विश्वास-प्रस्तुतिः - १११
तगुदि ऎऩवॊऩ्ऱु नऩ्ऱे पगुदियाल्
पाऱ्पट्टु ऒऴुगप् पॆऱिऩ्। १११
श्री-राम-देशिकः - १११
शत्रुमित्रतृतीयेषु न्यायमार्गानुसारिणः ।
निष्पक्षपाततारूपो धर्मे योऽस्य फलं भवेत् ॥ १११॥
NVK Ashraf choice (en) - १११
०१११
Justice may be called good only when it acts impartially
Regardless of the class of men. *
(Satguru Subramuniyaswami), (W.H. Drew and J. Lazarus)
NVK Ashraf notes (en) - १११
१११. The three class or divisions of men are said to enemies, strangers and friends.
रामचन्द्र-दीक्षितः (en) - १११
111. takuti eṉa oṉṟum naṉṟē-pakutiyāṉ
pāṟpaṭṭu oḻukappeṟiṉ.
111. An equity which knows no partiality is in itself a unique virtue.
शुद्धानन्द-भारती (en) - १११
1. தகுதி எனவொன்று நன்றே பகுதியால்
பாற்பட்டு ஒழுகப் பெறின்
Equity is supreme virtue
It is to give each man his due. 111
वेङ्कटकृष्ण (हि) - १११
111
मध्यस्थता यथेष्ट है, यदि हो यह संस्कार ।
शत्रु मित्र औ’ अन्य से, न्यायोचित व्यवहार ॥
श्रीनिवास (क) - १११
- स्नेहितरु. शत्रुगळु आगन्तुकरु ऎम्ब आया पक्षगळ बग्गॆ निष्पक्षपातवागि ऒप्पि नडॆदुकॊण्डरॆ अदे समदर्शितनवॆम्ब नडतॆ(धर्म)यॆनिसिकॊळ्ळुत्तदॆ.
मूलम् - १११
तगुदि ऎऩवॊऩ्ऱु नऩ्ऱे पगुदियाल्
पाऱ्पट्टु ऒऴुगप् पॆऱिऩ्। १११
विश्वास-प्रस्तुतिः - ११२
सॆप्पम् उडैयवऩ् आक्कञ् जिदैविऩ्ऱि
ऎच्चत्तिऱ् केमाप्पु उडैत्तु। ११२
श्री-राम-देशिकः - ११२
निष्पक्षपातिनो वित्तं न तु केवलमात्मनः ।
स्थिरं सत्पुत्रपौत्रादि सन्ततेः स्यात् सुखावहम् ॥ ११२॥
NVK Ashraf choice (en) - ११२
०११२
The wealth of a just man, without decline,
Passes intact to his posterity. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ११२
112. ceppam uṭaiyavaṉ ākkam citaivu iṉṟi,
eccattiṟku ēmāppu uṭaittu.
112. The wealth of the upright dwindles not and passes on to their posterity.
शुद्धानन्द-भारती (en) - ११२
2. செப்பம் உடையவன் ஆக்கஞ் சிதைவின்றி
எச்சத்திற் கேமாப்பு உடைத்து
Wealth of the man of equity
Grows and lasts to posterity. 112
वेङ्कटकृष्ण (हि) - ११२
112
न्यायनिष्ठ की संपदा, बिना हुए क्षयशील ।
वंश वंश का वह रहे, अवलंबन स्थितिशील ॥
श्रीनिवास (क) - ११२
- समदर्शितनवुळ्ळवन सम्पत्तु (ऐश्वर्य), अळिविल्लदॆ अवन वंशदवरिगॆल्ला आधारवागि ऒळितन्नु उण्टुमाडुत्तदॆ.
मूलम् - ११२
सॆप्पम् उडैयवऩ् आक्कञ् जिदैविऩ्ऱि
ऎच्चत्तिऱ् केमाप्पु उडैत्तु। ११२
विश्वास-प्रस्तुतिः - ११३
नऩ्ऱे तरिऩुम् नडुविगन्दाम् आक्कत्तै
अऩ्ऱे यॊऴिय विडल्। ११३
श्री-राम-देशिकः - ११३
पक्षपातार्जितं वित्तं सुखं नैव प्रयच्छति ।
कदाचित् सुखदं भायादथापि परिवर्जयेत् ॥ ११३॥
NVK Ashraf choice (en) - ११३
०११३
Though profitable, turn away
From unjust gains without delay.
