सुन्दर-राजः
सन्तान-प्राप्तिः
विश्वास-प्रस्तुतिः - ६१
पॆऱुमवऱ्ऱुळ् यामऱिवदु इल्लै अऱिवऱिन्द
मक्कट्पेऱु अल्ल पिऱ। ६१
श्री-राम-देशिकः - ६१
शास्त्रानुगत-बुद्धीनां पुत्राणां
लाभ एव तु ।
लब्धव्येषु महद् भाग्यं
अन्यन् नेह प्रशस्यते ॥ ६१॥
NVK Ashraf choice (en) - ६१
००६१
Of all blessings we know,
Nothing worth than begetting intelligent children.
(Satguru Subramuniyaswami), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६१
61. peṟumavaṟṟuḷ yām aṟivatu illai-aṟivu aṟinta
makkaṭpēṟu alla piṟa.
61. We do not know of any other asset than that of intelligent off-spring.
शुद्धानन्द-भारती (en) - ६१
1. பெறுமவற்றுள் யாமறிவது இல்லை அறிவறிந்த
மக்கட்பேறு அல்ல பிற
The world no higher bliss bestows
Than children virtuous and wise. 61
वेङ्कटकृष्ण (हि) - ६१
61
बुद्धिमान सन्तान से, बढ़ कर विभव सुयोग्य ।
हम तो मानेंगे नहीं, हैं पाने के योग्य ॥
श्रीनिवास (क) - ६१
- अरिवन्नु तिळिद मक्कळन्नु पडॆयुवुदक्किन्त नमगॆ बेरॆ भाग्यविल्ल. (उळिद भाग्यगळन्नु नावु लक्षिसुवुदिल्ल)
मूलम् - ६१
पॆऱुमवऱ्ऱुळ् यामऱिवदु इल्लै अऱिवऱिन्द
मक्कट्पेऱु अल्ल पिऱ। ६१
विश्वास-प्रस्तुतिः - ६२
ऎऴुबिऱप्पुम् तीयवै तीण्डा पऴिबिऱङ्गाप्
पण्बुडै मक्कट् पॆऱिऩ्। ६२
श्री-राम-देशिकः - ६२
निर्दुष्ट-गुण-सम्पन्नं
पुत्रं प्राप्नोति यो नरः ।
दुःखानि तं न बाधन्ते
भावि-जन्मसु सप्तसु ॥ ६२॥
NVK Ashraf choice (en) - ६२
००६२
No harm will befall in all seven births
If one begets blameless children.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६२
62. eḻupiṟappum tīyavai tīṇṭā-paḻi piṟaṅkāp
paṇpuṭai makkaṭ peṟiṉ.
62. All the seven births no evil befalls one who is blest with good and unstained children.
शुद्धानन्द-भारती (en) - ६२
2. எழுபிறப்பும் தீயவை தீண்டா பழிபிறங்காப்
பண்புடை மக்கட் பெறின்
No evil comes and no blemish;
Noble sons bring all we wish. 62
वेङ्कटकृष्ण (हि) - ६२
62
सात जन्म तक भी उसे, छू नहिं सकता ताप ।
यदि पावे संतान जो, शीलवान निष्पाप ॥
श्रीनिवास (क) - ६२
- अपकीर्ति इल्लद, गुणशालिगळाद मक्कळन्नु पडॆदरॆ, एळु जन्मगळल्लियू केडिनिन्द उण्टागुव दुःखवु नम्म बळि सारुवुदिल्ल.
मूलम् - ६२
ऎऴुबिऱप्पुम् तीयवै तीण्डा पऴिबिऱङ्गाप्
पण्बुडै मक्कट् पॆऱिऩ्। ६२
विश्वास-प्रस्तुतिः - ६३
तम्बॊरुळ् ऎऩ्पदम् मक्कळ् अवर्बॊरुळ्
तम्दम् विऩैयाऩ् वरुम्। ६३
श्री-राम-देशिकः - ६३
तनयेन पितुः स्वर्ग-
लोकार्थे दान-कारणात् ।
पुत्रं स्वार्जित-वित्तेन
समं वै मन्यते पिता ॥ ६३॥
NVK Ashraf choice (en) - ६३
००६३
Children are called one’s fortune;
And their fortune the result of their own deeds. *
(S. Thandapani Desikar)
रामचन्द्र-दीक्षितः (en) - ६३
63. tam poruḷ eṉpa tam makkaḷ; avar poruḷ
tamtam viṉaiyāl varum.
