विश्वास-प्रस्तुतिः - १५१
अगऴ्वारैत् ताङ्गुम् निलम्बोलत् तम्मै
इगऴ्वार्प् पॊऱुत्तल् तलै। १५१
श्री-राम-देशिकः - १५१
धारणात् खनकस्यापि धरण्या इव निःसमा ।
स्वापराधिषु या क्षान्तिः स धर्मः परमो नृणाम् ॥ १५१॥
NVK Ashraf choice (en) - १५१
०१५१
To bear insults is best, like the earth
Which bears and maintains its diggers.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १५१
151. akaḻvārait tāṅkum nilam pōla, tammai
ikaḻvārp poṟuttal talai.
151. The earth sustains even those who dig into her. To bear with those who slander us is the crown of virtue.
शुद्धानन्द-भारती (en) - १५१
1. அகழ்வாரைத் தாங்கும் நிலம்போலத் தம்மை
இகழ்வார்ப் பொறுத்தல் தலை
As earth bears up with diggers too
To bear revilers is prime virtue. 151
वेङ्कटकृष्ण (हि) - १५१
151
क्षमा क्षमा कर ज्यों धरे, जो खोदेगा फोड़ ।
निन्दक को करना क्षमा, है सुधर्म बेजोड़ ॥
श्रीनिवास (क) - १५१
- तन्नन्नु अगॆयुववरन्नु ताळिकॊण्डिरुव नॆलदन्तॆये (भूमियन्तॆ) तम्मन्नु निन्दिसुववरन्नु ताळिकॊण्डिरुवुदे हिरिमॆ.
मूलम् - १५१
अगऴ्वारैत् ताङ्गुम् निलम्बोलत् तम्मै
इगऴ्वार्प् पॊऱुत्तल् तलै। १५१
विश्वास-प्रस्तुतिः - १५२
पॊऱुत्तल् इऱप्पिऩै ऎऩ्ऱुम् अदऩै
मऱत्तल् अदऩिऩुम् नऩ्ऱु। १५२
श्री-राम-देशिकः - १५२
अपकारः परकृतः सोढव्यः सर्वदा नरैः ।
विस्मर्ता त्वपकारणां ततो भुवि महीयते ॥ १५२॥
NVK Ashraf choice (en) - १५२
०१५२
Forgive transgressions always,
Better still forget them.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १५२
152. poṟuttal, iṟappiṉai eṉṟum; ataṉai
maṟattal ataṉiṉum naṉṟu.
152. Put up always with one’s transgressions. Far greater than one’s forbearance is one’s oblivion of them.
शुद्धानन्द-भारती (en) - १५२
2. பொறுத்தல் இறப்பினை என்றும் அதனை
மறத்தல் அதனினும் நன்று
Forgive insults is a good habit
Better it is to forget it. 152
वेङ्कटकृष्ण (हि) - १५२
152
अच्छा है सब काल में, सहना अत्याचार ।
फिर तो उसको भूलना, उससे श्रेष्ठ विचार ॥
श्रीनिवास (क) - १५२
- कॆट्ट नडवळिकॆयन्नु नावु प्रतिभटिसलु साध्यविद्दरू अदन्नु ताळिकॊळ्ळबेकु; ताळिकॊळ्ळुवुदक्किन्त, मिगिलाद मनस्सिन नॆलॆयॆन्दरॆ, आ कॆट्ट नडवळिकॆयन्नु मनस्सिनिन्द पूर्तियागि तॊडॆदुहाकुवुदु.
मूलम् - १५२
पॊऱुत्तल् इऱप्पिऩै ऎऩ्ऱुम् अदऩै
मऱत्तल् अदऩिऩुम् नऩ्ऱु। १५२
विश्वास-प्रस्तुतिः - १५३
इऩ्नम्युळ् इऩ्मै विरुन्दॊराल् वऩ्मैयुळ्
वऩ्मै मडवार्प् पॊऱै। १५३
श्री-राम-देशिकः - १५३
दरिद्रेषु दरिद्रः स्यात् भ्रष्टस्त्वतिथिपूजनात् ।
मूढनिन्दा सहिष्णुस्तु समर्थेषूत्तमो भवेत् ॥ १५३॥
NVK Ashraf choice (en) - १५३
०१५३
The want of wants is to be inhospitable,
The might of might to suffer fools.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १५३
153. iṉmaiyuḷ iṉmai viruntu orāl; vaṉmaiyuḷ
vaṉmai maṭavārp poṟai.
