०६ इनियवैगूऱल् - मधुर-भाषणम्

विस्तारः (द्रष्टुं नोद्यम्)

मधुर-भाषणम्

विश्वास-प्रस्तुतिः - ९१

इऩ्सॊलाल् ईरम् अळैइप् पडिऱुइलवाम्
सॆम्बॊरुळ् कण्डार्वाय्च् चॊल्। ९१

श्री-राम-देशिकः - ९१

यत् कथ्यते धर्म-विद्भिः
सदयं प्रेम-पूर्वकम् ।
वञ्चना-रहितं तत् तु
भवेन् मधुरभाषणम् ॥ ९१॥

NVK Ashraf choice (en) - ९१

००९१
The speech of the enlightened is sweet words
Soaked in love, free from pretence.
(J. Narayanaswamy), (N.V.K. Ashraf)

रामचन्द्र-दीक्षितः (en) - ९१

91. iṉ col-āl īram aḷaii, paṭiṟu ilaām
cemporuḷ kaṇṭār vāyc col.

91. Sweet are the words that fall from the lips of those who are full of guileless love and truth.

शुद्धानन्द-भारती (en) - ९१

1. இன்சொலால் ஈரம் அளைஇப் படிறுஇலவாஞ்
செம்பொருள் கண்டார்வாய்ச் சொல்
The words of Seers are lovely sweet
Merciful and free from deceit. 91

वेङ्कटकृष्ण (हि) - ९१

91 जो मूँह से तत्वज्ञ के, हो कर निर्गत शब्द ।
प्रेम-सिक्त निष्कपट हैं, मधुर वचन वे शब्द ॥

श्रीनिवास (क) - ९१
  1. प्रीतियिन्द, वञ्चनॆयिल्लदॆ, परतत्त्ववन्नु आरितवर नालगॆयिन्द हॊरडुव माते सविमातु ऎनिसिकॊळुत्तदॆ.
मूलम् - ९१

इऩ्सॊलाल् ईरम् अळैइप् पडिऱुइलवाम्
सॆम्बॊरुळ् कण्डार्वाय्च् चॊल्। ९१

विश्वास-प्रस्तुतिः - ९२

अगऩ्अमर्न्दु ईदलिऩ् नऩ्ऱे मुगऩमर्न्दु
इऩ्सॊलऩ् आगप् पॆऱिऩ्। ९२

श्री-राम-देशिकः - ९२

सहर्षं च दरिद्रेभ्यः
कृतात् दानाद् अनिन्दितात् ।
प्रसन्न-वदनस्यैतत्
श्रेष्ठं मधुर-भाषणम् ॥ ९२॥

NVK Ashraf choice (en) - ९२

००९२
More pleasing than a gracious gift
Are sweet words with a smiling face.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९२

92. akaṉ amarntu ītaliṉ naṉṟēmukaṉ amarntu
iṉcolaṉ ākappeṟiṉ.

92. To speak with a pleasant look is better than to give with a cheerful heart.

शुद्धानन्द-भारती (en) - ९२

2. அகனமர்ந்து ஈதலின் நன்றே முகனமர்ந்து
இன்சொல் னாகப் பெறின்
Sweet words from smiling lips dispense
More joys than heart’s beneficence. 92

वेङ्कटकृष्ण (हि) - ९२

92 मन प्रसन्न हो कर सही, करने से भी दान ।
मुख प्रसन्न भाषी मधुर, होना उत्तम मान ॥

श्रीनिवास (क) - ९२
  1. मनस्सु नलिदु कॊडुवुदक्किन्त मिगिलादुदु, मुखवरळिसिकॊण्डु सविमातनाडुवुदु.
मूलम् - ९२

अगऩ्अमर्न्दु ईदलिऩ् नऩ्ऱे मुगऩमर्न्दु
इऩ्सॊलऩ् आगप् पॆऱिऩ्। ९२

विश्वास-प्रस्तुतिः - ९३

मुगत्ताऩ् अमर्न् दुइऩिदु नोक्कि अगत्ताऩाम्
इऩ्सॊ लिऩते अऱम्। ९३

श्री-राम-देशिकः - ९३

दृष्ट्वा प्रसन्न-मधुरं
यद् वै हृदय-पूर्वकम् ।
उच्यते सुहितं सत्यं
स धर्मः परमो मतः ॥ ९३॥ (4)

NVK Ashraf choice (en) - ९३

००९३
This is virtue: A welcome face, smiling look,
And sweet words from the heart.
(N.V.K. Ashraf)

NVK Ashraf notes (en) - ९३

९३. Compare with ७८६. “A smiling face alone makes no friendship, but the heart should also smile with the face” * - (V. Ramasamy)

रामचन्द्र-दीक्षितः (en) - ९३

93. mukattāṉ amarntu, iṉitu nōkki, akattāṉ ām
iṉ coliṉatē aṟam.

