०८ नडुवु निलैमै

विश्वास-प्रस्तुतिः - १११

तगुदि ऎऩवॊऩ्ऱु नऩ्ऱे पगुदियाल्
पाऱ्पट्टु ऒऴुगप् पॆऱिऩ्। १११

श्री-राम-देशिकः - १११

शत्रुमित्रतृतीयेषु न्यायमार्गानुसारिणः ।
निष्पक्षपाततारूपो धर्मे योऽस्य फलं भवेत् ॥ १११॥

NVK Ashraf choice (en) - १११

०१११
Justice may be called good only when it acts impartially
Regardless of the class of men. *
(Satguru Subramuniyaswami), (W.H. Drew and J. Lazarus)

NVK Ashraf notes (en) - १११

१११. The three class or divisions of men are said to enemies, strangers and friends.

रामचन्द्र-दीक्षितः (en) - १११

111. takuti eṉa oṉṟum naṉṟē-pakutiyāṉ
pāṟpaṭṭu oḻukappeṟiṉ.

111. An equity which knows no partiality is in itself a unique virtue.

शुद्धानन्द-भारती (en) - १११

1. தகுதி எனவொன்று நன்றே பகுதியால்
பாற்பட்டு ஒழுகப் பெறின்
Equity is supreme virtue
It is to give each man his due. 111

वेङ्कटकृष्ण (हि) - १११

111 मध्यस्थता यथेष्ट है, यदि हो यह संस्कार ।
शत्रु मित्र औ’ अन्य से, न्यायोचित व्यवहार ॥

श्रीनिवास (क) - १११
  1. स्नेहितरु. शत्रुगळु आगन्तुकरु ऎम्ब आया पक्षगळ बग्गॆ निष्पक्षपातवागि ऒप्पि नडॆदुकॊण्डरॆ अदे समदर्शितनवॆम्ब नडतॆ(धर्म)यॆनिसिकॊळ्ळुत्तदॆ.
मूलम् - १११

तगुदि ऎऩवॊऩ्ऱु नऩ्ऱे पगुदियाल्
पाऱ्पट्टु ऒऴुगप् पॆऱिऩ्। १११

विश्वास-प्रस्तुतिः - ११२

सॆप्पम् उडैयवऩ् आक्कञ् जिदैविऩ्ऱि
ऎच्चत्तिऱ् केमाप्पु उडैत्तु। ११२

श्री-राम-देशिकः - ११२

निष्पक्षपातिनो वित्तं न तु केवलमात्मनः ।
स्थिरं सत्पुत्रपौत्रादि सन्ततेः स्यात् सुखावहम् ॥ ११२॥

NVK Ashraf choice (en) - ११२

०११२
The wealth of a just man, without decline,
Passes intact to his posterity. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ११२

112. ceppam uṭaiyavaṉ ākkam citaivu iṉṟi,
eccattiṟku ēmāppu uṭaittu.

112. The wealth of the upright dwindles not and passes on to their posterity.

शुद्धानन्द-भारती (en) - ११२

2. செப்பம் உடையவன் ஆக்கஞ் சிதைவின்றி
எச்சத்திற் கேமாப்பு உடைத்து
Wealth of the man of equity
Grows and lasts to posterity. 112

वेङ्कटकृष्ण (हि) - ११२

112 न्यायनिष्ठ की संपदा, बिना हुए क्षयशील ।
वंश वंश का वह रहे, अवलंबन स्थितिशील ॥

श्रीनिवास (क) - ११२
  1. समदर्शितनवुळ्ळवन सम्पत्तु (ऐश्वर्य), अळिविल्लदॆ अवन वंशदवरिगॆल्ला आधारवागि ऒळितन्नु उण्टुमाडुत्तदॆ.
मूलम् - ११२

सॆप्पम् उडैयवऩ् आक्कञ् जिदैविऩ्ऱि
ऎच्चत्तिऱ् केमाप्पु उडैत्तु। ११२

विश्वास-प्रस्तुतिः - ११३

नऩ्ऱे तरिऩुम् नडुविगन्दाम् आक्कत्तै
अऩ्ऱे यॊऴिय विडल्। ११३

श्री-राम-देशिकः - ११३

पक्षपातार्जितं वित्तं सुखं नैव प्रयच्छति ।
कदाचित् सुखदं भायादथापि परिवर्जयेत् ॥ ११३॥

NVK Ashraf choice (en) - ११३

०११३
Though profitable, turn away
From unjust gains without delay.
( Shuddhananda Bharatiar)

रामचन्द्र-दीक्षितः (en) - ११३

113. naṉṟē tariṉum, naṭuvu ikantu ām ākkattai
aṉṟē oḻiyaviṭal!.

