भूतम् वर्तमानम् लिखिआ होवई होहि कर्मणि पाईअहि प्रेरणार्थे भवाईअहि+++(=भ्रामयति)+++ भविष्यम् विधिः चलै, मिलै होईऐ नकारः