63. A man’s riches are his children; their riches are the fruit of their actions.
शुद्धानन्द-भारती (en) - ६३
3. தம்பொருள் என்பதம் மக்கள் அவர்பொருள்
தம்தம் வினையான் வரும்
Children are one’s wealth indeed
Their wealth is measured by their deed. 63
वेङ्कटकृष्ण (हि) - ६३
63
निज संतान-सुकर्म से, स्वयं धन्य हों जान ।
अपना अर्थ सुधी कहें, है अपनी संतान ॥
श्रीनिवास (क) - ६३
- तम्म मक्कळे तम्म सम्पत्तु ऎन्दु (बल्लवरु) हेळुवरु; आ मक्कळ सम्पत्तॆन्दरॆ अवरवर कर्मफलगळु.
मूलम् - ६३
तम्बॊरुळ् ऎऩ्पदम् मक्कळ् अवर्बॊरुळ्
तम्दम् विऩैयाऩ् वरुम्। ६३
विश्वास-प्रस्तुतिः - ६४
अमिऴ्दिऩुम् आऱ्ऱ इऩिदेदम् मक्कळ्
सिऱुगै अळाविय कूऴ्। ६४
श्री-राम-देशिकः - ६४
दत्तं यत् पुत्र-हस्तेन
सामान्यम् अपि भोजनम् ।
अमृताद् अधिकं तत् तु
वर्तते मधुरं पितुः ॥ ६४॥
NVK Ashraf choice (en) - ६४
००६४
Sweeter than nectar is the porridge messed up
By the tiny hands of one’s children. *
(G. Vanmikanathan)
रामचन्द्र-दीक्षितः (en) - ६४
64. amiḻtiṉum āṟṟa iṉitē-tam makkaḷ
ciṟu kai aḷāviya kūḻ.
64. Sweeter than ambrosia is the food handled by the tender hand of one’s children.
शुद्धानन्द-भारती (en) - ६४
4. அமிர்தினும் ஆற்ற இனிதேதம் மக்கள்
சிறுகை அளாவிய கூழ்
The food is more than nectar sweet
In which one’s children hands insert. 64
वेङ्कटकृष्ण (हि) - ६४
64
नन्हे निज संतान के, हाथ विलोड़ा भात ।
देवों के भी अमृत का, स्वाद करेगा मात ॥
श्रीनिवास (क) - ६४
- मक्कळु तम्म किरुकैगळिन्द चॆल्लाडिद कूळु, हॆत्तवरिगॆ अमृतक्किन्त मिगिलाद सवि उण्टुमाडुत्तदॆ.
मूलम् - ६४
अमिऴ्दिऩुम् आऱ्ऱ इऩिदेदम् मक्कळ्
सिऱुगै अळाविय कूऴ्। ६४
विश्वास-प्रस्तुतिः - ६५
मक्कळ्मॆय् तीण्डल् उडऱ्किऩ्पम् मऱ्ऱु अवर्
सॊऱ्केट्टल् इऩ्पम् सॆविक्कु। ६५
श्री-राम-देशिकः - ६५
पुत्र-देह-परिष्वङ्गो
देहानन्दं विवर्धयेत् ।
जनयेच् छ्रवणानन्दं
तेषां स्खलित-भाषितम् ॥ ६५॥
NVK Ashraf choice (en) - ६५
००६५
To be touched by children is a delight to the body,
And to hear their speech a joy to the ear.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ६५
65. makkaḷ mey tīṇṭal uṭaṟku iṉpam; maṟṟu avar
col kēṭṭal iṉpam, cevikku.
65. The delight of the body is the touch of one’s children. The delight of the ear is their lisp.
शुद्धानन्द-भारती (en) - ६५
5. மக்கள்மெய் தீண்டல் உடற்கின்பம் மற்றுஅவர்
சொற்கேட்டல் இன்பம் செவிக்கு
Children’s touch delights the body
Sweet to ears are their words lovely. 65
वेङ्कटकृष्ण (हि) - ६५
65
निज शिशु अंग-स्पर्श से, तन को है सुख-लाभ ।
टूटी- फूटी बात से, श्रुति को है सुख-लाभ ॥
श्रीनिवास (क) - ६५
- मक्कळ मैयन्नु सवरुवुदु ऒडलिगॆ हित, आ मक्कळ तॊदलु नुडि केळुवुदु किविगॆ हित.
