सुन्दर-राजः
तिरस्कर्तृ-गरिमा/ संन्यासि-वैभवम्॥
धर्मादि-पुरुषार्थान् स्वयं सम्यग् अवबुध्य लोकायोपदेष्टॄणां
सांसारिक-सङ्ग-विमुक्तानां संन्यासिनां महिमोपवर्णनम् अत्राधिकारे॥
विश्वास-प्रस्तुतिः - २१
ऒऴुक्कत्तु नीत्तार् पॆरुमै विऴुप्पत्तु
वेण्डुम् पऩुवल् तुणिवु। २१
श्री-राम-देशिकः - २१
संन्यासीनां सदाचार-
शीलानां विदितात्मनाम् ।
आमनन्ति समे ग्रन्थाः
मान्या माहात्म्यम् उत्तमम् ॥ २१॥
NVK Ashraf choice (en) - २१
००२१
Scriptures ought to exalt with firmness
The greatness of disciplined ascetics. *
(Satguru Subramuniyaswami)
NVK Ashraf notes (en) - २१
२१. Compare with couplet २८ for similarity.
रामचन्द्र-दीक्षितः (en) - २१
21. oḻukkattu nīttār perumai viḻuppattu
vēṇṭum- paṉuval tuṇivu.
21. The one supreme thing all scriptures affirm is the great renunciation of those who walk in right conduct.
शुद्धानन्द-भारती (en) - २१
1. ஒழுக்கத்து நீத்தார் பெருமை விழுப்பத்து
வேண்டும் பனுவல் துணிவு
No merit can be held so high
As theirs who sense and self deny. 21
वेङ्कटकृष्ण (हि) - २१
21
सदाचार संपन्न जो, यदि यति हों वे श्रेष्ठ ।
धर्मशास्त्र सब मानते, उनकी महिमा श्रेष्ठ ॥
श्रीनिवास (क) - २१
- ऒळ्ळॆय नडतॆयल्लि नडॆदुकॊण्डु, ऎल्लवन्नु तॊरॆदु सन्यासधर्मदल्लि बाळिदवर हिरिमॆयन्नु मेलागि वर्णिसि हेळुवुदु ऎल्ल शास्त्र ग्रन्थगळ गुरियू आगिदॆ
मूलम् - २१
ऒऴुक्कत्तु नीत्तार् पॆरुमै विऴुप्पत्तु
वेण्डुम् पऩुवल् तुणिवु। २१
विश्वास-प्रस्तुतिः - २२
तुऱन्दार् पॆरुमै तुणैक्कूऱिऩ् वैयत्तु
इऱन्दारै ऎण्णिक्कॊण् डऱ्ऱु। २२
श्री-राम-देशिकः - २२
निराशस्य मुनेः श्रैष्ठ्य-
गणनं ‘‘जीव-कोटयः ।
कति जाता मृताश्’’ चेति
गणनेन समं भवेत् ॥ २२॥
NVK Ashraf choice (en) - २२
००२२
To recount an ascetic’s greatness
Is to count the world’s dead. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २२
22. tuṟantār perumai tuṇaik kūṟiṉ, vaiyattu
iṟantārai eṇṇikkoṇṭaṟṟu.
