सुन्दर-राजः
धर्म-महिम-समर्थनम्॥
धार्मिकैर् यति-वरैर् महात्मभिर् उपदिष्टे ऐहिक-पुरुषार्थ-त्रये
अर्थकामवन् न भवति धर्मः,
यतस् स ऐहिक-फलानाम् आमुष्मिक-स्वर्ग-फलस्य मोक्षस्य च साधनं भवति ।
अतस् तन् महिमानुवर्णनम् अत्राधिकारे।
विश्वास-प्रस्तुतिः - ३१
सिऱप्पु ईऩुम् सॆल्वमुम् ईऩुम् अऱत्तिऩूउङ्गु
आक्कम् ऎवऩो उयिर्क्कु। ३१
श्री-राम-देशिकः - ३१
धर्मात् सञ्जायते कीर्तिः
धर्माद् उत्पद्यते धनम् ।
धर्माद् अप्य् अधिकं वस्तु
प्राणिनां किं नु वर्तते ॥ ३१॥
NVK Ashraf choice (en) - ३१
००३१
What gain greater than virtue can a living man obtain,
Which yields fame and fortune?
(G.U. Pope), (K. Kannan)
रामचन्द्र-दीक्षितः (en) - ३१
31. ciṟappu īṉum; celvamum īṉum; aṟattiṉ ūuṅku
ākkam evaṉō, uyirkku.
31. Is there anything higher in life than Dharma? It secures glory and wealth.
शुद्धानन्द-भारती (en) - ३१
1. சிறப்புஈனும்; செல்வமும் ஈனும்; அறத்தினுஉங்கு
ஆக்கம் எவனோ உயிர்க்கு
From virtue weal and wealth outflow;
What greater good can mankind know? 31
वेङ्कटकृष्ण (हि) - ३१
31
मोक्षप्रद तो धर्म है, धन दे वही अमेय ।
उससे बढ़ कर जीव को, है क्या कोई श्रेय ॥
श्रीनिवास (क) - ३१
- श्रेयस्सु मत्तु ऐश्वर्यवन्नु तरुव धर्मक्किन्त मिगिलाद भाग्य एनुण्टु ई बाळिनल्लि?
मूलम् - ३१
सिऱप्पु ईऩुम् सॆल्वमुम् ईऩुम् अऱत्तिऩूउङ्गु
आक्कम् ऎवऩो उयिर्क्कु। ३१
विश्वास-प्रस्तुतिः - ३२
अऱत्तिऩूउङ्गु आक्कमुम् इल्लै अदऩै
मऱत्तलिऩ् ऊङ्गिल्लै केडु। ३२
श्री-राम-देशिकः - ३२
धर्मानुष्ठान-विभवात्
देहिनां आयते सुखम् ।
धर्माणाम् अननुष्ठानाद्
अनिष्टं सम्भवेद् इह ॥ ३२॥
NVK Ashraf choice (en) - ३२
००३२
There is no greater gain than virtue.
No surer path to ruin than its neglect.
(Norman Cutler)
रामचन्द्र-दीक्षितः (en) - ३२
32. aṟattiṉ ūuṅku ākkamum illai; ataṉai
maṟattaliṉ ūṅku illai kēṭu.
32. Nothing is higher than Dharma; to forget it is wrought with greatest evil.
शुद्धानन्द-भारती (en) - ३२
2. அறத்தின் ஊங்கு ஆக்கமும் இல்லை; அதனை
மறத்தலின் ஊங்குஇல்லை கேடு
Virtue enhances joy and gain;
Forsaking it is fall and pain. 32
वेङ्कटकृष्ण (हि) - ३२
32
बढ़ कर कहीं सुधर्म से, अन्य न कुछ भी श्रेय ।
भूला तो उससे बड़ा, और न कुछ अश्रेय ॥
श्रीनिवास (क) - ३२
- धर्मक्किन्त मिगिलाद सम्पत्तु इल्ल ; अदन्नु मरॆयुवुदरिन्द मिगिलाद केडू इल्ल.
मूलम् - ३२
अऱत्तिऩूउङ्गु आक्कमुम् इल्लै अदऩै
मऱत्तलिऩ् ऊङ्गिल्लै केडु। ३२
विश्वास-प्रस्तुतिः - ३३
ऒल्लुम् वगैयाऩ् अऱविऩै ओवादे
सॆल्लुंवाय् ऎल्लाञ् जॆयल्। ३३
श्री-राम-देशिकः - ३३
मनो-वाक्-काय-करणैः
धर्म-कार्ये यथा-विधि ।
कर्तव्यं स्यात् यथा-शक्ति
समयस्यानुरोधतः ॥ ३३॥
NVK Ashraf choice (en) - ३३
००३३
The right thing to do is to be righteous
At all places and all times. *
(K. Kannan)
रामचन्द्र-दीक्षितः (en) - ३३
33. ollum vakaiyāṉ aṟaviṉai ōvātē
cellum vāy ellām ceyal.