( Shuddhananda Bharatiar)
रामचन्द्र-दीक्षितः (en) - ११३
113. naṉṟē tariṉum, naṭuvu ikantu ām ākkattai
aṉṟē oḻiyaviṭal!.
113. Give up ill-gotten wealth though it brings in its train prosperity.
शुद्धानन्द-भारती (en) - ११३
3. நன்றே தரினும் நடுவிகந்தாம் ஆக்கத்தை
அன்றே ஒழிய விடல்
Though profitable, turn away
From unjust gains without delay. 113
वेङ्कटकृष्ण (हि) - ११३
113
तजने से निष्पक्षता, जो धन मिले अनन्त ।
भला, भले ही, वह करे तजना उसे तुरन्त ॥
श्रीनिवास (क) - ११३
- समदर्शितनवन्नु तॊरॆदु उण्टागुव सम्पत्तु, (अदु नमगॆ) ऒळितन्ने तन्दरू ऒडनॆये कैबिडबेकु.
मूलम् - ११३
नऩ्ऱे तरिऩुम् नडुविगन्दाम् आक्कत्तै
अऩ्ऱे यॊऴिय विडल्। ११३
विश्वास-प्रस्तुतिः - ११४
तक्कार् तगविलर् ऎऩ्पदु अवरवर्
ऎच्चत्ताऱ् काणप्प पडुम्। ११४
श्री-राम-देशिकः - ११४
अयं माध्यस्थ्यवर्तीति विपरीतोऽयमित्यपि ।
सदसत्पुत्रजन्मभ्यां ज्ञातुं शक्यं विशेषतः ॥ ११४॥
NVK Ashraf choice (en) - ११४
०११४
The just and unjust shall be known
By what they leave behind.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ११४
114. takkār takavu ilar eṉpatu avar avar
eccattāl kāṇappaṭum.
114. The just and the unjust are known by the progeny.
शुद्धानन्द-भारती (en) - ११४
4. தக்கார் தகவிலர் என்பது அவரவர்
எச்சத்தாற் காணப் படும்
The worthy and the unworthy
Are seen in their posterity. 114
वेङ्कटकृष्ण (हि) - ११४
114
कोई ईमान्दार है, अथवा बेईमान ।
उन उनके अवशेष से, होती यह पहचान ॥
श्रीनिवास (क) - ११४
- समभाववुळ्ळवरॆ, अल्लवॆ ऎम्बुदन्नु अवरवर मक्कळ (सन्तति) हिन्नॆलॆयिन्द तिळियबहुदु.
मूलम् - ११४
तक्कार् तगविलर् ऎऩ्पदु अवरवर्
ऎच्चत्ताऱ् काणप्प पडुम्। ११४
विश्वास-प्रस्तुतिः - ११५
केडुम् पॆरुक्कमुम् इल्लल्ल नॆञ्जत्तुक्
कोडामै साऩ्ऱोर्क् कणि। ११५
श्री-राम-देशिकः - ११५
सुखदुःखे हि संसारे कर्माधीने भविष्यतः ।
अतो मध्यस्थवृत्तिः स्यात् श्रेष्ठमाभरणं सताम् ॥ ११५॥
NVK Ashraf choice (en) - ११५
०११५
Adversity and prosperity come and go,
But an unbiased heart adorns the noble.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ११५
115. kēṭum perukkamum il alla; neñcattuk
kōṭāmai cāṉṟōrkku aṇi.
115. To hold the scales even unmindful of prosperity or adversity is the ornament of the wise.
शुद्धानन्द-भारती (en) - ११५
5. கேடும் பெருக்கமும் இல்லல்ல நெஞ்சத்துக்
கோடாமை சான்றோர்க் கணி
Loss and gain by cause arise;
Equal mind adorns the wise. 115
वेङ्कटकृष्ण (हि) - ११५
115
संपन्नता विपन्नता, इनका है न अभाव ।
सज्जन का भूषण रहा, न्यायनिष्ठता भाव ॥
श्रीनिवास (क) - ११५
- बडतन, सिरितनगळॆरडू इल्लदिरुवुदेनल्ल, अवु अवरवर कर्मफलगळु; ई ऎरडु स्थितिगळल्लू हृदयदल्लि समभावदिन्द नडॆदुकॊण्डरॆ, सम्पन्नरादवरिगॆ अदे अलङ्कारवॆनिसिकॊळ्ळुवुदु.