113. Give up ill-gotten wealth though it brings in its train prosperity.

शुद्धानन्द-भारती (en) - ११३

3. நன்றே தரினும் நடுவிகந்தாம் ஆக்கத்தை
அன்றே ஒழிய விடல்
Though profitable, turn away
From unjust gains without delay. 113

वेङ्कटकृष्ण (हि) - ११३

113 तजने से निष्पक्षता, जो धन मिले अनन्त ।
भला, भले ही, वह करे तजना उसे तुरन्त ॥

श्रीनिवास (क) - ११३
  1. समदर्शितनवन्नु तॊरॆदु उण्टागुव सम्पत्तु, (अदु नमगॆ) ऒळितन्ने तन्दरू ऒडनॆये कैबिडबेकु.
मूलम् - ११३

नऩ्ऱे तरिऩुम् नडुविगन्दाम् आक्कत्तै
अऩ्ऱे यॊऴिय विडल्। ११३

विश्वास-प्रस्तुतिः - ११४

तक्कार् तगविलर् ऎऩ्पदु अवरवर्
ऎच्चत्ताऱ् काणप्प पडुम्। ११४

श्री-राम-देशिकः - ११४

अयं माध्यस्थ्यवर्तीति विपरीतोऽयमित्यपि ।
सदसत्पुत्रजन्मभ्यां ज्ञातुं शक्यं विशेषतः ॥ ११४॥

NVK Ashraf choice (en) - ११४

०११४
The just and unjust shall be known
By what they leave behind.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ११४

114. takkār takavu ilar eṉpatu avar avar
eccattāl kāṇappaṭum.

114. The just and the unjust are known by the progeny.

शुद्धानन्द-भारती (en) - ११४

4. தக்கார் தகவிலர் என்பது அவரவர்
எச்சத்தாற் காணப் படும்
The worthy and the unworthy
Are seen in their posterity. 114

वेङ्कटकृष्ण (हि) - ११४

114 कोई ईमान्दार है, अथवा बेईमान ।
उन उनके अवशेष से, होती यह पहचान ॥

श्रीनिवास (क) - ११४
  1. समभाववुळ्ळवरॆ, अल्लवॆ ऎम्बुदन्नु अवरवर मक्कळ (सन्तति) हिन्नॆलॆयिन्द तिळियबहुदु.
मूलम् - ११४

तक्कार् तगविलर् ऎऩ्पदु अवरवर्
ऎच्चत्ताऱ् काणप्प पडुम्। ११४

विश्वास-प्रस्तुतिः - ११५

केडुम् पॆरुक्कमुम् इल्लल्ल नॆञ्जत्तुक्
कोडामै साऩ्ऱोर्क् कणि। ११५

श्री-राम-देशिकः - ११५

सुखदुःखे हि संसारे कर्माधीने भविष्यतः ।
अतो मध्यस्थवृत्तिः स्यात् श्रेष्ठमाभरणं सताम् ॥ ११५॥

NVK Ashraf choice (en) - ११५

०११५
Adversity and prosperity come and go,
But an unbiased heart adorns the noble.
(N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ११५

115. kēṭum perukkamum il alla; neñcattuk
kōṭāmai cāṉṟōrkku aṇi.

115. To hold the scales even unmindful of prosperity or adversity is the ornament of the wise.

शुद्धानन्द-भारती (en) - ११५

5. கேடும் பெருக்கமும் இல்லல்ல நெஞ்சத்துக்
கோடாமை சான்றோர்க் கணி
Loss and gain by cause arise;
Equal mind adorns the wise. 115

वेङ्कटकृष्ण (हि) - ११५

115 संपन्नता विपन्नता, इनका है न अभाव ।
सज्जन का भूषण रहा, न्यायनिष्ठता भाव ॥

श्रीनिवास (क) - ११५
  1. बडतन, सिरितनगळॆरडू इल्लदिरुवुदेनल्ल, अवु अवरवर कर्मफलगळु; ई ऎरडु स्थितिगळल्लू हृदयदल्लि समभावदिन्द नडॆदुकॊण्डरॆ, सम्पन्नरादवरिगॆ अदे अलङ्कारवॆनिसिकॊळ्ळुवुदु.
मूलम् - ११५