93. To welcome one with a pleasant look and loving words is righteousness.

शुद्धानन्द-भारती (en) - ९३

3. முகத்தான் அமர்ந்துஇனிது நோக்கி அகத்தானாம்
இன்சொ லினதே அறம்
Calm face, sweet look, kind words from heart
Such is the gracious virtue’s part. 93

वेङ्कटकृष्ण (हि) - ९३

93 ले कर मुख में सौम्यता, देखा भर प्रिय भाव ।
बिला हृद्‍गत मृदु वचन, यही धर्म का भाव ॥

श्रीनिवास (क) - ९३
  1. मुगवरळिसिकॊण्डु स्नेहपरनागि नोडि, हृदयमॆच्चि सविमातुगळाडुवुदॆ सद्धर्मवॆनिसुवुदु.
मूलम् - ९३

मुगत्ताऩ् अमर्न् दुइऩिदु नोक्कि अगत्ताऩाम्
इऩ्सॊ लिऩते अऱम्। ९३

विश्वास-प्रस्तुतिः - ९४

तुऩ्पुऱूउम् तुव्वामै इल्लागुम् यार्माट्टुम्
इऩ्पुऱूउम् इऩ्सॊ लवर्क्कु। ९४

श्री-राम-देशिकः - ९४

सर्वत्र मधुरं वाक्यं
प्रयुक्तं सुख-वर्धकम्
सर्वदा दुःख-जनकं
दारिद्य्रम् अपि नाशयेत् ॥ ९४॥

NVK Ashraf choice (en) - ९४

००९४
Want and sorrow shall never be theirs
Who have a pleasant word for all.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९४

94. tuṉpuṟūum tuvvāmai illākum yārmāṭṭum
iṉpuṟūum iṉcolavarkku.

94. The torment of poverty does not befall those who have a good word to say to all.

शुद्धानन्द-भारती (en) - ९४

4. துன்புறூஉம் துவ்வாமை இல்லாகும் யார்மாட்டும்
இன்புறூஉம் இன்சொ லவர்க்கு
Whose loving words delight each one
The woe of want from them is gone. 94

वेङ्कटकृष्ण (हि) - ९४

94 दुख-वर्धक दारिद्र्य भी, छोड़ जायगा साथ ।
सुख-वर्धक प्रिय वचन यदि, बोले सब के साथ ॥

श्रीनिवास (क) - ९४
  1. यारॊडनॆयागलि सन्तोषवन्नु हॆच्चिसुव सिहि माताडुववरिगॆ दुःखवन्नु हॆच्चिसुव बडतनद क्लेशगळु इल्लवागुवुदु.
मूलम् - ९४

तुऩ्पुऱूउम् तुव्वामै इल्लागुम् यार्माट्टुम्
इऩ्पुऱूउम् इऩ्सॊ लवर्क्कु। ९४

विश्वास-प्रस्तुतिः - ९५

पणिवुडैयऩ् इऩ्सॊलऩ् आदल् ऒरुवऱ्कु
अणियल्ल मऱ्ऱुप् पिऱ। ९५

श्री-राम-देशिकः - ९५

विनयो मधुरालापः
द्वयम् आभरणं नृणाम् ।
ताभ्यां द्वाभ्यां विहीनस्य
किम् अन्यैर् भूषणैः फलम् ॥ ९५॥(4)

NVK Ashraf choice (en) - ९५

००९५
Humility and pleasant speech constitute one’s ornaments.
Other things do not count.
(S.M. Diaz)

रामचन्द्र-दीक्षितः (en) - ९५

95. paṇivu uṭaiyaṉ, iṉcolaṉ ātal oruvaṟku
aṇi; alla, maṟṟup piṟa.

95. Humility and loving words are only true ornaments. Others are not.

शुद्धानन्द-भारती (en) - ९५

5. பணிவுடையன் இன்சொலன் ஆதல் ஒருவற்கு
அணியல்ல மற்றுப் பிற
To be humble and sweet words speak
No other jewel do wise men seek. 95

वेङ्कटकृष्ण (हि) - ९५

95 मृदुभाषी होना तथा, नम्र-भाव से युक्त ।
सच्चे भूषण मनुज के, अन्य नहीं है उक्त ॥

श्रीनिवास (क) - ९५
  1. विनयशीलनागिरुवुदु, सविमातु आडुवुदु, ऒब्बनिगॆ अलङ्कारवॆनिसुवुदु. बेरॆ यावुदू अलङ्कारवल्ल.
मूलम् - ९५

