सुन्दर-राजः
सहधर्मचरी-प्रभावः
विश्वास-प्रस्तुतिः - ५१
मऩैक्तक्क माण्बुडैयळ् आगित्तऱ् कॊण्डाऩ्
वळत्तक्काळ् वाऴ्क्कैत् तुणै। ५१
श्री-राम-देशिकः - ५१
दयादि-गुण-सम्पन्ना
भर्तुर् आयानुसारतः ।
करोति जीवनं याऽत्र
सैव भार्येति कथ्यते ॥ ५१॥
NVK Ashraf choice (en) - ५१
००५१
An ideal wife is a virtuous life partner
Living within her husband’s means.
(N.V.K. Ashraf), (P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५१
51. maṉait takka māṇpu uṭaiyaḷ āki, taṟ koṇṭāṉ
vaḷattakkāḷ vāḻkkaittuṇai.
51. She is the true partner in life who possesses all the wifely virtues and spends according to the income of her husband.
शुद्धानन्द-भारती (en) - ५१
1. மனைத்தக்க மாண்புடையள் ஆகித்தற் கொண்டான்
வளத்தக்காள் வாழ்க்கைத் துணை
A good housewife befits the house,
Spending with thrift the mate’s resource. 51
वेङ्कटकृष्ण (हि) - ५१
51
गृहिणी-गुण-गण प्राप्त कर, पुरुष-आय अनुसार ।
जो गृह-व्यय करती वही, सहधर्मिणी सुचार ॥
श्रीनिवास (क) - ५१
- मनॆगॆ तक्क मडदियागि, पतिय वरमानद मितियरितु संसारवन्नु तूगिसिकॊण्डु होगुववळे बाळिनाधारवागुवळु.
मूलम् - ५१
मऩैक्तक्क माण्बुडैयळ् आगित्तऱ् कॊण्डाऩ्
वळत्तक्काळ् वाऴ्क्कैत् तुणै। ५१
विश्वास-प्रस्तुतिः - ५२
मऩैमाट्चि इल्लाळ्गण् इल्लायिऩ् वाऴ्क्कै
ऎऩैमाट्चित् तायिऩुम् इल्। ५२
श्री-राम-देशिकः - ५२
गृहिणी यस्य गार्हस्थ्य-
गुणादि-रहिता भवेत् ।
निष्फलं जीवनं तस्य
सत्स्व् एव विभवादिषु ॥ ५२॥
NVK Ashraf choice (en) - ५२
००५२
If the wife lacks household excellence,
All other excellence in life comes to nil.
(G.U. Pope), (N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ५२
52. maṉai māṭci illāḷkaṇ il āyiṉ, vāḻkkai
eṉaimāṭcittu āyiṉum, il.
52. Home life shorn of its grace will be barren however pompous it may be.
शुद्धानन्द-भारती (en) - ५२
2. மனைமாட்சி இல்லாள்கண் இல்லாயின் வாழ்க்கை
எனைமாட்சித் தாயினும் இல்
Bright is home when wife is chaste.
If not all greatness is but waste. 52
वेङ्कटकृष्ण (हि) - ५२
52
गुण-गण गृहणी में न हो, गृह्य-कर्म के अर्थ ।
सुसंपन्न तो क्यों न हो, गृह-जीवन है व्यर्थ ॥
श्रीनिवास (क) - ५२
- मनॆवार्तॆगॆ तक्क सद्गुणगळु मनॆयॊडतियल्लि इल्लवादरॆ बेरॆ ऎष्टु सिरिसम्पदगळिद्दरू निरर्थकवॆनिसुत्तदॆ.