153. Poverty within poverty is denying hospitality to guests; grace within grace is bearing with the foolish.
शुद्धानन्द-भारती (en) - १५३
3. இன்மையுள் இன்மை விருந்தொரால் வன்மையுள்
வன்மை மடவார்ப் பொறை
Neglect the guest is dearth of dearth
To bear with fools is strength of strength. 153
वेङ्कटकृष्ण (हि) - १५३
153
दारिद में दारिद्रय है, अतिथि-निवारण-बान ।
सहन मूर्ख की मूर्खता, बल में भी बल जान ॥
श्रीनिवास (क) - १५३
- अतिथिगळन्नु सत्कारमाडदे कळिसुवुदु दारिद्र्यदॊळगॆ दारिद्र्य ऎनिसिकॊळ्ळुत्तदॆ; (अते रीति) अरिविल्लद मूर्खरन्नु ताळिकॊळ्ळुवुदु बल्लाळ्तनदल्लि बल्लाळ्तनवॆनिसिकॊळ्ळुवुदु.
मूलम् - १५३
इऩ्नम्युळ् इऩ्मै विरुन्दॊराल् वऩ्मैयुळ्
वऩ्मै मडवार्प् पॊऱै। १५३
विश्वास-प्रस्तुतिः - १५४
निऱैयुडैमै नीङ्गामै वेण्डिऩ् पॊनऱ्युडैमै
पोऱ्ऱि यॊऴुगप् पडुम्। १५४
श्री-राम-देशिकः - १५४
आत्मनो गुणसम्पत्त्या विख्यातिं यश्चिकीर्षति ।
तेन क्षमावता भाव्यमपराधिजनेष्वपि ॥ १५४॥
NVK Ashraf choice (en) - १५४
०१५४
If you desire that greatness should never leave,
Foster the conduct of forbearance.
(W.H. Drew and J. Lazarus), (Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - १५४
154. niṟai uṭaimai nīṅkāmai vēṇṭiṉ, poṟai uṭaimai
pōṟṟi oḻukappaṭum.
154. If one wishes to maintain character one’s conduct must be marked by patience.
शुद्धानन्द-भारती (en) - १५४
4. நிறையுடமை நீங்காமை வேண்டின் பொறையுடைமை
போற்றி ஒழுகப் படும்
Practice of patient quality
Retains intact integrity. 154
वेङ्कटकृष्ण (हि) - १५४
154
अगर सर्व-गुण-पूर्णता, तुमको छोड़ न जाय ।
क्षमा-भाव का आचरण, किया लगन से जाय ॥
श्रीनिवास (क) - १५४
- सम्पन्नतॆय तन्निन्द अगलदन्तिरबेकादरॆ, ताळ्मॆयन्नु कापाडिकॊळ्ळबेकु. (सम्पन्नतॆयॆन्दरॆ गुण मत्तु सिरि ऎरडक्कू इल्ल अन्वयिसबहुदु)
मूलम् - १५४
निऱैयुडैमै नीङ्गामै वेण्डिऩ् पॊनऱ्युडैमै
पोऱ्ऱि यॊऴुगप् पडुम्। १५४
विश्वास-प्रस्तुतिः - १५५
ऒऱुत्तारै ऒऩ्ऱाग वैयारे वैप्पर्
पॊऱुत्तारैप् पॊऩ्पोऱ् पॊदिन्दु। १५५
श्री-राम-देशिकः - १५५
शत्रूणामपकर्तारं सन्तो न बहुकुर्वते ।
अरिष्वपि क्षमावन्तं स्वर्णवत् हृदि कुर्वते ॥ १५५॥
NVK Ashraf choice (en) - १५५
०१५५
Avengers are despised as worthless,
Forbearers are prized as gold.
(P.S. Sundaram), (G.U. Pope)
रामचन्द्र-दीक्षितः (en) - १५५
155. oṟuttārai oṉṟāka vaiyārē; vaippar,
poṟuttāraip poṉpōl potintu.
155. The world takes no note of the avenger but it esteems the patient like gold.
शुद्धानन्द-भारती (en) - १५५
5. ஒறுத்தாரை ஒன்றாக வையாரே வைப்பர்
பொறுத்தாரைப் பொன்போற் பொதிந்து
Vengeance is not in esteem held
Patience is praised as hidden gold. 155
वेङ्कटकृष्ण (हि) - १५५
155
प्रतिकारी को जगत तो, माने नहीं पदार्थ ।
क्षमशील को वह रखे, स्वर्ण समान पदार्थ ॥
श्रीनिवास (क) - १५५
- नोवॆणिसिदवरन्नु लोक ऒन्दु व्यक्तियागि गणिसुवुदिल्ल; अदे ताळ्मॆयुळ्ळवरन्नु लोकवु बङ्गारदन्तॆ मनस्सिनॊळगिट्टुकॊण्डु गौरविसुत्तदॆ.