केडुम् पॆरुक्कमुम् इल्लल्ल नॆञ्जत्तुक्
कोडामै साऩ्ऱोर्क् कणि। ११५

विश्वास-प्रस्तुतिः - ११६

कॆडुवल्याऩ् ऎऩ्पदु अऱिगदऩ् नॆञ्जम्
नडुवॊरीइ अल्ल सॆयिऩ्। ११६

श्री-राम-देशिकः - ११६

हृदयं पक्षपातेन यदि पापं विचिन्तयेत् ।
तदुत्पात इति ज्ञेयं भाविनाशस्य मूचकम् ॥ ११६॥

NVK Ashraf choice (en) - ११६

०११६
If your thoughts show signs of doing injustice,
Know that misfortune awaits you. *
(C. Rajagopalachari)

रामचन्द्र-दीक्षितः (en) - ११६

116. ‘keṭuval yāṉ’ eṉpatu aṟika-taṉ neñcam
naṭuvu ōrīi, alla ceyiṉ.

116. Even an iniquitous thought spells one’s ruin.

शुद्धानन्द-भारती (en) - ११६

6. கெடுவல்யான் என்பது அறிகதன் நெஞ்சம்
நடுஒரீஇ அல்ல செயின்.
Of perdition let him be sure
Who leaves justice to sinful lure. 116

वेङ्कटकृष्ण (हि) - ११६

116 सर्वनाश मेरा हुआ, यों जाने निर्धार ।
चूक न्याय-पथ यदि हुआ, मन में बुरा विचार ॥

श्रीनिवास (क) - ११६
  1. समदर्शितनवन्नु मरॆतु अल्लदुदन्नु माडिदरॆ तानु कॆडुत्तेनॆ ऎम्बुदन्नु तन्न मनस्सु अरियलि
मूलम् - ११६

कॆडुवल्याऩ् ऎऩ्पदु अऱिगदऩ् नॆञ्जम्
नडुवॊरीइ अल्ल सॆयिऩ्। ११६

विश्वास-प्रस्तुतिः - ११७

कॆडुवाग वैयादु उलगम् नडुवाग
नऩ्ऱिक्कण् तङ्गियाऩ् ताऴ्वु। ११७

श्री-राम-देशिकः - ११७

निष्पक्षपातिनो धर्मशीलस्य समुपागतम् ।
दारिद्र्यमपि मन्यन्ते भाग्यमेव मनीषिणः ॥ ११७॥

NVK Ashraf choice (en) - ११७

०११७
The world will not deem as poverty
The low estate of virtuous men who dwell in equity. *
(W.H. Drew and J. Lazarus)

रामचन्द्र-दीक्षितः (en) - ११७

117. keṭuvāka vaiyātu ulakam-naṭuvāka
naṉṟikkaṇ taṅkiyāṉ tāḻvu.

117. The world despises not the poverty of the just.

शुद्धानन्द-भारती (en) - ११७

7. கெடுவாக வையாது உலகம் நடுவாக
நன்றிக்கண் தங்கியான் தாழ்வு
The just reduced to poverty
Is not held down by equity. 117

वेङ्कटकृष्ण (हि) - ११७

117 न्यायवान धर्मिष्ठ की, निर्धनता अवलोक ।
मानेगा नहिं हीनता, बुद्धिमान का लोक ॥

श्रीनिवास (क) - ११७
  1. समदर्शियागि धर्मदिन्द बाळिदवनु, बडतनदल्लि सिक्किदरू अदन्नु केडॆन्दु लोक भाविसि अवनन्नु अगौरविसुवुदिल्ल.
मूलम् - ११७

कॆडुवाग वैयादु उलगम् नडुवाग
नऩ्ऱिक्कण् तङ्गियाऩ् ताऴ्वु। ११७

विश्वास-प्रस्तुतिः - ११८

समऩ्सॆय्दु सीर्दूक्कुङ् गोल्बोल् अमैन्दॊरुबाल्
कोडामै साऩ्ऱोर्क् कणि। ११८

श्री-राम-देशिकः - ११८

मध्ये स्थिता तुला द्रव्यं न्यायतस्तुलयेद्यथा ।
तथा निष्पक्षपातित्वं माध्यस्थं लक्षणं सताम् ॥ ११८॥

NVK Ashraf choice (en) - ११८

०११८
To be unbiased like an unswerving weighing scale
Is an ornament for the great. *
(P.S. Sundaram), (K.R. Srinivasa Iyengar)

रामचन्द्र-दीक्षितः (en) - ११८

118. camaṉ ceytu cīr tūkkum kōlpōl amaintu, orupāl
kōṭāmai-cāṉṟōrkku aṇi.