पणिवुडैयऩ् इऩ्सॊलऩ् आदल् ऒरुवऱ्कु
अणियल्ल मऱ्ऱुप् पिऱ। ९५

विश्वास-प्रस्तुतिः - ९६

अल्लवै तेय अऱम्बॆरुगुम् नल्लवै
नाडि इऩिय सॊलिऩ्। ९६

श्री-राम-देशिकः - ९६

अन्येषामुपकारार्थे यो व्रूते मधुरं वचः ।
तस्य पपानि नश्यन्ति धर्म एवाभिवर्धते ॥ ९६॥

NVK Ashraf choice (en) - ९६

००९६
Virtues will wax and vices wane
If one seeks the good and speaks sweet. *
(Satguru Subramuniyaswami)

रामचन्द्र-दीक्षितः (en) - ९६

96. allavai tēya aṟam perukum nallavai
nāṭi, iṉiya coliṉ.

96. Vice wears out and virtue grows in one who speaks kind and wholesome words.

शुद्धानन्द-भारती (en) - ९६

6. அல்லவை தேய அறம்பெருகும் நல்லவை
நாடி இனிய சொலின்
His sins vanish, his virtues grow
Whose fruitful words with sweetness flow. 96

वेङ्कटकृष्ण (हि) - ९६

96 होगा ह्रास अधर्म का, सुधर्म का उत्थान ।
चुन चुन कर यदि शुभ वचन, कहे मधुरता-सान ॥

श्रीनिवास (क) - ९६
  1. हुडुकि ऒळॆय मातुगळन्नु हितवागुवन्तॆ आडबेकु; अदरिन्द केडळिदु धर्मवु वर्थिसुत्तदॆ.
मूलम् - ९६

अल्लवै तेय अऱम्बॆरुगुम् नल्लवै
नाडि इऩिय सॊलिऩ्। ९६

विश्वास-प्रस्तुतिः - ९७

नयऩ् ईऩ्ऱु नऩ्ऱि पयक्कुम् पयऩ्ईऩ्ऱु
पण्बिऩ् तलैप्पिरियाच् चॊल्। ९७

श्री-राम-देशिकः - ९७

परोपकारजनकं माधुर्यसाहितं वचः ।
वक्तारं सुखिनं कृत्वा पुण्यं चापि प्रयच्छति ॥ ९७॥

NVK Ashraf choice (en) - ९७

००९७
Helpful words yoked with courtesy
Breed justice and strengthen virtue.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९७

97. nayaṉ īṉṟu naṉṟi payakkumpayaṉ īṉṟu
paṇpiṉ talaippiriyāc col.

97. Sweetly uttered words that do good to others will light up the path of virtue.

शुद्धानन्द-भारती (en) - ९७

7. நயன்ஈன்று நன்றி பயக்கும் பயன்ஈன்று
பண்பின் தலைப்பிரியாச் சொல்
The fruitful courteous kindly words
Lead to goodness and graceful deeds. 97

वेङ्कटकृष्ण (हि) - ९७

97 मधुर शब्द संस्कारयुत, पर को कर वरदान ।
वक्ता को नय-नीति दे, करता पुण्य प्रदान ॥

श्रीनिवास (क) - ९७
  1. फलकॊट्टु सवितुम्बि आडुव मातुगळु, ई लोकदल्लि सुखनीडि परलोकदल्लि फलप्राप्तियागुवन्तॆ माडुत्तवॆ.
मूलम् - ९७

नयऩ् ईऩ्ऱु नऩ्ऱि पयक्कुम् पयऩ्ईऩ्ऱु
पण्बिऩ् तलैप्पिरियाच् चॊल्। ९७

विश्वास-प्रस्तुतिः - ९८

सिऱुमैयुवु नीङ्गिय इऩ्सॊल् मऱुमैयुम्
इम्मैयुम् इऩ्पम् तरुम्। ९८

श्री-राम-देशिकः - ९८

परदुःखाय या न स्युः प्रयुक्ता मधुरोक्तयः ।
ऐहिकामुष्मिकं सौख्यं प्रयोक्तुर्वितरन्ति ताः ॥ ९८॥

NVK Ashraf choice (en) - ९८

००९८
Sweet words free of meanness yield joy,
Both here and hereafter.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९८

98. ciṟumaiyuḷ nīṅkiya iṉcol, maṟumaiyum
immaiyum, iṉpam tarum.

