विश्वास-प्रस्तुतिः - १६१
ऒऴुक्काऱाक् कॊळ्ग ऒरुवऩ्तऩ् नॆञ्जत्तु
अऴुक्काऱु इलाद इयल्बु। १६१
श्री-राम-देशिकः - १६१
असूयाहीनचित्तेन सन्मागैङ्क प्रवर्तिना ।
अनसूया रक्षणीया सदाचारसमा सदा ॥ १६१॥
NVK Ashraf choice (en) - १६१
०१६१
Deem virtuous that heart of men
Who by nature are not jealous. *
( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - १६१
161. oḻukku āṟāk koḷka-oruvaṉ taṉ neñcattu
aḻukkāṟu ilāta iyalpu.
161. Let no one have envy; for freedom from envy must be one’s virtue.
शुद्धानन्द-भारती (en) - १६१
1. ஒழுக்காறாக் கொள்க ஒருவன்தன் நெஞ்சத்து
அழுக்காறு இல்லாத இயல்பு
Deem your heart as virtuous
When your nature is not jealous. 161
वेङ्कटकृष्ण (हि) - १६१
161
जलन- रहित निज मन रहे ऐसी उत्तम बान ।
अपनावें हर एक नर, धर्म आचरण मान ॥
श्रीनिवास (क) - १६१
- ऒब्बन्नु तन्न हृदयदल्लि असूयॆ इल्लदॆ बाळुव स्वभाववन्नु तन्न नडतॆय मार्गवागि कैकॊण्डु कापाडबेकु
मूलम् - १६१
ऒऴुक्काऱाक् कॊळ्ग ऒरुवऩ्तऩ् नॆञ्जत्तु
अऴुक्काऱु इलाद इयल्बु। १६१
विश्वास-प्रस्तुतिः - १६२
विऴुप्पेऱ्ऱिऩ् अह्दॊप्पदु इल्लैयार् माट्टुम्
अऴुक्काऱ्ऱिऩ् अऩ्मै पॆऱिऩ्। १६२
श्री-राम-देशिकः - १६२
असूया यस्य न भवेत् सर्वदा सर्वजन्तुषु ।
स एव भग्यवान् लोके सर्वभाग्येषु तद्वरम् ॥ १६२॥
NVK Ashraf choice (en) - १६२
०१६२
No blessing is so great as a nature
That is free from all envy.
(V.V.S. Aiyar)
रामचन्द्र-दीक्षितः (en) - १६२
162. viḻup pēṟṟiṉ aḵtu oppatu illai-yārmāṭṭum
aḻukkāṟṟiṉ aṉmai peṟiṉ.
162. Envy none; there is no other possession greater than one’s freedom from it.
शुद्धानन्द-भारती (en) - १६२
2. விழுப்பேற்றின் அஃதொப்பது இல்லையார் மாட்டும்
அழுக்காற்றின் அன்மை பெறின்
No excellence excels the one
That by nature envies none. 162
वेङ्कटकृष्ण (हि) - १६२
162
सबसे ऐसा भाव हो, जो है ईर्ष्या- मुक्त ।
तो उसके सम है नहीं, भाग्य श्रेष्ठता युक्त ॥
श्रीनिवास (क) - १६२
- यार विषयदल्लागली असूयॆ पडदिरबेकु; (तानु) हॊन्दतक्क मेलाद प्रयोजनगळल्लि अदक्कॆ समानवादुदु बेरॊन्दिल्ल.
मूलम् - १६२
विऴुप्पेऱ्ऱिऩ् अह्दॊप्पदु इल्लैयार् माट्टुम्
अऴुक्काऱ्ऱिऩ् अऩ्मै पॆऱिऩ्। १६२
विश्वास-प्रस्तुतिः - १६३
अऱऩ्आक्कम् वेण्डादाऩ् ऎऩ्पाऩ् पिऱऩाक्कम्
पेणादु अऴुक्कऱुप् पाऩ्। १६३
श्री-राम-देशिकः - १६३
परोत्कर्षमसोद्वैव यस्त्वसूयापरो भवेत् ।
इह वित्तं परे पुण्यमुभयं तस्य हीयते ॥ १६३॥
NVK Ashraf choice (en) - १६३
०१६३
One who eyes the growth of others with envy
Forfeits the wealth of virtue.
(J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - १६३
163. aṟaṉ, ākkam, vēṇṭātāṉ eṉpāṉ piṟaṉ ākkam
pēṇātu aḻukkaṟuppāṉ.
