११ पिऱनिल् विऴैयामै

विश्वास-प्रस्तुतिः - १४१

पिऱऩ्पॊरुळाळ् पॆट्टॊऴुगुम् पेदैमै ञालत्तु
अऱम्बॊरुळ् कण्डार्गण् इल्। १४१

श्री-राम-देशिकः - १४१

परपत्नीसङ्गमेच्छादोषस्तेषु न विद्यते ।
धर्मार्थशास्त्र तत्त्वज्ञा ये भवन्ति महीतले ॥ १४१॥

NVK Ashraf choice (en) - १४१

०१४१
Those who realize the benefit of virtue
Don’t commit the folly of desiring another’s wife.
(J. Narayanaswamy), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - १४१

141. piṟaṉ poruḷāḷ-peṭṭu oḻukum pētaimai ñālattu
aṟam, poruḷ, kaṇṭārkaṇ il.

141. The folly of intriguing with another’s wife is not found in one versed in the laws of truth and wealth.

शुद्धानन्द-भारती (en) - १४१

1. பிறன்பொருளாள் பெட்டொழுகும் பேதைமை ஞாலத்து
அறம்பொருள் கண்டார்கண் இல்
Who know the wealth and virtue’s way
After other’s wife do not stray. 141

वेङ्कटकृष्ण (हि) - १४१

141 परपत्नी-रति-मूढ़ता, है नहिं उनमें जान ।
धर्म-अर्थ के शास्त्र का, जिनको तत्वज्ञान ॥

श्रीनिवास (क) - १४१
  1. परन ऒडवॆयागिरुव हॆण्डतियन्नु अपेक्षिसिवुदु तिळिगेडितन; धर्म अर्थगळन्नु बल्लवरल्लि ई गुणविल्ल
मूलम् - १४१

पिऱऩ्पॊरुळाळ् पॆट्टॊऴुगुम् पेदैमै ञालत्तु
अऱम्बॊरुळ् कण्डार्गण् इल्। १४१

विश्वास-प्रस्तुतिः - १४२

अऱऩ्कडै निऩ्ऱारुळ् ऎल्लाम् पिऱऩ्कडै
निऩ्ऱारिऩ् पेदैयार् इल्। १४२

श्री-राम-देशिकः - १४२

परपत्नीलम्पटनां मध्ये मृढतमो हि सः ।
परदार गृहद्वारे कामार्तो यः प्रतीक्षते ॥ १४२॥

NVK Ashraf choice (en) - १४२

०१४२
No sinner so foolish as he who lurks
At the door of another’s wife.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १४२

142. aṟaṉkaṭai niṉṟāruḷ ellām, piṟaṉkaṭai
niṉṟāriṉ, pētaiyār il.

142. Among those who walk in the ways of sin, the most foolish are those who stand at the entrance of another’s (house).

शुद्धानन्द-भारती (en) - १४२

2. அறன்கடை நின்றாருள் எல்லாம் பிறன்கடை
நின்றாரின் பேதையார் இல்
He is the worst law breaking boor
Who haunts around his neighbour’s door. 142

वेङ्कटकृष्ण (हि) - १४२

142 धर्म-भ्रष्टों में नही, ऐसा कोई मूढ़ ।
जैसा अन्यद्वार पर, खड़ा रहा जो मूढ़ ॥

श्रीनिवास (क) - १४२
  1. धर्मवन्नु मीरि निन्तवरल्लि, परन हॆण्डतियन्नु बयसि बेरॊब्बन मनॆ बागिलल्लि निन्तवनष्टु मूर्ख बेरॆ इल्ल.
मूलम् - १४२

अऱऩ्कडै निऩ्ऱारुळ् ऎल्लाम् पिऱऩ्कडै
निऩ्ऱारिऩ् पेदैयार् इल्। १४२

विश्वास-प्रस्तुतिः - १४३

विळिन्दा஡஢ऩ् वेऱल्लर् मऩ्ऱ तॆळिन्दारिल्
तीमै पुरिन्दु ऒऴुगु वार्। १४३

श्री-राम-देशिकः - १४३

जीवन्नपि मृतप्रायः स तु संशय मन्तरा ।
विश्वस्तसुहृदः पत्नीं यो भोक्तुमभिवाञ्छति ॥ १४३॥

NVK Ashraf choice (en) - १४३

०१४३
No different from the dead are those
Who wickedly desire the wife of a friend.
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - १४३

143. viḷintāriṉ vēṟu allar maṉṟa-teḷintār il
tīmai purintu oḻukuvār.

