आधुनिक-लिपिः
अक्षराणि
-
व्यञ्जनानि तोल्कियप्पम्-पारम्परिकाणि
- स्वराः
- அ
- ஆ ா
- இ ி
- ஈ ீ
- உ ு
- ஊ ூ
- எ ெ
- ஏ ே
- ஐ ை
- ஒ ொ
- ஓ ோ
- ஔ ௌ
- १९७८ वर्षे काश्चन मात्राः सरलीकृताः।
- वर्गीयाणि
- க ங
- ச ஞ
- ட ண
- த ந ன (alveolar, oft used before ற, vowel+? வ or word-end)
- ப ம
- अवर्गीयाणि
- ய
- ர ற (ऱ)
- ல ள ழ(ऴ)
- வ
- ग्रन्थ-लिपेः संयोजनानि विरलतया प्रयुज्यमानानि
- ஜ (ज)
- ஸ (स) ஶ (श) ஷ (ष)
- पूर्वम् एतेषां स्थाने चकार एव प्रयुज्यते स्म।
- ஹ (ह)
- க்ஷ (क्ष)
- औदीच्य-लेखने प्रयुज्यमानानि
- ஃப for f, ஃஜ for z, and ஃக் for kh
- विसर्गः - ஃ
- अनुस्वारः - ஂ
- स्वराः
-
सङ्ख्याः प्रायेण न दृश्यन्त एव ।
- ௦ ௧ ௨ ௩ ௪ ௫ ௬ ௭ ௮ ௯
- १० ௰
- १०० ௱
- १००० ௲
-
अन्यानि बहूनि विशेषचिह्नानि प्रयुज्यन्ते
मृदु-कर्कष-विवेकः
- रिक्तस्थानात् परं पदादौ वर्गीय-प्रथमः कर्कशः - यथा குடை (कुडै)
- द्विर्लिखितो वर्गीय-प्रथमः कर्कश एव। यथा इरुक्क।
- स्वरयोर् मध्ये वर्गीय-प्रथमो मृदुः - यथा உண்டாகும் (आगैयाल्)।
- अनुनासिकात् परम् अपि कदाचिद् वर्गीय-प्रथमो मृदुः - यथा இன்று (इण्ड्रु), एम्बेरुमान् (सन्ध्यभावे “एम् पेरुमान्”)।
लेखन-विकाराः
- परिवेशिलिपिषु ग्रन्थसहितेषु वर्गपञ्चमानां स्थाने बहुदा अनुस्वारः प्रयुज्यते - नैवम् अत्र।
- अद्यत्वे शकारस्य स्थाने षकारः प्रयुज्यते। पूर्वं तु चकार एव प्रयुज्यते स्म - चङ्कर इति।
- उच्चारण-विशेषाः शिक्षापत्रय् उक्ताः।
ग्रन्थादिलिपयः
- ஆகும், ஆகையால் इत्यादयाः आगुम्/आहुम्, आगैयाल्/आहैयाल् इति उभयेऽपि रूपे दृश्येते । उच्चारणानुकरणेनैवम् इति भाति।