मूलम् - ५२
मऩैमाट्चि इल्लाळ्गण् इल्लायिऩ् वाऴ्क्कै
ऎऩैमाट्चित् तायिऩुम् इल्। ५२
विश्वास-प्रस्तुतिः - ५३
इल्लदॆऩ् इल्लवळ् माण्बाऩाल् उळ्ळदॆऩ्
इल्लवळ् माणाक् कडै? ५३
श्री-राम-देशिकः - ५३
पत्नी चेद् गुण-सम्पन्ना
समृद्धं तस्य जीवनम् ।
वैपरीत्ये समायाते
शून्यम् एव हि जीवनम् ॥ ५३॥
NVK Ashraf choice (en) - ५३
००५३
With a good wife, what is lacking?
And when she is lacking, what is good?
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ५३
53. illatu eṉ, illavaḷ māṇpuāṉāl? uḷḷatu eṉ,
illavaḷ māṇākkaṭai?.
53. If the wife abounds in virtues is there anything lacking in home? Lacking which, it lacks everything.
शुद्धानन्द-भारती (en) - ५३
3. இல்லதென் இல்லவள் மாண்பானால்; உள்ளதென்
இல்லவள் மாணாக் கடை
What is rare when wife is good.
What can be there when she is bad? 53
वेङ्कटकृष्ण (हि) - ५३
53
गृहिणी रही सुधर्मिणी, तो क्या रहा अभाव ।
गृहिणी नहीं सुधर्मिणी, किसका नहीं अभाव ॥
श्रीनिवास (क) - ५३
- मनॆयॊडति सद्गुणवन्तॆयादरॆ बाळिनल्लि इल्लवादुदादरू एनु? अवळल्लि सद्गुणगळिल्लवादरॆ बाळिनल्लि इरुवुदादरू एनु?
मूलम् - ५३
इल्लदॆऩ् इल्लवळ् माण्बाऩाल् उळ्ळदॆऩ्
इल्लवळ् माणाक् कडै? ५३
विश्वास-प्रस्तुतिः - ५४
पॆण्णिऩ् पॆरुन्दक्क यावुळ कऱ्पॆऩ्ऩुम्
तिण्मैउण् डागप् पॆऱिऩ्। ५४
श्री-राम-देशिकः - ५४
पातिव्रत्येन सम्पन्ना
गृहिणी यदि सङ्गता ।
तस्माद् अच्युत्तं भाग्यं
गृहस्थस्य न लभ्यते ॥ ५४॥
NVK Ashraf choice (en) - ५४
००५४
What more grandeur does a woman need
Than possessing the strength of chastity?
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ५४
54. peṇṇiṉ peruntakka yā uḷa-kaṟpu eṉṉum
tiṇmai uṇṭākappeṟiṉ?.
54. Is there anything greater than a woman if only she is the citadel of chastity?
शुद्धानन्द-भारती (en) - ५४
4. பெண்ணின் பெருந்தக்க யாவுள கற்பென்னும்
திண்மையுண் டாகப் பெறின்
What greater fortune is for men
Than a constant chaste woman? 54
वेङ्कटकृष्ण (हि) - ५४
54
स्त्री से बढ़ कर श्रेष्ठ ही, क्या है पाने योग्य ।
यदि हो पातिव्रत्य की, दृढ़ता उसमें योग्य ॥
श्रीनिवास (क) - ५४
- हण्णिनल्लि पातिव्रत्य (चारित्र्य) वॆम्ब स्थिरगुणवु नॆलॆयागिद्दल्लि, हॆण्णिगिन्त हिरिदाद वस्तु मत्तावुदिदॆ ?
मूलम् - ५४
पॆण्णिऩ् पॆरुन्दक्क यावुळ कऱ्पॆऩ्ऩुम्
तिण्मैउण् डागप् पॆऱिऩ्। ५४
विश्वास-प्रस्तुतिः - ५५
तॆय्वम् तॊऴाअळ् कॊऴुनऩ् तॊऴुदॆऴुवाळ्
पॆय्यॆऩप् पॆय्युम् मऴै। ५५
श्री-राम-देशिकः - ५५
पतिम् एव हरिं मत्वा
प्रातर् या भजते ऽन्वहम् ।
“त्वं वर्षे"ति तया ऽऽशप्तो
देवोऽपि किल वर्षति ॥ ५५॥+++(5)+++
NVK Ashraf choice (en) - ५५
००५५
Even rains fall at the command of the wife
Who upon rising worships not God, but her husband.