मूलम् - ११५
केडुम् पॆरुक्कमुम् इल्लल्ल नॆञ्जत्तुक्
कोडामै साऩ्ऱोर्क् कणि। ११५
विश्वास-प्रस्तुतिः - ११६
कॆडुवल्याऩ् ऎऩ्पदु अऱिगदऩ् नॆञ्जम्
नडुवॊरीइ अल्ल सॆयिऩ्। ११६
श्री-राम-देशिकः - ११६
हृदयं पक्षपातेन यदि पापं विचिन्तयेत् ।
तदुत्पात इति ज्ञेयं भाविनाशस्य मूचकम् ॥ ११६॥
NVK Ashraf choice (en) - ११६
०११६
If your thoughts show signs of doing injustice,
Know that misfortune awaits you. *
(C. Rajagopalachari)
रामचन्द्र-दीक्षितः (en) - ११६
116. ‘keṭuval yāṉ’ eṉpatu aṟika-taṉ neñcam
naṭuvu ōrīi, alla ceyiṉ.
116. Even an iniquitous thought spells one’s ruin.
शुद्धानन्द-भारती (en) - ११६
6. கெடுவல்யான் என்பது அறிகதன் நெஞ்சம்
நடுஒரீஇ அல்ல செயின்.
Of perdition let him be sure
Who leaves justice to sinful lure. 116
वेङ्कटकृष्ण (हि) - ११६
116
सर्वनाश मेरा हुआ, यों जाने निर्धार ।
चूक न्याय-पथ यदि हुआ, मन में बुरा विचार ॥
श्रीनिवास (क) - ११६
- समदर्शितनवन्नु मरॆतु अल्लदुदन्नु माडिदरॆ तानु कॆडुत्तेनॆ ऎम्बुदन्नु तन्न मनस्सु अरियलि
मूलम् - ११६
कॆडुवल्याऩ् ऎऩ्पदु अऱिगदऩ् नॆञ्जम्
नडुवॊरीइ अल्ल सॆयिऩ्। ११६
विश्वास-प्रस्तुतिः - ११७
कॆडुवाग वैयादु उलगम् नडुवाग
नऩ्ऱिक्कण् तङ्गियाऩ् ताऴ्वु। ११७
श्री-राम-देशिकः - ११७
निष्पक्षपातिनो धर्मशीलस्य समुपागतम् ।
दारिद्र्यमपि मन्यन्ते भाग्यमेव मनीषिणः ॥ ११७॥
NVK Ashraf choice (en) - ११७
०११७
The world will not deem as poverty
The low estate of virtuous men who dwell in equity. *
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ११७
117. keṭuvāka vaiyātu ulakam-naṭuvāka
naṉṟikkaṇ taṅkiyāṉ tāḻvu.
117. The world despises not the poverty of the just.
शुद्धानन्द-भारती (en) - ११७
7. கெடுவாக வையாது உலகம் நடுவாக
நன்றிக்கண் தங்கியான் தாழ்வு
The just reduced to poverty
Is not held down by equity. 117
वेङ्कटकृष्ण (हि) - ११७
117
न्यायवान धर्मिष्ठ की, निर्धनता अवलोक ।
मानेगा नहिं हीनता, बुद्धिमान का लोक ॥
श्रीनिवास (क) - ११७
- समदर्शियागि धर्मदिन्द बाळिदवनु, बडतनदल्लि सिक्किदरू अदन्नु केडॆन्दु लोक भाविसि अवनन्नु अगौरविसुवुदिल्ल.
मूलम् - ११७
कॆडुवाग वैयादु उलगम् नडुवाग
नऩ्ऱिक्कण् तङ्गियाऩ् ताऴ्वु। ११७
विश्वास-प्रस्तुतिः - ११८
समऩ्सॆय्दु सीर्दूक्कुङ् गोल्बोल् अमैन्दॊरुबाल्
कोडामै साऩ्ऱोर्क् कणि। ११८
श्री-राम-देशिकः - ११८
मध्ये स्थिता तुला द्रव्यं न्यायतस्तुलयेद्यथा ।
तथा निष्पक्षपातित्वं माध्यस्थं लक्षणं सताम् ॥ ११८॥
NVK Ashraf choice (en) - ११८
०११८
To be unbiased like an unswerving weighing scale
Is an ornament for the great. *
(P.S. Sundaram), (K.R. Srinivasa Iyengar)
रामचन्द्र-दीक्षितः (en) - ११८
118. camaṉ ceytu cīr tūkkum kōlpōl amaintu, orupāl
kōṭāmai-cāṉṟōrkku aṇi.