मूलम् - १५५
ऒऱुत्तारै ऒऩ्ऱाग वैयारे वैप्पर्
पॊऱुत्तारैप् पॊऩ्पोऱ् पॊदिन्दु। १५५
विश्वास-प्रस्तुतिः - १५६
ऒऱुत्तार्क्कु ऒरुनाळै इऩ्पम् पॊऱुत्तार्क्कुप्
पॊऩ्ऱुन् दुणैयुम् पुगऴ्। १५६
श्री-राम-देशिकः - १५६
विरोधिष्वपकर्तृणां तिष्ठेदेकदिनं सुखम् ।
परद्रोहसहिष्णूनं यावज्जीवं भवद्यशः ॥ १५६॥
NVK Ashraf choice (en) - १५६
०१५६
Retaliation gives but a day’s joy;
Forbearance brings glory for all time.
(C. Rajagopalachari)
रामचन्द्र-दीक्षितः (en) - १५६
156. oṟuttārkku oru nāḷai iṉpam; poṟuttārkkup
poṉṟum tuṇaiyum pukaḻ.
156. The delight of the avenger is for a day. The joy of the forbearing lasts till the end of the earth.
शुद्धानन्द-भारती (en) - १५६
6. ஒறுத்தார்க்கு ஒருநாளை இன்பம் பொறுத்தார்க்குப்
பொன்றுந் துணையும் புகழ்
Revenge accords but one day’s joy
Patience carries its praise for aye. 156
वेङ्कटकृष्ण (हि) - १५६
156
प्रतिकारी का हो मज़ा, एक दिवस में अन्त ।
क्षमाशीला को कीर्ति है, लोक-अंत पर्यन्त ॥
श्रीनिवास (क) - १५६
- केडॆणिसिदवरिगॆ ऒन्दु दिनद सुख मात्र दॊरॆयुवुदु. आदरॆ अवरन्नु ताळ्मॆयिन्द क्षमिसुववरिगॆ, (लोकवु) अळियुववरॆगू कीर्ति लभिसुवुदु.
मूलम् - १५६
ऒऱुत्तार्क्कु ऒरुनाळै इऩ्पम् पॊऱुत्तार्क्कुप्
पॊऩ्ऱुन् दुणैयुम् पुगऴ्। १५६
विश्वास-प्रस्तुतिः - १५७
तिऱऩल्ल तऱ्पिऱर् सॆय्यिऩुम् नोनॊन्दु
अऱऩल्ल सॆय्यामै नऩ्ऱु। १५७
श्री-राम-देशिकः - १५७
परैरनर्थात् विहितात् लब्ध्वापि मनसो व्यथाम् ।
अधर्माचरणाञ्चित्त निरोधो हि प्रशस्यते ॥ १५७॥
NVK Ashraf choice (en) - १५७
०१५७
Though unjustly afflicted by others, pity them
And refrain from unrighteous response. *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - १५७
157. tiṟaṉ alla taṉ-piṟar ceyyiṉum, nō nontu,
aṟaṉ alla ceyyāmai naṉṟu.
157. Resist not a wrong however grievous but forgive out of pity other’s transgressions.
शुद्धानन्द-भारती (en) - १५७
7. திறனல்ல தற்பிறர் செய்யினும் நோநொந்து
அறனல்ல செய்யாமை நன்று
Though others cause you wanton pain
Grieve not; from unjust harm refrain. 157
वेङ्कटकृष्ण (हि) - १५७
157
यद्यपि कोई आपसे, करता अनुचित कर्म ।
अच्छा उस पर कर दया, करना नहीं अधर्म ॥
श्रीनिवास (क) - १५७
- बेरॆयुवरु तनगॆ कॆट्टद्दन्नु माडिदरू, अवरिगदरिन्दुण्टागुव केडन्नु नॆनॆदु मरुकपट्टु, अवरिगॆ अधर्मवॆणिसदिरुवुदे मेलनिसुत्तदॆ.
मूलम् - १५७
तिऱऩल्ल तऱ्पिऱर् सॆय्यिऩुम् नोनॊन्दु
अऱऩल्ल सॆय्यामै नऩ्ऱु। १५७
विश्वास-प्रस्तुतिः - १५८
मिगुदियाऩ् मिक्कवै सॆय्दारैत् तान्दम्
तगुदियाऩ् वॆऩ्ऱु विडल्। १५८
श्री-राम-देशिकः - १५८
कुर्वतामात्मनो द्रोहं मनोऽहङ्कार करणात् ।
अकृत्वैव प्रतीकारं जेतव्याः क्षमयैव ते ॥ १५८॥
NVK Ashraf choice (en) - १५८
०१५८
Let a man conquer by his forbearance
Those who wrong him with arrogance. *
(Satguru Subramuniyaswami)
NVK Ashraf notes (en) - १५८
१५८: Alternate translation but not close to original: “Conquer with forbearance the excess of insolence” - (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १५८
158. mikutiyāṉ mikkavai ceytārait tām tam
takutiyāṉ veṉṟuviṭal!.