(Satguru Subramuniyaswami)
रामचन्द्र-दीक्षितः (en) - ५५
55. teyvam toḻāaḷ, koḻunaṉ-toḻutu eḻuvāḷ,
‘pey’ eṉa, peyyum maḻai.
55. Waking up she worships no other god than her husband. Verily at her very bidding it rains.
शुद्धानन्द-भारती (en) - ५५
5. தெய்வந் தொழாஅள் கொழுநன் தொழுதெழுவாள்
பெய்யெனப் பெய்யும் மழை
Her spouse before God who adores,
Is like rain that at request pours. 55
वेङ्कटकृष्ण (हि) - ५५
55
पूजे सती न देव को, पूज जगे निज कंत ।
उसके कहने पर ‘बरस’, बरसे मेघ तुरंत ॥
श्रीनिवास (क) - ५५
- बेरॆ दैवगळिगॆरगदॆ तन्न पतिगॆरगि एळुववळु, हुय्यॆन्दरॆ मळॆ हुय्युवुदु.
मूलम् - ५५
तॆय्वम् तॊऴाअळ् कॊऴुनऩ् तॊऴुदॆऴुवाळ्
पॆय्यॆऩप् पॆय्युम् मऴै। ५५
विश्वास-प्रस्तुतिः - ५६
तऱ्कात्तुत् तऱ्कॊण्डाऱ् पेणित् तगैसाऩ्ऱ
सॊऱ्कात्तुच् चोर्विलाळ् पॆण्। ५६
श्री-राम-देशिकः - ५६
पातिव्रत्येन भर्तारम्
आत्मानं कीर्तिम् एव च ।
या पालयति धर्मेण
सैव नारीति कथ्यते ॥ ५६॥
NVK Ashraf choice (en) - ५६
००५६
A tireless woman guards herself,
Cares for her spouse and upholds family name.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ५६
56. taṟkāttu, taṟ koṇṭāṟ pēṇi, takai cāṉṟa
coṟkāttu, cōrvu ilāḷ-peṇ.
56. She is the woman who shields herself, serves her wedded lord, maintains her glory and never ceases from her toil.
शुद्धानन्द-भारती (en) - ५६
6. தற்காத்துத் தற்கொண்டாற் பேணித் தசைசான்ற
சொற்காத்துச் சோர்விலாள் பெண்
The good wife guards herself from blame,
She tends her spouse and brings him fame. 56
वेङ्कटकृष्ण (हि) - ५६
56
रक्षा करे सतीत्व की, पोषण करती कांत ।
गृह का यश भी जो रखे, स्त्री है वह अश्रांत ॥
श्रीनिवास (क) - ५६
- तन्न शील चारित्र्यगळन्नु कादुकॊण्डु, कै हिडिद गण्डनन्नु उप चरिसि, तन्न कुटुम्बद कीर्तियन्नु कादु, धर्ममार्गदल्लि दृढवागि नडॆयुववळॆ हॆण्णु.
मूलम् - ५६
तऱ्कात्तुत् तऱ्कॊण्डाऱ् पेणित् तगैसाऩ्ऱ
सॊऱ्कात्तुच् चोर्विलाळ् पॆण्। ५६
विश्वास-प्रस्तुतिः - ५७
सिऱै-काक्कुम् काप्प् ऎवऩ् सॆय्युम् मगळिर्?
निऱै+++(=उत्तमता)+++-काक्कुम् काप्पे तलै। ५७
श्री-राम-देशिकः - ५७
दण्डनाद्यैस् तु नारीणां
रक्षणे किं प्रयोजनम् ।
पातिव्रत्यात् स्वतः स्त्रीणाम्
आत्म-रक्षणम् उत्तमम् ॥ ५७॥+++(5)+++
NVK Ashraf choice (en) - ५७
००५७
What use is physical restraint to a woman
When her moral restraint is the best?