118. Not to tilt like the well poised balance is the grace of the wise.
शुद्धानन्द-भारती (en) - ११८
8. சமன்செய்து சீர்தூக்குங் கோல்போல் அமைந்தொருபால்
கோடாமை சான்றோர்க் கணி
Like balance holding equal scales
A well poised mind is jewel of the wise. 118
वेङ्कटकृष्ण (हि) - ११८
118
सम रेखा पर हो तुला, ज्यों तोले सामान ।
भूषण महानुभाव का, पक्ष न लेना मान ॥
श्रीनिवास (क) - ११८
- मॊदले तानु समनागि निन्तु, सरितूगुव तक्कडि कोलिनन्तॆ, ऒन्दु पक्कक्कॆ बागदॆ समतोलवन्नु तोरिसुवुदु तिळिदवरिगॆ भूषण.
मूलम् - ११८
समऩ्सॆय्दु सीर्दूक्कुङ् गोल्बोल् अमैन्दॊरुबाल्
कोडामै साऩ्ऱोर्क् कणि। ११८
विश्वास-प्रस्तुतिः - ११९
सॊऱ्कोट्टम् इल्लदु सॆप्पम् ऒरुदलैया
उट्कोट्टम् इऩ्मै पॆऱिऩ्। ११९
श्री-राम-देशिकः - ११९
पक्षपातं विना चित्तं मध्यस्थं च भवेद्यति ।
वाचि मध्यस्थभावोऽपि तदा नूनं भविष्यति ॥ ११९॥
NVK Ashraf choice (en) - ११९
०११९
Equity is words without bias
And it comes from a firm, unbiased mind. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ११९
119. coṟ kōṭṭam illatu, ceppam-orutalaiyā
uṭ kōṭṭam iṉmai peṟiṉ.
119. Equity is the impartial expression of an unbiased mind.
शुद्धानन्द-भारती (en) - ११९
9. சொற்கோட்டம் இல்லது செப்பம் ஒருதலையா
உட்கோட்டம் இன்மை பெறின்
Justice is upright, unbending
And free from crooked word-twisting. 119
वेङ्कटकृष्ण (हि) - ११९
119
कहना सीधा वचन है, मध्यस्थता ज़रूर ।
दृढ़ता से यदि हो गयी, चित्त-वक्रता दूर ॥
श्रीनिवास (क) - ११९
- मनस्सु पक्षपातवॆळसदिरुव स्थितियन्नु मुट्टिदमेलॆ, नुडियल्लियू नेरवागिरुवुदु समदर्शितनवॆनिसिकॊळ्ळुवुदु.
मूलम् - ११९
सॊऱ्कोट्टम् इल्लदु सॆप्पम् ऒरुदलैया
उट्कोट्टम् इऩ्मै पॆऱिऩ्। ११९
विश्वास-प्रस्तुतिः - १२०
वाणिगम् सॆय्वार्क्कु वाणिगम् पेणिप्
पिऱवुम् तमबोल् सॆयिऩ्। १२०
श्री-राम-देशिकः - १२०
अन्येषामपि वस्तूनि स्वकीयानीव पश्यता ।
क्रियते यत्तु वाणिज्यं तद्वाणिज्यमितीर्यते ॥ १२०॥
NVK Ashraf choice (en) - १२०
०१२०
A merchant’s best merchandise
Is tending other’s goods as his own.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - १२०
120. vāṇikam ceyvārkku vāṇikam-pēṇip
piṟavum tamapōl ceyiṉ.
120. To deal with others’ goods as their own is the only true trade among traders.
शुद्धानन्द-भारती (en) - १२०
10. வாணிகஞ் செய்வார்க்கு வாணிகம் பேணிப்
பிறவும் தமபோற் செயின்
A trader’s trade prospers fairly
When his dealings are neighbourly. 120
वेङ्कटकृष्ण (हि) - १२०
120
यदि रखते पर माल को, अपना माल समान ।
वणिक करे वाणीज्य तो, वही सही तू जान ॥
श्रीनिवास (क) - १२०
- परर वस्तुगळन्नु तम्म वस्तुगळन्तॆ प्रीतिसि कापाडिदरॆ, वणिजरिगॆ अदे निजवाद व्यवहार धर्मवॆनिसिकॊळ्ळुवुदु.
मूलम् - १२०
वाणिगम् सॆय्वार्क्कु वाणिगम् पेणिप्
पिऱवुम् तमबोल् सॆयिऩ्। १२०