22. To measure the greatness of one who has renounced is like reckoning the number of the dead in this world.
शुद्धानन्द-भारती (en) - २२
2. துறந்தார் பெருமை துணைக்கூறின் வையத்து
இறந்தாரை எண்ணிக்கொண் டற்று
To con ascetic glory here
Is to count the dead upon the sphere. 22
वेङ्कटकृष्ण (हि) - २२
22
यति-महिमा को आंकने, यदि हो कोई यत्न ।
जग में मृत-जन-गणन सम, होता है वह यत्न ॥
श्रीनिवास (क) - २२
- तॊरॆदवर महिमॆयन्नु अळॆयलु होगुवुदु, लोकदल्लि सत्तवर सङ्ख्ययन्नु ऎणिसुवन्तॆ
मूलम् - २२
तुऱन्दार् पॆरुमै तुणैक्कूऱिऩ् वैयत्तु
इऱन्दारै ऎण्णिक्कॊण् डऱ्ऱु। २२
विश्वास-प्रस्तुतिः - २३
इरुमै वगै तॆरिन्दु ईण्डुअऱम्+++(=??)+++ पूण्डार्
पॆरुमै पिऱङ्गिऱ्ऱु उलगु। २३
श्री-राम-देशिकः - २३
विज्ञाय मोक्ष-भवयोः
सम्भवं सुख-दुःखयोः ।
संन्यासं भजतां मुक्त्यै
प्रभावो बहु मन्यते ॥ २३॥
NVK Ashraf choice (en) - २३
००२३
The world shines on the greatness of those who,
Knowing both, choose renunciation. *
(P.S. Sundaram)
NVK Ashraf notes (en) - २३
२३. “Both” here refer to the paths of ‘householder’ and ‘ascetic’.
रामचन्द्र-दीक्षितः (en) - २३
23. irumai vakai terintu īṇṭu aṟam pūṇṭār
perumai piṟaṅkiṟṟu, ulaku.
23. The greatest thing on earth is the renunciation of those who understand birth and liberation.
शुद्धानन्द-भारती (en) - २३
3. இருமை வகைதெரிந்து ஈண்டுஅறம் பூண்டார்
பெருமை பிறங்கிற்று உலகு
No lustre can with theirs compare
Who know the right and virtue wear. 23
वेङ्कटकृष्ण (हि) - २३
23
जन्म-मोक्ष के ज्ञान से, ग्रहण किया सन्यास ।
उनकी महिमा का बहुत, जग में रहा प्रकाश ॥
श्रीनिवास (क) - २३
- ऎरडु बगॆयन्नु (जनन मत्तु मुक्ति) अरितुकॊण्डु धर्ममार्गदल्लि नडॆयुवर हिरिमॆयु लोकवन्नु बॆळगुत्तदॆ.
मूलम् - २३
इरुमै वगैदॆरिन्दु ईण्डुअऱम् पूण्डार्
पॆरुमै पिऱङ्गिऱ्ऱु उलगु। २३
विश्वास-प्रस्तुतिः - २४
उरऩॆऩ्ऩुम् तोट्टियाऩ् ओरैन्दुम् काप्पाऩ्
वरऩॆऩ्ऩुम् वैप्पिऱ्कोर् वित्तु। २४
श्री-राम-देशिकः - २४
धैर्याङ्कुशेन संयम्य
गजान् पञ्चेन्द्रियात्मकान् ।
यः पालयत्य् अयं मोक्ष-
फल-कृद्-बीजवद् भवेत् ॥ २४॥
NVK Ashraf choice (en) - २४
००२४
The restraint of senses five by the ankush of firmness
Is the seed for the bliss of heaven.
(N.V.K. Ashraf)
NVK Ashraf notes (en) - २४
२४. The word “तोट्टि” here mean a “hook”, implying the prod or ankush employed by mahouts to restrain elephants.
रामचन्द्र-दीक्षितः (en) - २४
24. uraṉ eṉṉum tōṭṭiyāṉ, ōr aintum kāppāṉ
varaṉ eṉṉum vaippiṟku ōr vittu.
24. He who with firmness bridles the five senses is (himself) the seed of the eternal bliss.
Verily he is the seed of the immortals who with firmness bridles the five senses.