163. He who envies other’s riches neither loves virtue nor wealth.
शुद्धानन्द-भारती (en) - १६३
3. அறன்ஆக்கம் வேண்டாதான் என்பான் பிறனாக்கம்
பேணாது அழுக்கறுப் பான்
Who envies others’ good fortune
Can’t prosper in virtue of his own. 163
वेङ्कटकृष्ण (हि) - १६३
163
धर्म- अर्थ के लाभ की, जिसकी हैं नहीं चाह ।
पर-समृद्धि से खुश न हो, करता है वह डाह ॥
श्रीनिवास (क) - १६३
- तनगॆ धर्म, सम्पदगळॆरडू बेडवॆन्नुववने बेरॊब्बर सिरियन्नु कण्डु सन्तोषिसदॆ करुबुत्तानॆ.
मूलम् - १६३
अऱऩ्आक्कम् वेण्डादाऩ् ऎऩ्पाऩ् पिऱऩाक्कम्
पेणादु अऴुक्कऱुप् पाऩ्। १६३
विश्वास-प्रस्तुतिः - १६४
अऴुक्काऱ्ऱिऩ् अल्लवै सॆय्यार् इऴुक्काऱ्ऱिऩ्
एदम् पडुबाक्कु अऱिन्दु। १६४
श्री-राम-देशिकः - १६४
असूयया भवेद्दुःखमिति मत्वा मनीषिणः ।
अधर्मे नैव कुर्वन्ति ह्यसूयावशमागताः ॥ १६४॥
NVK Ashraf choice (en) - १६४
०१६४
Those who know the woes of evil deeds,
Dare not do wrong out of envy. *
(J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - १६४
164. aḻukkāṟṟiṉ allavai ceyyār-iḻukku āṟṟiṉ
ētam paṭupākku aṟintu.
164. The wise do not commit any wrong out of envy; for, they know the evils that spring from it.
शुद्धानन्द-भारती (en) - १६४
4. அழுக்காற்றின் அல்லவை செய்யார் இழுக்காற்றின்
ஏதம் படுபாக்கு அறிந்து
The wise through envy don’t others wrong
Knowing that woes from evils throng. 164
वेङ्कटकृष्ण (हि) - १६४
164
पाप- कर्म से हानियाँ, जो होती है जान ।
ईर्ष्यावश करते नहीं, पाप- कर्म धीमान ॥
श्रीनिवास (क) - १६४
- कीळाद हादियिन्द सङ्कटगळेर्पडुवुदन्नु अरितु तिळिदवरु असूयॆयिन्द अल्लदुदन्नु माडलाररु.
मूलम् - १६४
अऴुक्काऱ्ऱिऩ् अल्लवै सॆय्यार् इऴुक्काऱ्ऱिऩ्
एदम् पडुबाक्कु अऱिन्दु। १६४
विश्वास-प्रस्तुतिः - १६५
अऴुक्काऱु उडैयार्क्कु अदुसालुम् ऒऩ्ऩार्
वऴुक्कायुम् केडीऩ् पदु। १६५
श्री-राम-देशिकः - १६५
असूयया समः शत्रुर्वर्तते न महीतले ।
रिपौ कदाचिच्छान्तेऽपि नूनं सा कुरुते व्यथाम् ॥ १६५॥
NVK Ashraf choice (en) - १६५
०१६५
The envious need no other foes;
Their envy is more than enough. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १६५
165. aḻukkāṟu uṭaiyārkku atu cālum- oṉṉār
vaḻukkiyum kēṭu īṉpatu.
165. The envious need no enemies to work their own ruin; for they find in their envy their sufficient foe.
शुद्धानन्द-भारती (en) - १६५
5. அழுக்காற உடையார்க்கு அதுசாலும் ஒன்னார்
வழுக்கியும் கேடீன் பது
Man shall be wrecked by envy’s whim
Even if enemies spare him. 165
वेङ्कटकृष्ण (हि) - १६५
165
शत्रु न भी हो ईर्ष्यु का, करने को कुछ हानि ।
जलन मात्र पर्याप्त है, करने को अति हानि ॥
श्रीनिवास (क) - १६५
- असूयापरतॆयुळ्ळवरिगॆ बेरॆ हगॆ इल्लदिद्दरू अदॊन्दे साकु केडुण्टु माडलु.