143. They are as good as dead who misbehave towards the wives of their confiding friends.

शुद्धानन्द-भारती (en) - १४३

3. விளிந்தாரின் வேறல்லர் மன்ற தெளிந்தாரில்
தீமை புரிந்துஒழுகு வார்
The vile are dead who evil aim
And put faithful friends’ wives to shame. 143

वेङ्कटकृष्ण (हि) - १४३

143 दृढ़ विश्वासी मित्र की, स्त्री से पापाचार ।
जो करता वो मृतक से, भिन्न नहीं है, यार ॥

श्रीनिवास (क) - १४३
  1. नम्बिदवर मडदियल्लि केळॆणिसि नडदुकॊळ्ळुववरु, निश्चयवागि ऒदुक्किद्दू सत्तवर हागॆ.
मूलम् - १४३

विळिन्दा஡஢ऩ् वेऱल्लर् मऩ्ऱ तॆळिन्दारिल्
तीमै पुरिन्दु ऒऴुगु वार्। १४३

विश्वास-प्रस्तुतिः - १४४

ऎऩैत्तुणैयर् आयिऩुम् ऎऩ्ऩाम् तिऩैत्तुणैयुम्
तेराऩ् पिऱऩिल् पुगल्। १४४

श्री-राम-देशिकः - १४४

पापं किञ्चिदनालोच्य परनारीरतात्मनः ।
किमन्यै र्विभवैः पूणैंः स दुःखान्न विमुच्यते ॥ १४४॥

NVK Ashraf choice (en) - १४४

०१४४
What does greatness avail if one without even least guilt
Goes into another’s home? *
(W.H. Drew and J. Lazarus), (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १४४

144. eṉait tuṇaiyar āyiṉum eṉṉām-tiṉait tuṇaiyum
tērāṉ, piṟaṉ il pukala?.

144. What avails one’s greatness if one desecrates the sanctity of the house of another reckless of the consequences.

शुद्धानन्द-भारती (en) - १४४

4. எனைத்துணையர் ஆயினும் என்னாம் தினைத்துணையும்
தேரான் பிறனில் புகல்
Their boasted greatness means nothing
When to another’s wife they cling. 144

वेङ्कटकृष्ण (हि) - १४४

144 क्या होगा उसको अहो, रखते विभव अनेक ।
यदि रति हो पर-दार में, तनिक न बुद्धि विवेक ॥

श्रीनिवास (क) - १४४
  1. स्वल्पवू विवेचिसदॆ परर हॆण्डतियन्नु सेरुववरु ऎष्टु दॊड्डवरादरेनु
मूलम् - १४४

ऎऩैत्तुणैयर् आयिऩुम् ऎऩ्ऩाम् तिऩैत्तुणैयुम्
तेराऩ् पिऱऩिल् पुगल्। १४४

विश्वास-प्रस्तुतिः - १४५

ऎळिदॆऩ इल्लिऱप्पाऩ् ऎय्दुमॆञ् ञाऩ्ऱुम्
विळियादु निऱ्कुम् पऴि। १४५

श्री-राम-देशिकः - १४५

सर्वसाधारणं मत्वा सङ्गतः परवल्लभाम् ।
अपवादं स्थिरं धत्ते गर्हितं तत्कुलं भवेत् ॥ १४५॥

NVK Ashraf choice (en) - १४५

०१४५
Erring with another’s wife may seem easy,
But disgrace will be irredeemable for all time.*
(C. Rajagopalachari)

रामचन्द्र-दीक्षितः (en) - १४५

145. ’eḷitu’ eṉa il iṟappāṉ eytum-eñ ñāṉṟum
viḷiyātu niṟkum paḻi.

145. He who invades (easily) the house of another thinking it a mere trifie will incur eternal infamy.

शुद्धानन्द-भारती (en) - १४५

5. எளிதுஎன இல்லிறப்பான் எய்துமெஞ் ஞான்றும்
விளியாது நிற்கும் பழி
Who trifles with another’s wife
His guilty stain will last for life. 145

वेङ्कटकृष्ण (हि) - १४५

145 पर-पत्नी-रत जो हुआ, सुलभ समझ निश्शंक ।
लगे रहे चिर काल तक, उसपर अमिट कलंक ॥

श्रीनिवास (क) - १४५
  1. सुलभवागि सिक्किदळॆन्दु परसतियन्नु कूडुववनु, यावागलू अळियदॆ उळिव निन्दॆगॆ गुरियागुत्तानॆ.
मूलम् - १४५