शुद्धानन्द-भारती (en) - २४
4. உரனென்னும் தோட்டியான் ஓரைந்தும் காப்பான்
வரன்என்னும் வைப்பிற்கோர் வித்து
With hook of firmness to restrain
The senses five, is heaven to gain. 24
वेङ्कटकृष्ण (हि) - २४
24
अंकुश से दृढ़ ज्ञान के, इन्द्रिय राखे आप ।
ज्ञानी वह वर लोक का, बीज बनेगा आप ॥
श्रीनिवास (क) - २४
- दृढनिश्चयदिन्द ऐदिन्द्रियगळन्नु कडिवाण हाकि कापाडुववनु, वरनिधियाद मोक्षक्क् बीजदन्तॆ
मूलम् - २४
उरऩॆऩ्ऩुम् तोट्टियाऩ् ओरैन्दुम् काप्पाऩ्
वरऩॆऩ्ऩुम् वैप्पिऱ्कोर् वित्तु। २४
विश्वास-प्रस्तुतिः - २५
ऐन्दवित्ताऩ् आऱ्ऱल् अगल्विसुम्बु ळार्गोमाऩ्
इन्दिरऩे सालुङ् गरि। २५
श्री-राम-देशिकः - २५
+++(इन्द्रिय-)+++आशा-पञ्चक-मुक्तस्य
गीयते शक्तिर् उत्तमा ।
गौतमादात्त-शापोऽत्र
देव-राजो निदर्शनम् ॥ २५॥
NVK Ashraf choice (en) - २५
००२५
Even the celestial king Indra will vouch the strength
Of one who rules his senses five. *
(K. Kannan), (P.S. Sundaram)
NVK Ashraf notes (en) - २५
२५. S.M. Diaz (२०००), citing Manakkudavar’s commentary, says it only refers to the insecurity of Indra had whenever a sage effectively controls his five senses and reached the heights of penance, lest he should ultimately endanger his own position - and so Valluvar used him as the witness to the ascetic’s prowess.
रामचन्द्र-दीक्षितः (en) - २५
25. aintu avittāṉ āṟṟal, akal vicumpuḷār kōmāṉ
intiraṉē cālum, kari.
25. Indra, the Lord of the skies is himself a witness, to the might of those who have conquered their five senses.
शुद्धानन्द-भारती (en) - २५
5. ஐந்தவித்தான் ஆற்றல் அகல்விசும்பு ளார்கோமான்
இந்திரனே சாலுங் கரி
Indra himself has cause to say
How great the power ascetics’ sway. 25
वेङ्कटकृष्ण (हि) - २५
25
जो है इन्द्रिय-निग्रही, उसकी शक्ति अथाह ।
स्वर्गाधीश्वर इन्द्र ही, इसका रहा गवाह ॥
श्रीनिवास (क) - २५
- ऐदु इन्द्रियगळन्नु निग्रहिसिदवन तपोबलक्कॆ विशालवाद आकाशदल्लि नॆलॆसिरुव देवतॆगळ दॊरॆयाद इन्द्रने साक्षि.
मूलम् - २५
ऐन्दवित्ताऩ् आऱ्ऱल् अगल्विसुम्बु ळार्गोमाऩ्
इन्दिरऩे सालुङ् गरि। २५
विश्वास-प्रस्तुतिः - २६
सॆयऱ्करिय सॆय्वार् पॆरियर् सिऱियर्
सॆयऱ्करिय सॆय्गला तार्। २६
श्री-राम-देशिकः - २६
सर्वेन्द्रियजयाख्यानं कर्मान्यैर्दुष्करं जनैः ।
ये कुर्वन्त्युत्तमास्ते स्युः अन्येत्वधम मध्यमाः ॥ २६॥
NVK Ashraf choice (en) - २६
००२६
Great people take on difficult tasks;
Small people avoid them.
(Norman Cutler)
रामचन्द्र-दीक्षितः (en) - २६
26. ceyaṟku ariya ceyvār periyar; ciṟiyar
ceyaṟku ariya ceykalātār.
26. The great achieve the impossible; the little cannot.
शुद्धानन्द-भारती (en) - २६
6. செயற்கரிய செய்வார் பெரியர் சிறியர்
செயற்கரிய செய்கலா தார்
The small the paths of ease pursue
The great achieve things rare to do. 26
वेङ्कटकृष्ण (हि) - २६
26
करते दुष्कर कर्म हैं, जो हैं साधु महान ।
दुष्कर जो नहिं कर सके, अधम लोक वे जान ॥
श्रीनिवास (क) - २६
- माडलु असाध्यवॆनिसिदुदन्नु दॊड्डवरु माडितोरुत्तारॆ ; अल्परिगॆ अदु असाध्य.