33. Avail yourself of all opportunities. Do not cease from practising Dharma on all possible occasions to the best of your ability.
शुद्धानन्द-भारती (en) - ३३
3. ஒல்லும் வகையான் அறவினை ஓவாதே
செல்லும்வா யெல்லாஞ் செயல்
Perform good deeds as much you can
Always and everywhere, o man! 33
वेङ्कटकृष्ण (हि) - ३३
33
यथाशक्ति करना सदा, धर्मयुक्त ही कर्म ।
तन से मन से वचन से, सर्व रीती से धर्म ।
श्रीनिवास (क) - ३३
- उचितवाद मार्गगळिन्द, सल्लतक्क ऎडगळल्लॆल्ल धर्मकार्यवन्नु बिडदॆ आचरिसिकॊण्डु बरबेकु.
मूलम् - ३३
ऒल्लुम् वगैयाऩ् अऱविऩै ओवादे
सॆल्लुंवाय् ऎल्लाञ् जॆयल्। ३३
विश्वास-प्रस्तुतिः - ३४
मऩत्तुक्कण् मासिलऩ् आदल् अऩैत्तु अऱऩ्
आगुल नीर पिऱ। ३४
श्री-राम-देशिकः - ३४
यत् कृतं शुद्ध-मनसा
स धर्म इति कथ्यते ।
हृच्-छुद्धि-रहितं कर्म
केवलाडम्बरार्थकम् ॥ ३४॥
NVK Ashraf choice (en) - ३४
००३४
A blemishless mind is the basis of all virtue.
Everything else is empty show.
(S.M. Diaz)
रामचन्द्र-दीक्षितः (en) - ३४
34. maṉattukkaṇ mācu ilaṉ ātal; aṉaittu aṟaṉ;
ākula nīra, piṟa.
34. Be pure in mind. That is Dharma. All else is but pompous show.
शुद्धानन्द-भारती (en) - ३४
4. மனத்துக்கண் மாசிலன் ஆதல்; அனைத்துஅறன்;
ஆகுல நீர பிற
In spotless mind virtue is found
And not in show and swelling sound. 34
वेङ्कटकृष्ण (हि) - ३४
34
मन का होना मल रहित, इतना ही है धर्म ।
बाकी सब केवल रहे, ठाट-बाट के कर्म ॥
श्रीनिवास (क) - ३४
- मनदल्लि निर्मलनादरॆ अदे धर्म ; मत्तॆल्लवू बरिय आडम्बर.
मूलम् - ३४
मऩत्तुक्कण् मासिलऩ् आदल् अऩैत्तु अऱऩ्
आगुल नीर पिऱ। ३४
विश्वास-प्रस्तुतिः - ३५
अऴुक्काऱु अवावॆगुळि इऩ्ऩाच्चॊल् नाऩ्कुम्
इऴुक्का इयऩ्ऱतु अऱम्। ३५
श्री-राम-देशिकः - ३५
क्रोधो लोभः कठोरोक्तिर्
असूयेति चतुर्विधान् ।
दोषान् विना कृते कार्ये
धर्म इत्य् उच्यते बुधैः ॥ ३५॥
NVK Ashraf choice (en) - ३५
००३५
Envy, greed, wrath and harsh words:
These four avoided is virtue.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३५
35. aḻukkāṟu, avā, vekuḷi, iṉṉāc col, nāṉkum
iḻukkā iyaṉṟatu-aṟam.
35. That course of conduct that steers clear of every desire, wrath, and offensive speech — is alone Dharma.
शुद्धानन्द-भारती (en) - ३५
5. அழுக்காறு அவாவெகுளி இன்னாச்சொல் நான்கும்
இழுக்கா இயன்றது அறம்
Four ills eschew and virtue reach,
Lust, anger, envy, evil-speech. 35
वेङ्कटकृष्ण (हि) - ३५
35
क्रोध लोभ फिर कटुवचन, और जलन ये चार ।
इनसे बच कर जो हुआ, वही धर्म का सार ॥
श्रीनिवास (क) - ३५
- असूयॆ, अळियासॆ, कोप, मनस्सु नोयुव मातु ई नाल्कन्नु तॊरॆदु बिडुवुदे धर्म.