158. Conquer with forbearance one who has done you harm in one’s insolent pride.
शुद्धानन्द-भारती (en) - १५८
8. மிகுதியான் மிக்கவை செய்தாரைத் தாந்தம்
தகுதியான் வென்று விடல்
By noble forbearance vanquish
The proud that have caused you anguish. 158
वेङ्कटकृष्ण (हि) - १५८
158
अहंकार से ज़्यादती, यदि तेरे विपरीत ।
करता कोई तो उसे, क्षमा-भाव से जीत ॥
श्रीनिवास (क) - १५८
- सॊक्किनिन्द कॆट्टद्दन्नु माडिदवरिगॆ, तम्मल्लिरुव तक्क नडतॆयिन्द ताळिकॊण्डु अवरन्नु गॆल्लबेकु.
मूलम् - १५८
मिगुदियाऩ् मिक्कवै सॆय्दारैत् तान्दम्
तगुदियाऩ् वॆऩ्ऱु विडल्। १५८
विश्वास-प्रस्तुतिः - १५९
तुऱन्दारिऩ् तूय्मै उडैयर् इऱन्दार्वाय्
इऩ्ऩाच्चॊल् नोऱ्किऱ् पवर्। १५९
श्री-राम-देशिकः - १५९
मर्यादां समतिक्रम्य निन्दकान् कठिनोक्तिभिः ।
क्षमया ये सहन्तेऽत्र शुद्धास्ते मुनिभिः समाः ॥ १५९॥
NVK Ashraf choice (en) - १५९
०१५९
More pure than ascetics are they
Who bear the insult of transgressors. *
( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - १५९
159. tuṟantāriṉ tūymai uṭaiyar-iṟantārvāy
iṉṉāc col nōṟkiṟpavar.
159. Greater than an ascetic is one who endures the insolent words of the transgressor.
शुद्धानन्द-भारती (en) - १५९
9. துறந்தாரின் தூய்மை உடையர் இறந்தார்வாய்
இன்னாச்சொல் நோற்கிற் பவர்
More than ascetics they are pure
Who bitter tongues meekly endure. 159
वेङ्कटकृष्ण (हि) - १५९
159
संन्यासी से आधिक हैं, ऐसे गृही पवित्र ।
सहन करें जो नीच के, कटुक वचन अपवित्र ॥
श्रीनिवास (क) - १५९
- तॊरॆदवर (ऋषिगळ) हागॆ शुद्दियुळ्ळवरॆन्दरॆ, कॆट्टवर बायिन्द आडुव कॆडु नुडिगळन्नु ताळिकॊण्डु इरुववरु.
मूलम् - १५९
तुऱन्दारिऩ् तूय्मै उडैयर् इऱन्दार्वाय्
इऩ्ऩाच्चॊल् नोऱ्किऱ् पवर्। १५९
विश्वास-प्रस्तुतिः - १६०
उण्णादु नोऱ्पार् पॆरियर् पिऱर्सॊल्लुम्
इऩ्ऩाच्चॊल् नोऱ्पारिऩ् पिऩ्। १६०
श्री-राम-देशिकः - १६०
महानेव स मन्तव्यः विनाऽन्नं यस्तपस्यति ।
परनिन्दासहिष्णुस्तु ततोऽपि स्यान्महत्तरः ॥ १६०॥
NVK Ashraf choice (en) - १६०
०१६०
Fasting and penance of the great
Come next only to bearing insults of others.
(P.S. Sundaram), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - १६०
160. uṇṇātu nōṟpār periyar-piṟar collum
iṉṉāc col nōṟpāriṉ piṉ.
160. Great are those who fast and do penance but greater than they are those who put up with insults.
शुद्धानन्द-भारती (en) - १६०
10. உண்ணாது நோற்பார் பெரியர் பிறர்சொல்லும்
இன்னாச்சொல் நோற்பாரின் பின்
Who fast are great to do penance
Greater are they who bear offence. 160
वेङ्कटकृष्ण (हि) - १६०
160
अनशन हो जो तप करें, यद्यपि साधु महान ।
पर-कटुवचन-सहिष्णु के, पीछे पावें स्थान ॥
श्रीनिवास (क) - १६०
- उपवास व्रतगळन्नु आचरिसि ताळुववरु हिरियुरु; आदरॆ कॆट्टवराडुव कॆडु नुडिगळन्नु ताळिकॊळ्ळुववरिगिन्त ऎरडनॆयवरु अवरु.
मूलम् - १६०
उण्णादु नोऱ्पार् पॆरियर् पिऱर्सॊल्लुम्
इऩ्ऩाच्चॊल् नोऱ्पारिऩ् पिऩ्। १६०