मूलम् - २६
सॆयऱ्करिय सॆय्वार् पॆरियर् सिऱियर्
सॆयऱ्करिय सॆय्गला तार्। २६
विश्वास-प्रस्तुतिः - २७
सुवैऒळि ऊऱुओसै नाऱ्ऱमॆऩ ऐन्दिऩ्
वगैदॆरिवाऩ् कट्टे उलगु। २७
श्री-राम-देशिकः - २७
रूप-गन्ध-रसादीनां
तन्मात्राणां विधां भुवि ।
जानाति यः प्रपञ्चोऽयं
वशे तस्य भविष्यति ॥ २७॥
NVK Ashraf choice (en) - २७
००२७
This world is his who knows for what these five are:
Taste, sight, touch, sound and smell. *
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २७
27. cuvai, oḷi, ūṟu, ōcai, nāṟṟam eṉṟu aintiṉ
vakai terivāṉkaṭṭē-ulaku.
27. The world falls at the feet of one who has realised the true nature of the taste, sight, touch, sound and smell.
शुद्धानन्द-भारती (en) - २७
7. சுவைஒளி ஊறுஓசை நாற்றமென்று ஐந்தின்
வகைதெரிவான் கட்டே உலகு
They gain the world, who grasp and tell
Of taste, sight, hearing, touch and smell. 27
वेङ्कटकृष्ण (हि) - २७
27
स्पर्श रूप रस गन्ध औ’, शब्द मिला कर पंच ।
समझे इन्के तत्व जो, समझे वही प्रपंच ॥
श्रीनिवास (क) - २७
- रूप, रस, स्पर्श, शब्द, गन्धगळॆम्ब ऐदु इन्द्रियगळ बगॆगळन्नु बल्लवन बळियल्लिये लोकवॆल्ल नॆलसिरुत्तदॆ.
मूलम् - २७
सुवैऒळि ऊऱुओसै नाऱ्ऱमॆऩ ऐन्दिऩ्
वगैदॆरिवाऩ् कट्टे उलगु। २७
विश्वास-प्रस्तुतिः - २८
निऱैमॊऴि मान्दर् पॆरुमै निलत्तु
मऱैमॊऴि काट्टि विडुम्। २८
श्री-राम-देशिकः - २८
यथोक्त-धर्म-निष्ठानां
यतीनां महिमादिकम् ।
मन्त्रादि-सहितैर् वेद-
वाक्यैर् एव निरूप्यते ॥ २८॥
NVK Ashraf choice (en) - २८
००२८
The scriptures of the world proclaim
The potent utterance of the great.
(P.S. Sundaram)
रामचन्द्र-दीक्षितः (en) - २८
28. niṟaimoḻi māntar perumai nilattu
maṟaimoḻi kāṭṭiviṭum.
28. The greatness of the sages in this world is borne out by their prophetic utterances.
शुद्धानन्द-भारती (en) - २८
8. நிறைமொழி மாந்தர் பெருமை நிலத்து
மறைமொழி காட்டி விடும்
Full-worded men by what they say,
Their greatness to the world display. 28
वेङ्कटकृष्ण (हि) - २८
28
भाषी वचन अमोध की, जो है महिमा सिद्ध ।
गूढ़ मंत्र उनके कहे, जग में करें प्रसिद्ध ॥
श्रीनिवास (क) - २८
- अर्थवत्ताद मातुगळन्नु आडुव ज्ञानिगळ हिरिमॆयन्नु ई लोकदल्लि अवर वेदरूपद बोधॆय मातुगळल्ले काणबहुदु.