मूलम् - १६५
अऴुक्काऱु उडैयार्क्कु अदुसालुम् ऒऩ्ऩार्
वऴुक्कायुम् केडीऩ् पदु। १६५
विश्वास-प्रस्तुतिः - १६६
कॊडुप्पदु अऴुक्कऱुप्पाऩ् सुऱ्ऱम् उडुप्पदूउम्
उण्बदूउम् इऩ्ऱिक् कॆडुम्। १६६
श्री-राम-देशिकः - १६६
यो वै न सहतेऽन्यस्य विभवं समुपागतम् ।
बन्धवास्तस्य नश्यन्ति वस्त्राहारविवर्जिताः ॥ १६६॥
NVK Ashraf choice (en) - १६६
०१६६
A man who envies charitable deeds
Will see his folk perish - naked and starving. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १६६
166. koṭuppatu aḻukkaṟuppāṉ cuṟṟam uṭuppatūum
uṇpatūum iṉṟik keṭum.
166. The envious that stand in the way of charity perish with their kith and kin.
शुद्धानन्द-भारती (en) - १६६
6. கொடுப்பது அழுக்கறுப்பான் சுற்றம் உடுப்பதூஉம்
உண்பதூஉம் இன்றிக் கெடும்.
Who envies gifts shall suffer ruin
Without food and clothes with his kin. 166
वेङ्कटकृष्ण (हि) - १६६
166
दान देख कर जो जले, उसे सहित परिवार ।
रोटी कपडे को तरस, मिटते लगे न बार ॥
श्रीनिवास (क) - १६६
- पररिगॆ (कॊडुगैयिन्द) कॊडुवुदन्नु कण्डु करुबुवनु, अवन परिवारदॊडनॆ हॊट्टॆ बट्टॆगिल्लदॆ कॆडुत्तानॆ.
मूलम् - १६६
कॊडुप्पदु अऴुक्कऱुप्पाऩ् सुऱ्ऱम् उडुप्पदूउम्
उण्बदूउम् इऩ्ऱिक् कॆडुम्। १६६
विश्वास-प्रस्तुतिः - १६७
अव्वित्तु अऴुक्काऱु उडैयाऩैच् चॆय्यवळ्
तव्वैयैक् काट्टि विडुम्। १६७
श्री-राम-देशिकः - १६७
दृष्ट्वा नरमसूयाढ्यं मन्युना सहिता रमा ।
ददाति तस्य दारिद्र्यं स्वयं चापि विमुञ्चति ॥ १६७॥
NVK Ashraf choice (en) - १६७
०१६७
The goddess of fortune departs the envious,
Introducing him to her elder sister. *
(W.H. Drew and J. Lazarus)
Notes
NVK Ashraf notes (en) - १६७
१६७. The elder sister is the goddess of misfortune. (K. Krishnaswamy & Vijaya Ramkumar)’s translation is crisp though not literal. “Fortune disapproves the envious and will leave giving way to misfortune”
रामचन्द्र-दीक्षितः (en) - १६७
167. avvittu aḻukkāṟu uṭaiyāṉaic ceyyavaḷ
tavvaiyaik kāṭṭi viṭum.
167. Fortune forsakes the envious to her elder sister.
शुद्धानन्द-भारती (en) - १६७
7. அவ்வித்து அழுக்காறு உடையானைச் செய்யவள்
தவ்வையைக் காட்டி விடும்.
Fortune deserts the envious
Leaving misfortune omnious. 167
वेङ्कटकृष्ण (हि) - १६७
167
जलनेवाले से स्वयं, जल कर रमा अदीन ।
अपनी ज्येष्ठा के उसे , करती वही अधीन ॥
श्रीनिवास (क) - १६७
- असूयॆ उळ्ळवनन्नु लक्ष्मि सहिसदॆ अवनन्नु तनक्क दरिद्र लक्ष्मिगॆ तोरिसि बिडुवळु.
मूलम् - १६७
अव्वित्तु अऴुक्काऱु उडैयाऩैच् चॆय्यवळ्
तव्वैयैक् काट्टि विडुम्। १६७
विश्वास-प्रस्तुतिः - १६८
अऴुक्काऱु ऎऩऒरु पावि तिरुच्चॆऱ्ऱुत्
तीयुऴि उय्त्तु विडुम्। १६८
श्री-राम-देशिकः - १६८
असूयया समः पापी विद्यते नैव भूतले ।
भाग्यं सर्वे नाशयित्वा कुपथे च नयेन्नरम् ॥ १६८॥
NVK Ashraf choice (en) - १६८
०१६८
That sin called envy slays fortune
And leads one to the swirl pool of evil. *
(G.U. Pope), (J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - १६८
168. aḻukkāṟu eṉa oru pāvi tiruc ceṟṟu,
tīyuḻi uyttuviṭum.