मूलम् - ६५
मक्कळ्मॆय् तीण्डल् उडऱ्किऩ्पम् मऱ्ऱु अवर्
सॊऱ्केट्टल् इऩ्पम् सॆविक्कु। ६५
विश्वास-प्रस्तुतिः - ६६
कुऴल् इऩिदु याऴ्इऩिदु ऎऩ्पदम् मक्कळ्
मऴलैच्चॊल् केळा तवर्। ६६
श्री-राम-देशिकः - ६६
अस्पष्ट-मधुरं पुत्र-
भाषितं न शृणोति यः ।
स एव कथयेद् रम्यं
वीणा-वेण्व्-आदि-वादितम् ॥ ६६॥ +++(5)+++
NVK Ashraf choice (en) - ६६
००६६
“The flute is sweet”, “The lute is sweet”,
Say those who never heard their children lisp.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६६
66. ‘kuḻal iṉitu; yāḻ iṉitu’ eṉpa-tam makkaḷ
maḻalaic col kēḷātavar.
66. The ‘lute is sweet’, ‘the Veena is sweet’, they say who have not heard the lisp of their little ones.
शुद्धानन्द-भारती (en) - ६६
6. குழல்இனிது யாழ்இனிது என்பதம் மக்கள்
மழலைச்சொல் கேளா தவர்
The flute and lute are sweet they say
Deaf to baby’s babble’s lay! 66
वेङ्कटकृष्ण (हि) - ६६
66
मुरली-नाद मधुर कहें, सुमधुर वीणा-गान ।
तुतलाना संतान का, जो न सुना निज कान ॥
श्रीनिवास (क) - ६६
- तम्म मक्कळ तॊदलु मातन्नु केळदवरु कॊळलु इनिदु, वीणॆ इनिदु ऎन्दु हेळुत्तारॆ.
मूलम् - ६६
कुऴल् इऩिदु याऴ्इऩिदु ऎऩ्पदम् मक्कळ्
मऴलैच्चॊल् केळा तवर्। ६६
विश्वास-प्रस्तुतिः - ६७
तन्दै मगऱ्काऱ्ऱु नऩ्ऱि अवैयत्तु
मुन्दि इरुप्पच् चॆयल्। ६७
श्री-राम-देशिकः - ६७
पिता विद्या-प्रदानेन
पण्डिताग्रेसरं सुतम् ।
यदि कुर्यात् सुतस्यैतत्
महत् साह्यम् उदीर्यते ॥ ६७॥
NVK Ashraf choice (en) - ६७
००६७
The good a father can do to his child
Is to make him excel in the midst of the learned. *
(K. Krishnaswamy & Vijaya Ramkumar)
रामचन्द्र-दीक्षितः (en) - ६७
67. tantai makaṟku āṟṟum naṉṟi avaiyattu
munti iruppac ceyal.
67. The good a father can do his son is to make him occupy the first rank in an assembly.
शुद्धानन्द-भारती (en) - ६७
7. தந்தை மகற்குஆற்றும் நன்றி அவையத்து
முந்தி யிருப்பச் செயல்
A father’s duty to his son is
To seat him in front of the wise. 67
वेङ्कटकृष्ण (हि) - ६७
67
पिता करे उपकार यह, जिससे निज संतान ।
पंडित-सभा-समाज में, पावे अग्रस्थान ॥
श्रीनिवास (क) - ६७
- तन्दॆयादवनु तन्न मगनिगॆ माडुव उपकारवॆन्दरॆ बुद्दि जीविगळ सभॆगळल्लि ऎदॆगॊट्टु मातनाडुव हागॆ अवनिगॆ विद्यॆ नीडुवुदु.
मूलम् - ६७
तन्दै मगऱ्काऱ्ऱु नऩ्ऱि अवैयत्तु
मुन्दि इरुप्पच् चॆयल्। ६७
विश्वास-प्रस्तुतिः - ६८
तम्मिऩ्तम् मक्कळ् अऱिवुडैमै मानिलत्तु
मऩ्ऩुयिर्क्क् ऎल्लाम् इऩिदु। ६८
श्री-राम-देशिकः - ६८
विद्यावन्तं सुतं दृष्टवा
मोदते न पिता परम् ।
अधिकं तेन तुष्यन्ति
सर्वे भू-तल-वासिनः ॥ ६८॥
NVK Ashraf choice (en) - ६८
००६८
The wisdom of one’s own children
Brings joy to all life on the earth.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ६८
68. tammiṉ, tam makkaḷ aṟivuṭaimai mā nilattu
maṉ uyirkku ellām iṉitu.