118. Not to tilt like the well poised balance is the grace of the wise.

शुद्धानन्द-भारती (en) - ११८

8. சமன்செய்து சீர்தூக்குங் கோல்போல் அமைந்தொருபால்
கோடாமை சான்றோர்க் கணி
Like balance holding equal scales
A well poised mind is jewel of the wise. 118

वेङ्कटकृष्ण (हि) - ११८

118 सम रेखा पर हो तुला, ज्यों तोले सामान ।
भूषण महानुभाव का, पक्ष न लेना मान ॥

श्रीनिवास (क) - ११८
  1. मॊदले तानु समनागि निन्तु, सरितूगुव तक्कडि कोलिनन्तॆ, ऒन्दु पक्कक्कॆ बागदॆ समतोलवन्नु तोरिसुवुदु तिळिदवरिगॆ भूषण.
मूलम् - ११८

समऩ्सॆय्दु सीर्दूक्कुङ् गोल्बोल् अमैन्दॊरुबाल्
कोडामै साऩ्ऱोर्क् कणि। ११८

विश्वास-प्रस्तुतिः - ११९

सॊऱ्कोट्टम् इल्लदु सॆप्पम् ऒरुदलैया
उट्कोट्टम् इऩ्मै पॆऱिऩ्। ११९

श्री-राम-देशिकः - ११९

पक्षपातं विना चित्तं मध्यस्थं च भवेद्यति ।
वाचि मध्यस्थभावोऽपि तदा नूनं भविष्यति ॥ ११९॥

NVK Ashraf choice (en) - ११९

०११९
Equity is words without bias
And it comes from a firm, unbiased mind. *
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ११९

119. coṟ kōṭṭam illatu, ceppam-orutalaiyā
uṭ kōṭṭam iṉmai peṟiṉ.

119. Equity is the impartial expression of an unbiased mind.

शुद्धानन्द-भारती (en) - ११९

9. சொற்கோட்டம் இல்லது செப்பம் ஒருதலையா
உட்கோட்டம் இன்மை பெறின்
Justice is upright, unbending
And free from crooked word-twisting. 119

वेङ्कटकृष्ण (हि) - ११९

119 कहना सीधा वचन है, मध्यस्थता ज़रूर ।
दृढ़ता से यदि हो गयी, चित्त-वक्रता दूर ॥

श्रीनिवास (क) - ११९
  1. मनस्सु पक्षपातवॆळसदिरुव स्थितियन्नु मुट्टिदमेलॆ, नुडियल्लियू नेरवागिरुवुदु समदर्शितनवॆनिसिकॊळ्ळुवुदु.
मूलम् - ११९

सॊऱ्कोट्टम् इल्लदु सॆप्पम् ऒरुदलैया
उट्कोट्टम् इऩ्मै पॆऱिऩ्। ११९

विश्वास-प्रस्तुतिः - १२०

वाणिगम् सॆय्वार्क्कु वाणिगम् पेणिप्
पिऱवुम् तमबोल् सॆयिऩ्। १२०

श्री-राम-देशिकः - १२०

अन्येषामपि वस्तूनि स्वकीयानीव पश्यता ।
क्रियते यत्तु वाणिज्यं तद्वाणिज्यमितीर्यते ॥ १२०॥

NVK Ashraf choice (en) - १२०

०१२०
A merchant’s best merchandise
Is tending other’s goods as his own.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १२०

120. vāṇikam ceyvārkku vāṇikam-pēṇip
piṟavum tamapōl ceyiṉ.

120. To deal with others’ goods as their own is the only true trade among traders.

शुद्धानन्द-भारती (en) - १२०

10. வாணிகஞ் செய்வார்க்கு வாணிகம் பேணிப்
பிறவும் தமபோற் செயின்
A trader’s trade prospers fairly
When his dealings are neighbourly. 120

वेङ्कटकृष्ण (हि) - १२०

120 यदि रखते पर माल को, अपना माल समान ।
वणिक करे वाणीज्य तो, वही सही तू जान ॥

श्रीनिवास (क) - १२०
  1. परर वस्तुगळन्नु तम्म वस्तुगळन्तॆ प्रीतिसि कापाडिदरॆ, वणिजरिगॆ अदे निजवाद व्यवहार धर्मवॆनिसिकॊळ्ळुवुदु.
मूलम् - १२०

वाणिगम् सॆय्वार्क्कु वाणिगम् पेणिप्
पिऱवुम् तमबोल् सॆयिऩ्। १२०