ऎळिदॆऩ इल्लिऱप्पाऩ् ऎय्दुमॆञ् ञाऩ्ऱुम्
विळियादु निऱ्कुम् पऴि। १४५

विश्वास-प्रस्तुतिः - १४६

पगैबावम् अच्चम् पऴियॆऩ नाऩ्कुम्
इगवावाम् इल्लिऱप्पाऩ् कण्। १४६

श्री-राम-देशिकः - १४६

अपवादो भयं पापं द्वेषश्चेति चतुर्विधाः ।
दोषा नैनं विमुञ्चन्ति योऽन्यभार्यां निषेवते ॥ १४६॥

NVK Ashraf choice (en) - १४६

०१४६
The adulterer has no respite from these four:
Hatred, sin, fear and disgrace. *
(V.V.S. Aiyar)

रामचन्द्र-दीक्षितः (en) - १४६

146. pakai, pāvam, accam, paḻi eṉa nāṉkum
ikavā ām-il iṟappāṉkaṇ.

146. Four evils, enmity, sin, fear and disgrace dog one who covets another’s wife.

शुद्धानन्द-भारती (en) - १४६

6. பகைபாவம் அச்சம் பழியென நான்கும்
இகவாவாம் இல்லிறப்பான் கண்
Hatred, sin, fear, and shame-these four
Stain adulterers ever more. 146

वेङ्कटकृष्ण (हि) - १४६

146 पाप, शत्रुता, और भय, निन्दा मिल कर चार ।
ये उसको छोड़ें नहीं, जो करता व्यभिचार ॥

श्रीनिवास (क) - १४६
  1. हगॆ, पाप, भीति, निन्दॆ ऎम्ब नाल्कू परसतियन्नु कूडुववनन्नु बिट्टु होगुवुदिल्ल.
मूलम् - १४६

पगैबावम् अच्चम् पऴियॆऩ नाऩ्कुम्
इगवावाम् इल्लिऱप्पाऩ् कण्। १४६

विश्वास-प्रस्तुतिः - १४७

अऱऩियलाऩ् इल्वाऴ्वाऩ् ऎऩ्पाऩ् पिऱऩियलाळ्
पॆण्मै नयवा तवऩ्। १४७

श्री-राम-देशिकः - १४७

धर्म मार्गेण गार्हस्थ्यसेवनेनेह जीवतः ।
अन्यदीयेषु दारेषु मतिरेव न जायते ॥ १४७॥

NVK Ashraf choice (en) - १४७

०१४७
He is a virtuous householder
Who does not covet another’s wife. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १४७

147. aṟaṉ iyalāṉ ilvāḻvāṉ eṉpāṉ-piṟaṉ iyalāḷ
peṇmai nayavātavaṉ.

147. He is a true householder who does not love another man’s wife.

शुद्धानन्द-भारती (en) - १४७

7. அறனியலான் இல்வாழ்வான் என்பான் பிறனியலான்
பெண்மை நயவா தவன்
He is the righteous householder
His neighbour’s wife who covets never. 147

वेङ्कटकृष्ण (हि) - १४७

147 जो गृहस्थ पर-दार पर, होवे नहिं आसक्त ।
माना जाता है वही, धर्म-कर्म अनुरक्त ॥

श्रीनिवास (क) - १४७
  1. धर्ममार्गदल्लि नडॆव गृहस्थनॆन्दरॆ, परस्त्रीय अङ्गलावण्यवन्नु बयसदिरुववने
मूलम् - १४७

अऱऩियलाऩ् इल्वाऴ्वाऩ् ऎऩ्पाऩ् पिऱऩियलाळ्
पॆण्मै नयवा तवऩ्। १४७

विश्वास-प्रस्तुतिः - १४८

पिऱऩ्मऩै नोक्काद पेराण्मै साऩ्ऱोर्क्कु
अऱऩॊऩ्ऱो आऩ्ऱ वॊऴुक्कु। १४८

श्री-राम-देशिकः - १४८

परस्त्रीदर्शने चित्तदाढर्थे यद्रू विद्यते सताम् ।
नेदं तेषां धर्ममात्रं पूर्णाचारोऽपि स स्मृतः ॥ १४८॥

NVK Ashraf choice (en) - १४८

०१४८
The manliness that scorns adultery
Is both virtue and propriety for the great. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १४८

148. piṟaṉ maṉai nōkkāta pēr āṇmai, cāṉṟōrkku
aṟaṉ oṉṟō?āṉṟa oḻukku.

148. The heroic manhood that does not lust after another’s wife is to the wise not mere virtue but the very law of their being.