68. Wisdom of the child is not merely the father’s delight but the delight of the world.
शुद्धानन्द-भारती (en) - ६८
8. தம்மின்தம் மக்கள் அறிவுடமை மாநிலத்து
மன்னுயிர்க் கெல்லாம் இனிது
With joy the hearts of parents swell
To see their children themselves excel. 68
वेङ्कटकृष्ण (हि) - ६८
68
विद्यार्जन संतान का, अपने को दे तोष ।
उससे बढ़ सब जगत को, देगा वह संतोष ॥
श्रीनिवास (क) - ६८
- तम्म मक्कळ बौद्दिक जाण्मॆ तमगॆ मात्रवल्लदॆ, लोकद जीविगळिगॆल्ला मिगिलाद आनन्दवन्नु उण्टुमाडुत्तदॆ.
मूलम् - ६८
तम्मिऩ्तम् मक्कळ् अऱिवुडैमै मानिलत्तु
मऩ्ऩुयिर्क् कॆल्लाम् इऩिदु। ६८
विश्वास-प्रस्तुतिः - ६९
ईऩ्ऱ पॊऴुदिऩ् पॆरिदुवक्कुम् तऩ्मगऩैच्
चाऩ्ऱोऩ् ऎऩक्केट्ट ताय्। ६९
श्री-राम-देशिकः - ६९
‘‘पुत्रस्ते गुणवान् विद्वान्’’
इति वाक्यं महात्मनाम् ।
श्रुत्वैव जननी तस्य
जननाद् अपि तुष्यति ॥ ६९॥
NVK Ashraf choice (en) - ६९
००६९
A woman rejoices at the birth of a son,
But even more when he is praised.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६९
69. īṉṟa poḻutiṉ peritu uvakkum-taṉ makaṉaic
cāṉṟōṉ eṉak kēṭṭa tāy.
69. A mother’s joy to hear of her son’s greatness transcends that at his birth.
शुद्धानन्द-भारती (en) - ६९
9. ஈன்ற பொழுதிற் பெரிதுவக்கும் தன்மகனைச்
சான்றோன் எனக்கேட்ட தாய்
The mother, hearing her son’s merit
Delights more than when she begot. 69
वेङ्कटकृष्ण (हि) - ६९
69
पुत्र जनन पर जो हुआ, उससे बढ़ आनन्द ।
माँ को हो जब वह सुने, महापुरुष निज नन्द ॥
श्रीनिवास (क) - ६९
- तन्न मग कीर्तिशालि ऎन्दु हॆररिन्द केळिदाग तायिगॆ आगुव आनन्द, तानु (मगनिगॆ) जन्मवित्ताग पडॆद आनन्दक्किन्त मिगिलादुदु.
मूलम् - ६९
ईऩ्ऱ पॊऴुदिऩ् पॆरिदुवक्कुम् तऩ्मगऩैच्
चाऩ्ऱोऩ् ऎऩक्केट्ट ताय्। ६९
विश्वास-प्रस्तुतिः - ७०
मगऩ्तन्दैक्कु आऱ्ऱुम् उदवि इवऩ्तन्दै
ऎऩ्नोऱ्ऱाऩ् कॊल् ऎऩुम् सॊल्। ७०
श्री-राम-देशिकः - ७०
किं वा तपः कृतं पित्रा
प्राप्तुम् एतादृशं सुतम् ।
इति लोकैः स्तुतः पुत्रः
पितुः स्याद् उपकारकः ॥ ७०॥+++(4)+++
NVK Ashraf choice (en) - ७०
००७०
The son’s duty to his father is to make world ask,
“By what austerities did he merit such a son! *
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ७०
70. makaṉ tantaikku āṟṟum utavi, ‘ivaṉ tantai
eṉ nōṟṟāṉkol!’ eṉum col.
70. The service a son can do his father is to make the public exclaim ‘see, the fruit of his father’s good deeds.’
शुद्धानन्द-भारती (en) - ७०
10. மகன்தந்தைக்கு ஆற்றும் உதவி இவன்தந்தை
என்னோற்றான் கொல்எனுஞ் சொல்
The son to sire this word is debt
“What penance such a son begot!” 70
वेङ्कटकृष्ण (हि) - ७०
70
पुत्र पिता का यह करे, बदले में उपकार ।
`धन्य धन्य इसके पिता’, यही कहे संसार ॥
श्रीनिवास (क) - ७०
- मगनु तन्न तन्दॆगॆ मादुव उपकारवॆन्दरॆ, तन्दॆ इवनन्नु पडॆयलु ऎष्टु तपस्सु माडिदनो ऎम्ब जनर उद्गार.
मूलम् - ७०
मगऩ्तन्दैक्कु आऱ्ऱुम् उदवि इवऩ्तन्दै
ऎऩ्नोऱ्ऱाऩ् कॊल् ऎऩुम् सॊल्। ७०