168. Envy is a deadly sin. It blights one’s fortune and casts one into hell.
शुद्धानन्द-भारती (en) - १६८
8. அழுக்காறு எனஒரு பாவி திருச்செற்றுத்
தீயுழி உய்த்து விடும்
Caitiff envy despoils wealth
And drags one into evil path. 168
वेङ्कटकृष्ण (हि) - १६८
168
ईर्ष्या जो है पापिनी, करके श्री का नाश ।
नरक-अग्नि में झोंक कर, करती सत्यानास ॥
श्रीनिवास (क) - १६८
- असूयॆयॆम्ब पापि (तनगॆ अवकाश कॊट्टवन) सिरियन्नु नाश पडिसुवुदल्लदॆ, अवनन्नु बॆङ्कियल्लि (नरकदल्लि) तळ्ळि बिडुवुदु.
मूलम् - १६८
अऴुक्काऱु ऎऩऒरु पावि तिरुच्चॆऱ्ऱुत्
तीयुऴि उय्त्तु विडुम्। १६८
विश्वास-प्रस्तुतिः - १६९
अव्विय नॆञ्जत्ताऩ् आक्कमुम् सॆव्वियाऩ्
केडुम् निऩैक्कप् पडुम्। १६९
श्री-राम-देशिकः - १६९
असूयासहिते भाग्यं दारिद्र्यं सज्जनेष्वपि ।
यदि स्यात् कारणं तत्र कि स्यादिति विचार्यताम् ॥ १६९॥
NVK Ashraf choice (en) - १६९
०१६९
The prosperity of the envious
And the poverty of the righteous will be pondered. *
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - १६९
169. avviya neñcattāṉ ākkamum, cevviyāṉ
kēṭum, niṉaikkappaṭum.
169. The prosperity of the envious and the adversity of the virtuous afford food for reflection.
शुद्धानन्द-भारती (en) - १६९
9. அவ்விய நெஞ்சத்தான் ஆக்கமுஞ் செவ்வியான்
கேடும் நினைக்கப் படும்
Why is envy rich, goodmen poor
People with surprise think over. 169
वेङ्कटकृष्ण (हि) - १६९
169
जब होती ईर्ष्यालु की, धन की वृद्धि अपार ।
तथा हानि भी साधु की, तो करना सुविचार ॥
श्रीनिवास (क) - १६९
- असूयॆयुळ्ळवन सिरियू ऒळ्ळॆयवन केडू इवॆरडू विचारार्हवादुदु. (इवॆरडू वैपरीत्यगळिगॆ कारणवेनु ऎम्बुदु विचार माड बेकाद अंश)
मूलम् - १६९
अव्विय नॆञ्जत्ताऩ् आक्कमुम् सॆव्वियाऩ्
केडुम् निऩैक्कप् पडुम्। १६९
विश्वास-प्रस्तुतिः - १७०
अऴुक्कऱ्ऱु अगऩ्ऱारुम् इल्लै अह्दुइल्लार्
पॆरुक्कत्तिल् तीर्न्दारुम् इल्। १७०
श्री-राम-देशिकः - १७०
असूयावान्नरो लोके न प्राप्नोति समुन्नतिम् ।
असूयया विरहितं न जहात्युन्नतिर्नरम् ॥ १७०॥
NVK Ashraf choice (en) - १७०
०१७०
None has gained through envy,
Nor have the un-envious ever lost. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १७०
170. aḻukkaṟṟu akaṉṟārum illai; aḵtu illār
perukkattiṉ tīrntārum il.
170. Envy never thrives; fortune never forsakes one who is free from it.
शुद्धानन्द-भारती (en) - १७०
10. அழுக்கற்று அகன்றாரும் இல்லைஅஃது இல்லார்
பெருக்கத்தில் தீர்ந்தாரும் இல்
The envious prosper never
The envyless prosper ever. 170
वेङ्कटकृष्ण (हि) - १७०
170
सुख-समृद्धि उनकी नहीं, जो हों ईर्ष्यायुक्त ।
सुख-समृद्धि की इति नहीं, जो हों ईर्ष्यामुक्त ॥
श्रीनिवास (क) - १७०
- असूयॆयिन्द मेल्मॆ पडॆदवरू, असूयॆ इल्लदॆ मेल्मॆयन्नु तॊरॆदवरू ई लोकदल्लिल्ल.
मूलम् - १७०
अऴुक्कऱ्ऱु अगऩ्ऱारुम् इल्लै अह्दुइल्लार्
पॆरुक्कत्तिल् तीर्न्दारुम् इल्। १७०