लिपिः

आधुनिक-लिपिः

अक्षराणि

  • व्यञ्जनानि तोल्कियप्पम्-पारम्परिकाणि

    • स्वराः
      • ஆ ா
      • இ ி
      • ஈ ீ
      • உ ு
      • ஊ ூ
      • எ ெ
      • ஏ ே
      • ஐ ை
      • ஒ ொ
      • ஓ ோ
      • ஔ ௌ
      • १९७८ वर्षे काश्चन मात्राः सरलीकृताः।
    • वर्गीयाणि
      • க ங
      • ச ஞ
      • ட ண
      • த ந ன (alveolar, oft used before ற, vowel+? வ or word-end)
      • ப ம
    • अवर्गीयाणि
      • ர ற (ऱ)
      • ல ள ழ(ऴ)
    • ग्रन्थ-लिपेः संयोजनानि विरलतया प्रयुज्यमानानि
      • ஜ (ज)
      • ஸ (स) ஶ (श) ஷ (ष)
        • पूर्वम् एतेषां स्थाने चकार एव प्रयुज्यते स्म।
      • ஹ (ह)
      • க்ஷ (क्ष)
    • औदीच्य-लेखने प्रयुज्यमानानि
      • ஃப for f, ஃஜ for z, and ஃக் for kh
    • विसर्गः - ஃ
    • अनुस्वारः - ஂ
  • सङ्ख्याः प्रायेण न दृश्यन्त एव ।

    • ௦ ௧ ௨ ௩ ௪ ௫ ௬ ௭ ௮ ௯
    • १० ௰
    • १०० ௱
    • १००० ௲
  • अन्यानि बहूनि विशेषचिह्नानि प्रयुज्यन्ते

मृदु-कर्कष-विवेकः

  • रिक्तस्थानात् परं पदादौ वर्गीय-प्रथमः कर्कशः - यथा குடை (कुडै)
  • द्विर्लिखितो वर्गीय-प्रथमः कर्कश एव। यथा इरुक्क।
  • स्वरयोर् मध्ये वर्गीय-प्रथमो मृदुः - यथा உண்டாகும் (आगैयाल्)।
  • अनुनासिकात् परम् अपि कदाचिद् वर्गीय-प्रथमो मृदुः - यथा இன்று (इण्ड्रु), एम्बेरुमान् (सन्ध्यभावे “एम् पेरुमान्”)।

लेखन-विकाराः

  • परिवेशिलिपिषु ग्रन्थसहितेषु वर्गपञ्चमानां स्थाने बहुदा अनुस्वारः प्रयुज्यते - नैवम् अत्र।
  • अद्यत्वे शकारस्य स्थाने षकारः प्रयुज्यते। पूर्वं तु चकार एव प्रयुज्यते स्म - चङ्कर इति।
  • उच्चारण-विशेषाः शिक्षापत्रय् उक्ताः।

ग्रन्थादिलिपयः

  • ஆகும், ஆகையால் इत्यादयाः आगुम्/आहुम्, आगैयाल्/आहैयाल् इति उभयेऽपि रूपे दृश्येते । उच्चारणानुकरणेनैवम् इति भाति।