मूलम् - २८
निऱैमॊऴि मान्दर् पॆरुमै निलत्तु
मऱैमॊऴि काट्टि विडुम्। २८
विश्वास-प्रस्तुतिः - २९
कुणमॆऩ्ऩुम् कुऩ्ऱेऱि निऩ्ऱार् वॆगुळि
कणमेयुम् कात्तल् अरिदु। २९
श्री-राम-देशिकः - २९
गुण-पर्वतम् आरूढाः
मुनयः कुपिता यदि ।
क्षणिकोऽपि स दुर्वार-
फलः शान्ति-प्रसादने+++(=प्रनाशने??)+++ ॥ २९॥
NVK Ashraf choice (en) - २९
००२९
The wrath of those who have scaled the heights of character
Can’t be endured even for a moment. *
(K. Kannan), (J. Narayanaswamy)
रामचन्द्र-दीक्षितः (en) - २९
29. kuṇam eṉṉum kuṉṟu ēṟi niṉṟār vekuḷi
kaṇam ēyum, kāttal aritu.
29. It is impossible to resist even for a minute the wrath of those who stand on the hill of virtue’s actions.
शुद्धानन्द-भारती (en) - २९
9. குணமென்னும் குன்றேறி நின்றார் வெகுளி
கணமேயுங் காத்தல் அரிது.
Their wrath, who’ve climb’d the mount of good,
Though transient, cannot be withstood. 29
वेङ्कटकृष्ण (हि) - २९
29
सद्गुण रूपी अचल पर, जो हैं चढ़े सुजान ।
उनके क्षण का क्रोध भी, सहना दुष्कर जान ॥
श्रीनिवास (क) - २९
- गुणवॆम्ब शिखरवन्नेरि निन्तवर कोपवु, क्षणमात्रवादरू ताळि-कॊळ्ळलु असाध्य.
मूलम् - २९
कुणमॆऩ्ऩुम् कुऩ्ऱेऱि निऩ्ऱार् वॆगुळि
कणमेयुम् कात्तल् अरिदु। २९
विश्वास-प्रस्तुतिः - ३०
अन्दणर् ऎऩ्पोर् अऱवोर्मऱ् ऱॆव्वुयिर् क्कुम्
सॆन्दण्मै पूण्डॊऴुग लाऩ्। ३०
श्री-राम-देशिकः - ३०
सर्व-भूत-दया-सान्द्रा
ये तु धर्म-परायणाः ।
त एव ब्राह्मणाः प्रोक्ताः
यतयः संशित-व्रता ॥ ३०॥
NVK Ashraf choice (en) - ३०
००३०
Ascetics are called men of virtue
For they assume the role of mercy for all that live.
(N.V.K. Ashraf)
रामचन्द्र-दीक्षितः (en) - ३०
30. antaṇar eṉpōr aṟavōr-maṟṟu ev uyirkkum
cen taṇmai pūṇṭu oḻukalāṉ.
30. They are the Brahmans who are righteous and love all creation.
शुद्धानन्द-भारती (en) - ३०
10. அந்தணர் என்போர் அறவோர்மற் றெவ்வுயிர்க்கும்
செந்தண்மை பூண்டொழுக லான்
With gentle mercy towards all,
The sage fulfils the vitue’s call. 30
वेङ्कटकृष्ण (हि) - ३०
30
करते हैं सब जीव से, करुणामय व्यवहार ।
कहलाते हैं तो तभी, साधु दया-आगार ॥
श्रीनिवास (क) - ३०
- धर्म मार्गदल्लि नडॆयुववरे अन्दणरु (ब्राह्मणरु) ; एकॆन्दरॆ अवरु मत्तॆल्ल प्राणिगळन्नु निजवाद करुणॆयिन्द काणलु प्रतिज्ञॆ माडुत्तारॆ.
मूलम् - ३०
अन्दणर् ऎऩ्पोर् अऱवोर्मऱ् ऱॆव्वुयिर् क्कुम्
सॆन्दण्मै पूण्डॊऴुग लाऩ्। ३०