मूलम् - ३५
अऴुक्काऱु अवावॆगुळि इऩ्ऩाच्चॊल् नाऩ्कुम्
इऴुक्का इयऩ्ऱतु अऱम्। ३५
विश्वास-प्रस्तुतिः - ३६
अऩ्ऱऱिवाम् ऎऩ्ऩादु अऱञ्जॆय्ग मऱ्ऱतु
पॊऩ्ऱुङ्गाल् पॊऩ्ऱात् तुणै। ३६
श्री-राम-देशिकः - ३६
पश्चाद् इति मतिं त्यक्त्वा
बाल्ये धर्मे वितन्वतः ।
स धर्मो मृत्यु-कालेऽपि
स्थितः साह्यकरो भवेत् ॥ ३६॥
NVK Ashraf choice (en) - ३६
००३६
Defer not virtue but practice now.
At the dying hour she will be your undying friend. *
(W.H. Drew and J. Lazarus)
रामचन्द्र-दीक्षितः (en) - ३६
36. ‘aṉṟu aṟivām’ eṉṉātu, aṟam ceyka; maṟṟu atu
poṉṟuṅkāl poṉṟāt tuṇai.
36. Do not postpone doing Dharma. Do it now. For it will be a never failing friend at your death.
शुद्धानन्द-भारती (en) - ३६
6. அன்றறிவாம் என்னாது அறஞ்செய்க மற்றது
பொன்றுங்கால் பொன்றாத் துணை
Do good enow; defer it not
A deathless aid in death if sought. 36
वेङ्कटकृष्ण (हि) - ३६
36
‘बाद करें मरते समय’, सोच न यों, कर धर्म ।
जान जाय जब छोड़ तन, चिर संगी है धर्म ॥
श्रीनिवास (क) - ३६
- धर्मवन्नु मुन्दॆ ऎन्दादरू आचरिसिदरायितु ऎन्दु उपेक्षिसदॆ, इन्दे कैगॊळ्ळबेकु ; अदे मरण कालक्कॆ नॆलॆयाद आधार.
मूलम् - ३६
अऩ्ऱऱिवाम् ऎऩ्ऩादु अऱञ्जॆय्ग मऱ्ऱतु
पॊऩ्ऱुङ्गाल् पॊऩ्ऱात् तुणै। ३६
विश्वास-प्रस्तुतिः - ३७
अऱत्ताऱु इदुवॆऩ वेण्डा सिविगै
पॊऱुत्ताऩोडु ऊर्न्दाऩ् इडै। ३७
श्री-राम-देशिकः - ३७
शिबिका-वाहकं दृष्ट्वा
तत्रत्यञ् च समक्षतः ।
धर्म-प्रभावे +++(पूर्व-जन्म-कर्मानुमानेन)+++ सुज्ञेये
कुतः शास्त्रं, कुतः श्रुतिः ॥ ३७॥ +++(5)+++
NVK Ashraf choice (en) - ३७
००३७
Inquiring about virtues’ benefits? See that between
The rider and bearer of a palanquin. *
(Satguru Subramuniyaswami), (M.S. Poornalingam Pillai)
NVK Ashraf notes (en) - ३७
३७. (V.V.S. Aiyar)’s translation would explain this better: “Ask me not, What will it profit a man if he is righteous? Look at the bearer of the palanquin and him that rideth on it.”
रामचन्द्र-दीक्षितः (en) - ३७
37. ‘aṟattu āṟu itu’ eṉa vēṇṭā; civikai
poṟuttāṉoṭu ūrntāṉ iṭai.
37. Why search for the fruits of Dharma? Behold the one in the palanquin and the palanquin-bearer.
शुद्धानन्द-भारती (en) - ३७
7. அறத்தாறு இதுஎன வேண்டா சிவிகை
பொறுத்தானோடு ஊர்ந்தான் இடை
Litter-bearer and rider say
Without a word, the fortune’s way. 37
वेङ्कटकृष्ण (हि) - ३७
37
धर्म-कर्म के सुफल का, क्या चाहिये प्रमाण ।
शिविकारूढ़, कहार के, अंतर से तू जान ॥
श्रीनिवास (क) - ३७
- धर्मद फल इदॆन्दु व्यर्थवागि वर्णिसबेड. पल्लक्कि हॊरुववनल्लि मत्तु पल्लक्कियल्लि कुळितिरुववनल्लि नोडु.
मूलम् - ३७
अऱत्ताऱु इदुवॆऩ वेण्डा सिविगै
पॊऱुत्ताऩोडु ऊर्न्दाऩ् इडै। ३७
विश्वास-प्रस्तुतिः - ३८
वीऴ्नाळ् पडाअमै नऩ्ऱाऱ्ऱिऩ् अह्दॊरुवऩ्
वाऴ्नाळ् वऴियडैक्कुम् कल्। ३८
श्री-राम-देशिकः - ३८
अनुस्यूततया धर्म-
कार्ये जन्मनि यत् कृतम् ।
तत् पुनर्-जन्म-मार्गस्य
निरोधक-शिलायते ॥ ३८॥
NVK Ashraf choice (en) - ३८
००३८
The good you do without wasting a day
Is the stone that blocks the way to rebirth. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३८
38. vīḻ nāḷ paṭāamai naṉṟu āṟṟiṉ, aḵtu oruvaṉ
vāḻ nāḷ vaḻi aṭaikkum kal.