98. Sweet and inoffensive words yield one happiness both here and hereafter.

शुद्धानन्द-भारती (en) - ९८

8. சிறுமையுள் நீங்கிய இன்சொல் மறுமையும்
இம்மையும் இன்பந் தரும்
Kind words free from meanness delight
This life on earth and life the next. 98

वेङ्कटकृष्ण (हि) - ९८

98 ओछापन से रहित जो, मीठा वचन प्रयोग ।
लोक तथा परलोक में, देता है सुख-भोग ॥

श्रीनिवास (क) - ९८
  1. इतरर मनस्सिगॆ नोवुण्टुमाडदिरुव सवि मातुगळु परदल्लि मत्तु इहदल्लि (इहपरगळॆडरल्लियू) सन्तोषवन्नुण्टुमाडुत्तवॆ.
मूलम् - ९८

सिऱुमैयुवु नीङ्गिय इऩ्सॊल् मऱुमैयुम्
इम्मैयुम् इऩ्पम् तरुम्। ९८

विश्वास-प्रस्तुतिः - ९९

इऩ्सॊल् इऩिदीऩ्ऱल् काण्बाऩ् ऎवऩ्कॊलो
वऩ्सॊल् वऴङ्गु वदु? ९९

श्री-राम-देशिकः - ९९

मधुरोक्त्या महत् सौख्यं भवेदिति विदन्नपि ।
दुःखदं कठिनं वाक्यं कुतो वा वक्ति मानवः ॥ ९९॥

NVK Ashraf choice (en) - ९९

००९९
How can anyone speak harsh words,
Having seen what kind words do?
(N.V.K. Ashraf)

NVK Ashraf notes (en) - ९९

९९. Compare with ३१८ for style. “Why does one hurt others knowing what it is to be hurt?” - (P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - ९९

99. iṉ col iṉitu īṉṟal kāṇpāṉ, evaṉkolō-
vaṉ col vaḻaṅkuvatu?.

99. Why should a man use harsh words, knowing the pleasure that sweet speech kindles?

शुद्धानन्द-भारती (en) - ९९

9. இன் சொல் இனிதீன்றல் காண்பான் எவன்கொலோ
வன்சொல் வழங்கு வது
Who sees the sweets of sweetness here
To use harsh words how can he dare? 99

वेङ्कटकृष्ण (हि) - ९९

99 मधुर वचन का मधुर फल, जो भोगे खुद आप ।
कटुक वचन फिर क्यों कहे, जो देता संताप ॥

श्रीनिवास (क) - ९९
  1. सविमातुगळल्लि सुखसन्तोषगळु उण्टॆन्दु तिळियुववनु कटु मातुगळन्नु एकॆ आडबेकु?
मूलम् - ९९

इऩ्सॊल् इऩिदीऩ्ऱल् काण्बाऩ् ऎवऩ्कॊलो
वऩ्सॊल् वऴङ्गु वदु? ९९

विश्वास-प्रस्तुतिः - १००

इऩिय उळवाग इऩ्ऩाद कूऱल्
कऩिइरुप्पक् काय्गवर्न् दऱ्ऱु। १००

श्री-राम-देशिकः - १००

कथनं कठिनोक्तीनां मधुरे वचसि स्थिते ।
मधुरं फलमुत्सृज्य कषायस्याशनं भवेत् ॥ १००॥

NVK Ashraf choice (en) - १००

०१००
To use harsh words, when sweet ones are at hand,
Is to prefer raw fruit to ripe.
(P.S. Sundaram)

रामचन्द्र-दीक्षितः (en) - १००

100. iṉiya uḷavāka iṉṉāta kūṟal-
kaṉi iruppa, kāy kavarntaṟṟu.

100. Indulging in offensive words and avoiding sweet ones is like prefering the raw to a ripe fruit.

शुद्धानन्द-भारती (en) - १००

10. இனிய உளவாக இன்னாத கூறல்
கனியிருப்பக் காய்கவர்ந் தற்று
Leaving ripe fruits the raw he eats
Who speaks harsh words when sweet word suits. 100

वेङ्कटकृष्ण (हि) - १००

100 रहते सुमधुर वचन के, कटु कहने की बान ।
यों ही पक्का छोड़ फल, कच्चा ग्रहण समान ॥

श्रीनिवास (क) - १००

100.सविमातुगळिरुवाग (अवुगळन्नु बिट्टु) कठिणवाद मातुगळन्नु आडुववरु, तनिवण्णुगळिरुवाग अवुगळन्नु बिट्टु कायन्नु कित्तुकॊण्डु तिन्दन्तॆ.

मूलम् - १००

इऩिय उळवाग इऩ्ऩाद कूऱल्
कऩिइरुप्पक् काय्गवर्न् दऱ्ऱु। १००