शुद्धानन्द-भारती (en) - १४८

8. பிறன்மனை நோக்காத பேராண்மை சான்றோர்க்கு
அறனொன்றோ ஆன்ற ஒழுக்கு
They lead a high-souled manly life
The pure who eye not another’s wife. 148

वेङ्कटकृष्ण (हि) - १४८

148 पर-नारी नहिं ताकना, है धीरता महान ।
धर्म मात्र नहिं संत का, सदाचरण भी जान ॥

श्रीनिवास (क) - १४८
  1. परर हॆण्डतियन्नु नोडद हिरिय कॆच्चु, नम्पन्नरिगॆ धर्ममात्रवल्लदॆ परिपूर्ण नडतॆयू आगुत्तदॆ
मूलम् - १४८

पिऱऩ्मऩै नोक्काद पेराण्मै साऩ्ऱोर्क्कु
अऱऩॊऩ्ऱो आऩ्ऱ वॊऴुक्कु। १४८

विश्वास-प्रस्तुतिः - १४९

नलक्कुरियार् यारॆऩिऩ् नामनीर् वैप्पिऩ्
पिऱर्क्कुरियाळ् तोळ्दोया तार्। १४९

श्री-राम-देशिकः - १४९

घोराम्मोधि वृतेऽप्यस्मिन् लोके ते श्नुवते सुखम् ।
पराङ्गनापरिष्वङ्गं कामार्ता ये न कुर्वते ॥ १४९॥

NVK Ashraf choice (en) - १४९

०१४९
Who deserves all the good in this world?
He who clasps not the arms of another’s wife! *
(V.V.S. Aiyar), ( Shuddhananda Bharatiar)

रामचन्द्र-दीक्षितः (en) - १४९

149. ’nalakku uriyār yār?’ eṉiṉ, nāma nīr vaippil
piṟaṟku uriyāḷ tōḷ tōyātār.

149. Verily he is a gentleman on this sea-girt earth who is free from the sin of adultery.

शुद्धानन्द-भारती (en) - १४९

9. நலக்குரியார் யாரெனின் நாமநீர் வைப்பின்
பிறற்குஉரியாள் தோள்தோயா தார்
Good in storm bound earth is with those
Who clasp not arms of another’s spouse. 149

वेङ्कटकृष्ण (हि) - १४९

149 सागर-बलयित भूमि पर, कौन भोग्य के योग्य ।
आलिंगन पर- नारि को, जो न करे वह योग्य ॥

श्रीनिवास (क) - १४९
  1. भीकर कडलु आदरिसिद ई लोकदल्लि कीर्तिशालिगळु यारॆन्दरॆ, परर हक्किन हॆण्डतिय तोळ्तॆक्कॆयल्लि सेरदवरु
मूलम् - १४९

नलक्कुरियार् यारॆऩिऩ् नामनीर् वैप्पिऩ्
पिऱर्क्कुरियाळ् तोळ्दोया तार्। १४९

विश्वास-प्रस्तुतिः - १५०

अऱऩ्वरैयाऩ् अल्ल सॆयिऩुम् पिऱऩ्वरैयाळ्
पॆण्मै नयवामै नऩ्ऱु। १५०

श्री-राम-देशिकः - १५०

त्यक्त्वा धर्म मधर्मणां कर्ता चापि विशेषतः ।
श्लाघ्य एव भवेदत्र परस्त्रीविमुखो यदि ॥ १५०॥

NVK Ashraf choice (en) - १५०

०१५०
You may trespass the bounds of other virtues,
But not the bounds of another’s wife.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - १५०

150. aṟaṉ varaiyāṉ, alla ceyiṉum, piṟaṉ varaiyāḷ
peṇmai nayavāmai naṉṟu.

150. One may be guilty of any other sins; let one be free from adultery.

शुद्धानन्द-भारती (en) - १५०

10. அறன்வரையான் அல்ல செயினும் பிறன்வரையாள்
பெண்மை நயவாமை நன்று.
Sinners breaking virtue’s behest
Lust not for another’s wife at least. 150

वेङ्कटकृष्ण (हि) - १५०

150 पाप- कर्म चाहे करें, धर्म मार्ग को छोड़ ।
पर-गृहिणी की विरति हो, तो वह गुण बेजोड़ ॥

श्रीनिवास (क) - १५०
  1. धर्मद ऎल्लॆयन्नु मीरि अल्लद्दन्नु माडिदरू परस्त्रीय अङ्गलावण्यवन्नु बयसदिरुवुदु ऒळ्ळॆयदु.
मूलम् - १५०

अऱऩ्वरैयाऩ् अल्ल सॆयिऩुम् पिऱऩ्वरैयाळ्
पॆण्मै नयवामै नऩ्ऱु। १५०