(K. Kannan)
रामचन्द्र-दीक्षितः (en) - ५७
57. ciṟai kākkum kāppu evaṉ ceyyum? makaḷir
niṟai kākkum kāppē talai.
57. Of what use is one’s watch and ward?
Her chastity is her only shield.
शुद्धानन्द-भारती (en) - ५७
7. சிறைகாக்குங் காப்புஎவன் செய்யும் மகளிர்
நிறைகாக்குங் காப்பே தலை
Of what avail are watch and ward?
Their purity is women’s guard. 57
वेङ्कटकृष्ण (हि) - ५७
57
परकोटा पहरा दिया, इनसे क्या हो रक्ष ।
स्त्री हित पातिव्रत्य ही, होगा उत्तम रक्ष ॥
श्रीनिवास (क) - ५७
- (हॆङ्गसरन्नु) कावलिट्टु कापाडिदर् एनु प्रयोजन ?
तम्म शील रक्षणॆय बग्गॆ अवरिगिरुव मनो-नॆश्चयवे ऎल्लक्किन्त मिगिलाद कावलु.
सिद्धार्थः
अरक्षिता गृहे रुद्धाः पुरुषैराप्तकारिभिः ।
आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ॥ मनुस्मृति ९.१२ ॥
Another excellent example of convergence between Manusmṛti and Tirukkuṟal̤.
मूलम् - ५७
सिऱैगाक्कुम् काप्पॆवऩ् सॆय्युम् मगळिर्
निऱैगाक्कुम् काप्पे तलै। ५७
विश्वास-प्रस्तुतिः - ५८
पॆऱ्ऱाऱ् पॆऱिऩ्पॆऱुवर् पॆण्डिर् पॆरुञ्जिऱप्पुप्
पुत्तेळिर् वाऴुम् उलगु। ५८
श्री-राम-देशिकः - ५८
पातिव्रत्येन सहितां
पति-शुश्रूषणे रताम् ।
गृह-स्था गृहिणीं प्राप्य
स्वर्ग-लोकं भजन्ति हि ॥ ५८॥
NVK Ashraf choice (en) - ५८
००५८
The woman who gains her husband’s love
Gains great glory in the heaven. *
(P.S. Sundaram), (S.M. Diaz)
रामचन्द्र-दीक्षितः (en) - ५८
58. peṟṟāṟ peṟiṉ peṟuvar, peṇṭir, peruñ ciṟappup
puttēḷir vāḻum ulaku.
58. A dutiful wife inherits heaven with all its glory.
शुद्धानन्द-भारती (en) - ५८
8. பெற்றாற் பெறின்பெறுவர் பெண்டிர் பெருஞ்சிறப்புப்
புத்தேளிர் வாழும் உலகு
Women who win their husbands’ heart
Shall flourish where the gods resort. 58
वेङ्कटकृष्ण (हि) - ५८
58
यदि पाती है नारियाँ, पति पूजा कर शान ।
तो उनका सुरधाम में, होता है बहुमान ॥
श्रीनिवास (क) - ५८
- पडॆद पतियन्नु मॆच्चिकॊण्डु अवनॊन्दिगॆ बाळिदरॆ, हॆङ्गसरु बहळ वैभववुळ्ळ देवलोकद सुखवन्नु पडॆयुत्तारॆ.
मूलम् - ५८
पॆऱ्ऱाऱ् पॆऱिऩ्पॆऱुवर् पॆण्डिर् पॆरुञ्जिऱप्पुप्
पुत्तेळिर् वाऴुम् उलगु। ५८
विश्वास-प्रस्तुतिः - ५९
पुगऴ्बुरिन्द इल्लिलोर्क्कु इल्लै इगऴ्वार्मुऩ्
एऱुबोल् पीडु नडै। ५९
श्री-राम-देशिकः - ५९
पातिव्रत्य-यशो-हीनां
भार्यां यो लभते नरः ।
स-गार्वं सिंहवत् सोऽयं
शत्रु-मध्ये न गच्छति ॥ ५९॥ +++(5)+++
NVK Ashraf choice (en) - ५९
००५९
He whose wife is not praiseworthy
Cannot walk with leonine gait before his critics.