38. If one were to practise righteousness every day it would be the stone that blocks the way to re-birth.
शुद्धानन्द-भारती (en) - ३८
8. வீழ்நாள் படாஅமை நன்றாற்றின் அஃதொருவன்
வாழ்நாள் வழியடைக்குங் கல்
Like stones that block rebirth and pain
Are doing good and good again. 38
वेङ्कटकृष्ण (हि) - ३८
38
बिना गँवाए व्यर्थ दिन, खूब करो यदि धर्म ।
जन्म-मार्ग को रोकता, शिलारूप वह धर्म ॥
श्रीनिवास (क) - ३८
- दिनवॊन्दू व्यर्थमाडदन्तॆ सद्दर्मवन्नु कैगॊण्डरॆ अदु ऒब्बन मरु हुट्टु इल्लदन्तॆ माडुत्तदॆ. अवन मरुहुट्टिन हादियल्लि अदु अड्डवागिट्ट कल्लिनन्तॆ नॆरवागुत्तदॆ.
मूलम् - ३८
वीऴ्नाळ् पडाअमै नऩ्ऱाऱ्ऱिऩ् अह्दॊरुवऩ्
वाऴ्नाळ् वऴियडैक्कुम् कल्। ३८
विश्वास-प्रस्तुतिः - ३९
अऱत्ताऩ् वरुवदे इऩ्पम् मऱ् ऱॆल्लाम्
पुऱत्त पुगऴुम् इल। ३९
श्री-राम-देशिकः - ३९
यल् लब्धं धर्म-मार्गेण
तद् एव सुखम् इष्यते ।
अ-धर्माद् वस्तु यत् प्राप्तं
न सा कीर्तिर् न तत् सुखम् ॥ ३९॥
NVK Ashraf choice (en) - ३९
००३९
Virtue alone brings happiness;
All else is naught, and without praise. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - ३९
39. aṟattāṉ varuvatē iṉpam; maṟṟu ellām
puṟatta; pukaḻum ila.
39. Happiness springs only from Dharma. All else is sorrow and merits no praise.
शुद्धानन्द-भारती (en) - ३९
9. அறத்தான் வருவதே இன்பம்:மற் றெல்லாம்
புறத்த புகழும் இல
Weal flows only from virtue done
The rest is rue and renown gone. 39
वेङ्कटकृष्ण (हि) - ३९
39
धर्म-कर्म से जो हुआ, वही सही सुख-लाभ ।
अन्य कर्म से सुख नहीं, न तो कीर्ति का लाभ ॥
श्रीनिवास (क) - ३९
- धर्म मार्गदिन्द बरुवुदे सुख ; उळिदॆल्लवू असुखक्कॆ नॆलॆ ; अवुगळल्लि कीर्तियू इल्ल.
मूलम् - ३९
अऱत्ताऩ् वरुवदे इऩ्पम् मऱ् ऱॆल्लाम्
पुऱत्त पुगऴुम् इल। ३९
विश्वास-प्रस्तुतिः - ४०
सॆयऱ्पाल तोरुम् अऱऩे ऒरुवऱ्कु
उयऱ्पाल तोरुम् पऴि। ४०
श्री-राम-देशिकः - ४०
सत्-कर्मैव सदा कार्यं
सर्व-यत्नेन मानवैः ।
अपवाद-करं चान्यत्
वर्जनीयतयोच्यते ॥ ४०॥
NVK Ashraf choice (en) - ४०
००४०
Virtue is that which should be done.
And vice is that which should be shun.
(G.U. Pope), (Kasthuri Sreenivasan)
रामचन्द्र-दीक्षितः (en) - ४०
40. ceyaṟpālatu ōrum aṟaṉē; oruvaṟku
uyaṟpālatu ōrum paḻi.
40. To do good and to avoid evil must be the law of our being.
शुद्धानन्द-भारती (en) - ४०
10. செயற்பால தோரும் அறனே ஒருவற்கு
உயற்பால தோரும் பழி.
Worthy act is virtue done
Vice is what we ought to shun. 40
वेङ्कटकृष्ण (हि) - ४०
40
करने योग्य मनुष्य के, धर्म-कर्म ही मान ।
निन्दनीय जो कर्म हैं, वर्जनीय ही जान ॥
श्रीनिवास (क) - ४०
- माडबेकादुदु धर्मवॊन्दे ; बिडबेकादुदु निन्दॆ.
मूलम् - ४०
सॆयऱ्पाल तोरुम् अऱऩे ऒरुवऱ्कु
उयऱ्पाल तोरुम् पऴि। ४०