४

194 संस्कृत नहीं, निरर्थ हैं, सभा मध्य हैं उक्त ।
करते ऐसे शब्द हैं, सुगुण व नीति-वियुक्त ॥

श्रीनिवास (क) - १९४
  1. गुणविल्लद व्यर्थ मातुगळन्नु हलवर बळि आडुवुदरिन्द, (ऒब्बनन्नु) असभ्यनन्नागि माडि अवनन्नु श्रेयस्सिनिन्द दॊरमाडुत्तदॆ.
मूलम् - १९४

नयऩ्सारा नऩ्मैयिऩ् नीक्कुम् पयऩ्साराप्
पण्बिल्सॊल् पल्ला रगत्तु। १९४

विश्वास-प्रस्तुतिः - १९५

सीर्मै सिऱप्पॊडु नीङ्गुम् पयऩिल
नीर्मै युडैयार् सॊलिऩ्। १९५

श्री-राम-देशिकः - १९५

ब्रूयुर्निरर्थकं वाक्यं महास्थानगता यदि ।
तदा कीर्तिप्रतिष्ठाभ्याम्भवन्ति रहिता अमी ॥ १९५॥

NVK Ashraf choice (en) - १९५

०१९५
Men of worth, speaking nonsense,
Will lose greatness and esteem.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १९५

195. cīrmai ciṟappoṭu nīṅkum-payaṉ ila
nīrmai uṭaiyār coliṉ.

195. If good-natured men speak profitless words, their greatness and glory will disappear.

शुद्धानन्द-भारती (en) - १९५

5. சீர்மை சிறப்பொடு நீங்கும் பயனில
நீர்மை யுடையார் சொலின்
Glory and grace will go away
When savants silly nonsense say. 195

वेङ्कटकृष्ण (हि) - १९५

195 निब्फल शब्द अगर कहे, कोई चरित्रवान ।
हो जावे उससे अलग, कीर्ति तथा सम्मान ॥

श्रीनिवास (क) - १९५
  1. ऒळ्ळॆय गुणशालिगळादवरु, फलविल्लद मातुगळन्नु आडिदरॆ, अवर कीर्ति, घनतॆगळु अळियुवुदु.
मूलम् - १९५

सीर्मै सिऱप्पॊडु नीङ्गुम् पयऩिल
नीर्मै युडैयार् सॊलिऩ्। १९५

विश्वास-प्रस्तुतिः - १९६

पयऩिल् सॊल् पराट्टु वाऩै मगऩ्ऎऩल्
मक्कट् पदडि यॆऩल्। १९६

श्री-राम-देशिकः - १९६

निरर्थकानां वाक्यानां प्रयोक्ता यः पुनः पुनः ।
न नरः स हि मन्तव्यो ऋजीषं स्यान्नरेष्वयम् ॥ १९६॥

NVK Ashraf choice (en) - १९६

०१९६
Call him not a man who loves idle words.
Call him rather chaff among men.
(V.V.S. Aiyar)

रामचन्द्र-दीक्षितः (en) - १९६

196. payaṉ il col pārāṭṭuvāṉai makaṉ eṉal!
makkaṭ pataṭi eṉal!.

196. He is not a man but the chaff among men, who indulges in vain words.

शुद्धानन्द-भारती (en) - १९६

6. பயனில்சொல் பாராட்டு வானை மகன்எனல்
மக்கட் பதடி யெனல்
Call him a human chaff who prides
Himself in weightless idle words. 196

वेङ्कटकृष्ण (हि) - १९६

196 जिसको निब्फल शब्द में, रहती है आसक्ति ।
कह ना तू उसको मनुज, कहना थोथा व्यक्ति ॥

श्रीनिवास (क) - १९६
  1. व्यर्थालापवन्नु हलवु बगॆयल्लि मॆच्चि कॊण्डाडुववनन्नु मनुष्य ऎन्दु करॆयलागदु;अन्थवनन्नु मानव कुलदल्लि काणिसिकॊण्ड चॊळ्ळु (हुरुळिल्लदवनु) ऎन्दु करॆयबेकु.
मूलम् - १९६

पयऩिल् सॊल् पराट्टु वाऩै मगऩ्ऎऩल्
मक्कट् पदडि यॆऩल्। १९६

विश्वास-प्रस्तुतिः - १९७

नयऩिल सॊल्लिऩुञ् जॊल्लुग साऩ्ऱोर्
पयऩिल सॊल्लामै नऩ्ऱु। १९७

श्री-राम-देशिकः - १९७

अधर्मसहितं वाक्यं महान्तः कथयन्त्वपि ।
अप्रयोजकवाक्यानि वर्जनीयानि तैरपि ॥ १९७॥

NVK Ashraf choice (en) - १९७

०१९७
Even unpleasant words may be spoken,
But the wise should avoid idle speech. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १९७

197. nayaṉ ila colliṉum colluka! cāṉṟōr
payaṉ ila collāmai naṉṟu.