(K. Krishnaswamy & Vijaya Ramkumar), (N.V.K. Ashraf)
NVK Ashraf notes (en) - ५९
५९. An alternate translation: “Where there is no reputation at home, there is no chance for proud leonine gaits outside” - (N.V.K. Ashraf). (J. Narayanaswamy) provides us an interesting translation: “The mind is without fear and the head is held high” when you are joined by a praiseworthy partner life.
रामचन्द्र-दीक्षितः (en) - ५९
59. pukaḻ purinta il ilōrkku illai-ikaḻvārmuṉ
ēṟupōl pīṭu naṭai.
59. A cuckold knows not the lovely gait of a lion before his detractors.
शुद्धानन्द-भारती (en) - ५९
9. புகழ்புரிந்த இல்லிலோர்க்கு இல்லை இகழ்வவார்முன்
ஏறுபோல் பீடு நடை
A cuckold has not the lion-like gait
Before his detractors aright. 59
वेङ्कटकृष्ण (हि) - ५९
59
जिसकी पत्नी को नहीं, घर के यश का मान ।
नहिं निन्दक के सामने, गति शार्दूल समान ॥
श्रीनिवास (क) - ५९
- कीर्तियन्नु कायुव हॆण्डति इल्लदवरु, तम्मन्नु निन्दिसुववर ऎदुरिनल्लि गण्डॆदॆयिन्द तलॆयॆत्ति, निर्भीतरागि नडॆयलाररु.
मूलम् - ५९
पुगऴ्बुरिन्द इल्लिलोर्क्कु इल्लै इगऴ्वार्मुऩ्
एऱुबोल् पीडु नडै। ५९
विश्वास-प्रस्तुतिः - ६०
मङ्गलम् ऎऩ्प मऩैमाट्चि मऱ्ऱु अदऩ्
नऩ्कलम् नऩ्मक्कट् पेऱु। ६०
श्री-राम-देशिकः - ६०
सच्-चरित्रवती भार्या
माङ्गल्यं जीवितस्य सा ।
सत्-पुत्राणाम् अवाप्तितस् तु
ततो भूषणवद् भवेत् ॥ ६०॥
NVK Ashraf choice (en) - ६०
००६०
A good wife is called boon to a house;
Besides that, good children its jewels. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ६०
60. ‘maṅkalam’ eṉpa, maṉaimāṭci; maṟṟu ataṉ
naṉkalam naṉ makkaṭ pēṟu.
60. The grace of a home is her virtue. Her blessed children are its adornment.
शुद्धानन्द-भारती (en) - ६०
10. மங்கலம் என்ப மனைமாட்சி மற்றுஅதன்
நன்கலம் நன்மக்கட் பேறு
An honest wife is home’s delight
And children good are jewels abright. 60
वेङ्कटकृष्ण (हि) - ६०
60
गृह का जयमंगल कहें, गृहिणी की गुण-खान ।
उनका सद्भूषण कहें, पाना सत्सन्तान ॥
श्रीनिवास (क) - ६०
- मनॆयॊडतिय (हॆण्डति) सद्गुणवे मनॆगॆ मङ्गळकर; ऒळ्ळॆय मक्कळन्नु पडॆयुवुदु अदक्कॆ मत्तष्टु शोभॆ नीडुवुदु.
मूलम् - ६०
मङ्गलम् ऎऩ्प मऩैमाट्चि मऱ्ऱु अदऩ्
नऩ्कलम् नऩ्मक्कट् पेऱु। ६०