197. Let great men speak untruth; it is better they refrain from uttering useless words.

शुद्धानन्द-भारती (en) - १९७

7. நயனில சொல்லினுஞ் சொல்லுக சான்றோர்
பயனில சொல்லாமை நன்று
Let not men of worth vainly quack
Even if they would roughly speak. 197

वेङ्कटकृष्ण (हि) - १९७

197 कहें भले ही साधुजन, कहीं अनय के शब्द ।
मगर इसी में है भला, कहें न निब्फल शब्द ॥

श्रीनिवास (क) - १९७
  1. विचारवन्तरु, हितवल्लद मातुगळन्नु आडिदरू आडलि; फलविल्लद मातुगळन्नु आडदिरुवुदु मेलु.
मूलम् - १९७

नयऩिल सॊल्लिऩुञ् जॊल्लुग साऩ्ऱोर्
पयऩिल सॊल्लामै नऩ्ऱु। १९७

विश्वास-प्रस्तुतिः - १९८

अरुम्बयऩ् आयुम् अऱिविऩार् सॊल्लार्
पॆरुम्बयऩ् इल्लाद सॊल्। १९८

श्री-राम-देशिकः - १९८

मोक्षाद्युत्तमलाभार्थे मीमांसन्ते मिथस्तु ये ।
अल्पलाभकरं वाक्यं न ते ब्रूयुर्मनीषिणः ॥ १९८॥

NVK Ashraf choice (en) - १९८

०१९८
The wise who weigh their worth
Refrain from words that have no grain of worth. *
( Shuddhananda Bharatiar)

रामचन्द्र-दीक्षितः (en) - १९८

198. arum payaṉ āyum aṟiviṉār collār-
perum payaṉ illāta col.

198. Men of great discernment will never speak words devoid of great import.

शुद्धानन्द-भारती (en) - १९८

8. அரும்பயன் ஆயும் அறிவினார் சொல்லார்
பெரும்பயன் இல்லாத சொல்
The wise who weigh the worth refrain
From words that have no grain and brain. 198

वेङ्कटकृष्ण (हि) - १९८

198 उत्तम फल की परख का, जिनमें होगा ज्ञान ।
महा प्रयोजन रहित वच, बोलेंगे नहिं जान ॥

श्रीनिवास (क) - १९८
  1. महोन्नत फलगळन्नु अरसुव आकाङ्क्षॆयुळ्ळ अरिवुळ्ळवरु, श्रेयस्सु तारद मातुगळन्नु आडरु.
मूलम् - १९८

अरुम्बयऩ् आयुम् अऱिविऩार् सॊल्लार्
पॆरुम्बयऩ् इल्लाद सॊल्। १९८

विश्वास-प्रस्तुतिः - १९९

पॊरुळ्दीर्न्द पॊच्चान्दुञ् जॊल्लार् मरुळ्दीर्न्द
मासऱु काट्चि यवर्। १९९

श्री-राम-देशिकः - १९९

अविद्यारहिताः सन्तः तत्त्वज्ञानसमन्विताः ।
विस्मृत्याप्यर्थविधुरं वाक्यं नैव प्रयुञ्जते ॥ १९९॥

NVK Ashraf choice (en) - १९९

०१९९
The clear-eyed and spotless never even forgetfully
Say things that are meaningless. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १९९

199. poruḷ tīrnta poccāntum collār-maruḷ tīrnta
mācu aṟu kāṭciyavar.

199. Men of unclouded wisdom never utter nonsense even in a forgetful mood.

शुद्धानन्द-भारती (en) - १९९

9. பொருள்தீர்ந்த பொச்சாந்துஞ் சொல்லார் மருள்தீர்ந்த
மாசறு காட்சி யவர்
The wise of spotless self-vision
Slip not to silly words-mention. 199

वेङ्कटकृष्ण (हि) - १९९

199 तत्वज्ञानी पुरुष जो, माया-भ्रम से मुक्त ।
विस्मृति से भी ना कहें, वच जो अर्थ-वियुक्त ॥

श्रीनिवास (क) - १९९
  1. अज्ञान, कलङ्कगळिन्द दॊरवाद दृष्टियुळ्ळवरु ऒम्मॆ मैमरॆतू अर्थविल्लद मातुगळन्नु आडरु.
मूलम् - १९९

पॊरुळ्दीर्न्द पॊच्चान्दुञ् जॊल्लार् मरुळ्दीर्न्द
मासऱु काट्चि यवर्। १९९

विश्वास-प्रस्तुतिः - २००

सॊल्लुग सॊल्लिऱ् पयऩुडैय सॊल्लऱ्क
सॊल्लिऱ् पयऩिलाच् चॊल्। २००

श्री-राम-देशिकः - २००

वाच्यं तदेव वाक्येषु यल्लाभजनकं वचः ।
त्याज्यं तदेव वाक्येषु यल्लाभरहितं वचः ॥ २००॥

NVK Ashraf choice (en) - २००

०२००
Should you speak, speak useful words.
Never indulge in vain speech.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - २००

200. colluka, collil payaṉ uṭaiya! collaṟka,
collil payaṉ ilāc col!.

200. Speak profitable words; avoid nonsense.

शुद्धानन्द-भारती (en) - २००

10. சொல்லுக சொல்லிற் பயனுடைய சொல்லற்க
சொல்லிற் பயனிலாச் சொல்
To purpose speak the fruitful word
And never indulge in useless load. 200

वेङ्कटकृष्ण (हि) - २००

200 कहना ऐसा शब्द ही, जिससे होवे लाभ ।
कहना मत ऐसा वचन, जिससे कुछ नहिं लाभ ॥

श्रीनिवास (क) - २००
  1. मातुगळल्लि फलविरुवुदन्ने आडबेकु; फलविरद मातुगळन्नु आडले कूडदु.
मूलम् - २००

सॊल्लुग सॊल्लिऱ् पयऩुडैय सॊल्लऱ्क
सॊल्लिऱ् पयऩिलाच् चॊल्। २००